Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharatasantāpaḥ ||
apaśyaṁstu tatastatra pitaraṁ piturālayē |
jagāma bharatō draṣṭuṁ mātaraṁ māturālayē || 1 ||
anuprāptaṁ tu taṁ dr̥ṣṭvā kaikēyī prōṣitaṁ sutam |
utpapāta tadā hr̥ṣṭā tyaktvā sauvarṇamānasam || 2 ||
sa praviśyaiva dharmātmā sva gr̥haṁ śrīvivarjitam |
bharataḥ pratijagrāha jananyāścaraṇau śubhau || 3 ||
sā taṁ mūrdhanyupāghrāya pariṣvajya yaśasvinam |
aṅkē bharatamārōpya praṣṭuṁ samupacakramē || 4 ||
adya tē katicidrātryaścyutasyā:’ryaka vēśmanaḥ |
api nādhvaśramaḥ śīghraṁ rathēnāpatatastava || 5 ||
āryakastē sukuśalī yudhājinmātulastava |
pravāsācca sukhaṁ putra sarvaṁ mē vaktumarhasi || 6 ||
ēvaṁ pr̥ṣṭhastu kaikēyyā priyaṁ pārthiva nandanaḥ |
ācaṣṭa bharataḥ sarvaṁ mātrē rājīvalōcanaḥ || 7 ||
adya mē saptamī rātriścyutasyāryaka vēśmanaḥ |
ambāyāḥ kuśalī tātaḥ yudhājinmātulaśca mē || 8 ||
yanmē dhanaṁ ca ratnaṁ ca dadau rājā parantapaḥ |
pariśrāntaṁ pathyabhavattatō:’haṁ pūrvamāgataḥ || 9 ||
rājavākyaharairdūtaiḥ tvaryamāṇō:’hamāgataḥ |
yadahaṁ praṣṭumicchāmi tadambā vaktumarhasi || 10 ||
śūnyō:’yaṁ śayanīyastē paryaṅkō hēmabhūṣitaḥ |
na cāyamikṣvāku janaḥ prahr̥ṣṭaḥ pratibhāti mē || 11 ||
rājā bhavati bhūyiṣṭhamihāmbāyā nivēśanē |
tamahaṁ nādya paśyāmi draṣṭumicchannihāgataḥ || 12 ||
piturgrahīṣyē caraṇau taṁ mamākhyāhi pr̥cchataḥ |
āhōsvidamba jyēṣṭhāyāḥ kausalyāyā nivēśanē || 13 ||
taṁ pratyuvāca kaikēyī priyavadghōramapriyam |
ajānantaṁ prajānantī rājya lōbhēna mōhitā || 14 ||
yā gatiḥ sarvabhūtānāṁ tāṁ gatiṁ tē pitā gataḥ |
rājā mahātmā tējasvī yāyajūkaḥ satāṁ gatiḥ || 15 ||
tacchrutvā bharataḥ vākyaṁ dharmābhijanavān śuciḥ |
papāta sahasā bhūmau pitr̥śōkabalārditaḥ || 16 ||
hā hatō:’smīti kr̥paṇāṁ dīnāṁ vācamudīrayan |
nipapāta mahābāhurbāhu vikṣipya vīryavān || 17 ||
tataḥ śōkēna saṁvītaḥ piturmaraṇa duḥkhitaḥ |
vilalāpa mahātējāḥ bhrāntākulita cētanaḥ || 18 ||
ētatsuruciraṁ bhāti piturmē śayanaṁ purā |
śaśinēvāmalaṁ rātrau gaganaṁ tōyadātyayē || 19 ||
tadidaṁ na vibhātyadya vihīnaṁ tēna dhīmatā |
vyōmēva śaśinā hīnamapchuṣka iva sāgaraḥ || 20 ||
bāṣpamutsr̥jya kaṇṭhēna svārtaḥ paripīḍitaḥ |
pracchādya vadanaṁ śrīmadvastrēṇa jayatāṁ varaḥ || 21 ||
tamārtaṁ dēvasaṅkāśaṁ samīkṣya patitaṁ bhuvi |
