Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathaurdhvadaihikam ||
tamēvaṁ śōkasantaptaṁ bharataṁ kēkayī sutam |
uvāca vadatāṁ śrēṣṭhō vasiṣṭhaḥ śrēṣṭha vāgr̥ṣiḥ || 1 ||
alaṁ śōkēna bhadraṁ tē rājaputra mahāyaśaḥ |
prāptakālaṁ narapatēḥ kuru samyānamuttamam || 2 ||
vasiṣṭhasya vacaḥ śr̥tvā bharatardhāraṇāṁ gataḥ |
prētakāryāṇi sarvāṇi kārayāmāsa dharmavit || 3 ||
uddhr̥taṁ tailasaṁrōdāt sa tu bhūmau nivēśitam |
āpītavarṇavadanaṁ prasuptamiva bhūpatim || 4 ||
saṁvēśya śayanē cāgryē nānāratnapariṣkr̥tē |
tatardaśarathaṁ putraḥ vilalāpa suduḥkhitaḥ || 5 ||
kiṁ tē vyavasitaṁ rājan prōṣitē mayyanāgatē |
vivāsya rāmaṁ dharmajñaṁ lakṣmaṇaṁ ca mahābalam || 6 ||
kva yāsyasi mahārāja hitvēmaṁ duḥkhitaṁ janam |
hīnaṁ puruṣasiṁhēna rāmēṇākliṣṭa karmaṇā || 7 ||
yōgakṣēmaṁ tu tē rājan kō:’smin kalpayitā purē |
tvayi prayātē svastāta rāmē ca vanamāśritē || 8 ||
vidhavā pr̥thivī rājan tvayā hīnā na rājatē |
hīnacandrēva rajanī nagarī pratibhāti mām || 9 ||
ēvaṁ vilapamānaṁ taṁ bharataṁ dīnamānasam |
abravīdvacanaṁ bhūyō vasiṣṭhastu mahāmuniḥ || 10 ||
prēta kāryāṇi yānyasya kartavyāni viśāmpatēḥ |
tānyavyagraṁ mahābāhō kriyantāmavicāritam || 11 ||
tathēti bharataḥ vākyaṁ vasiṣṭhasyābhipūjya tat |
r̥tvik purōhitācāryān tvarayāmāsa sarvaśaḥ || 12 ||
yē tvagnayō narēndrasya cāgnyagārādbahiṣkr̥tāḥ |
r̥tvigbhiryājakaiścaiva tē hriyantē yathāvidhi || 13 || [āhriyanta]
śibikāyāmathārōpya rājānaṁ gatacētanam |
bāṣpakaṇṭhā vimanasaḥ tamūhuḥ paricārakāḥ || 14 ||
hiraṇyaṁ ca suvarṇaṁ ca vāsāṁsi vividhāni ca |
prakirantaḥ janā mārgaṁ nr̥patēragrataḥ yayuḥ || 15 ||
candanāguruniryāsān saralaṁ padmakaṁ tathā |
dēvadārūṇi cāhr̥tya kṣēpayanti tathāparē || 16 ||
gandhānuccāvacāṁścānyān tatra gattvā:’tha bhūmipam |
tataḥ saṁvēśayāmāsuścitā madhyē tamr̥tvijaḥ || 17 ||
tathā hutāśanaṁ datvā jēpustasya tadr̥tvijaḥ |
jaguśca tē yathāśāstraṁ tatra sāmāni sāmagāḥ || 18 ||
śibikābhiśca yānaiśca yathā:’rhaṁ tasya yōṣitaḥ |
nagarānniryayustatra vr̥ddhaiḥ parivr̥tāstadā || 19 ||
prasavyaṁ cāpi taṁ cakrurr̥tvijō:’gnicitaṁ nr̥pam |
striyaśca śōkasantaptāḥ kausalyā pramukhāstadā || 20 ||
krauñcīnāmiva nārīṇāṁ ninādastatra śuśruvē |
ārtānāṁ karuṇaṁ kālē krōśantīnāṁ sahasraśaḥ || 21 ||
tataḥ rudantyō vivaśāḥ vilapya ca punaḥ punaḥ |
yānēbhyaḥ sarayūtīram avatērurvarāṅganāḥ || 22 ||
kr̥tōdakaṁ tē bharatēna sārdham
nr̥pāṅganā mantripurōhitāśca |
puraṁ praviśyāśruparītanētrāḥ
bhūmau daśāhaṁ vyanayanta duḥkham || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭsaptatitamaḥ sargaḥ || 76 ||
ayōdhyākāṇḍa saptasaptatitamaḥ sargaḥ (77) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.