nikr̥ttamiva sālasya skandhaṁ paraśunā vanē || 22 ||
mattamātaṅgasaṅkāśaṁ candrārkasadr̥śaṁ bhuvaḥ |
utthāpayitvā śōkārtaṁ vacanaṁ cēdamabravīt || 23 ||
uttiṣṭhōttiṣṭha kiṁ śēṣē rājaputra mahāyaśaḥ |
tvadvidhā na hi śōcanti santaḥ sadasi sammatāḥ || 24 ||
dānayajñādhikārā hi śīlaśrutivacōnugā |
buddhistē buddhisampanna prabhēvārkasya mandirē || 25 ||
sa ruditvā ciraṁ kālaṁ bhūmau viparivr̥tya ca |
jananīṁ pratyuvācēdaṁ śōkaiḥ bahubhirāvr̥taḥ || 26 ||
abhiṣēkṣyati rāmaṁ nu rājā yajñaṁ nu yakṣyatē |
ityahaṁ kr̥tasaṅkalpō hr̥ṣṭaḥ yātrāmayāsiṣam || 27 ||
tadidaṁ hyanyathābhūtaṁ vyavadīrṇaṁ manō mama |
pitaraṁ yō na paśyāmi nityaṁ priyahitē ratam || 28 ||
amba kēnātyagādrājā vyādhinā mayyanāgatē |
dhanyā rāmādayaḥ sarvē yaiḥ pitā saṁskr̥tassvayam || 29 ||
na nūnaṁ māṁ mahārājaḥ prāptaṁ jānāti kīrtimān |
upajighrēddhi māṁ mūrdhni tāta sannamya satvaram || 30 ||
kva sa pāṇiḥ sukha sparśastātasyākliṣṭa karmaṇaḥ |
yēna māṁ rajasā dhvastamabhīkṣṇaṁ parimārjati || 31 ||
yō mē bhrātā pitā bandhuryasya dāsō:’smi dhīmataḥ |
tasya māṁ śīghramākhyāhi rāmasyākliṣṭa karmaṇaḥ || 32 ||
pitā hi bhavati jyēṣṭhō dharmamāryasya jānataḥ |
tasya pādau grahīṣyāmi sa hīdānīṁ gatirmama || 33 ||
dharmaviddharmanityaśca satyasandhō dr̥ḍhavrataḥ |
āryaḥ kimabravīdrājā pitā mē satyavikramaḥ || 34 ||
paścimaṁ sādhu sandēśamicchāmi śrōtumātmanaḥ |
iti pr̥ṣṭā yathātattvaṁ kaikēyī vākyamabravīt || 35 ||
rāmēti rājā vilapan hā sītē lakṣmaṇēti ca |
sa mahātmā paraṁ lōkaṁ gataḥ gatimatāṁ varaḥ || 36 ||
imāṁ tu paścimāṁ vācaṁ vyājahāra pitā tava |
kāladharmaparikṣiptaḥ pāśairiva mahāgajaḥ || 37 ||
siddhārthāstē narā rāmamāgataṁ sītayā saha |
lakṣmaṇaṁ ca mahābāhuṁ drakṣyanti punarāgatam || 38 ||
tacchrutvā viṣasādaiva dvitīyā priyaśaṁsanāt |
viṣaṇṇa vadanō bhūtvā bhūyaḥ papraccha mātaram || 39 ||
kva cēdānīṁ sa dharmātmā kausalyā:’:’nandavardhanaḥ |
lakṣmaṇēna saha bhrātrā sītayā ca samaṁ gataḥ || 40 ||
tathā pr̥ṣṭā yathā tattvamākhyātumupacakramē |
mātāsya yugapadvākyaṁ vipriyaṁ priya śaṅkayā || 41 || [sumahadvākyaṁ]
sa hi rājasutaḥ putra cīravāsā mahāvanam |
daṇḍakān saha vaidēhyā lakṣmaṇānucaraḥ gataḥ || 42 ||
tacchrutvā bharatastrastaḥ bhrātuścāritraśaṅkayā |
svasya vaṁśasya māhātmyāt praṣṭuṁ samupacakramē || 43 ||
kaccinna brāhmaṇadhanaṁ hr̥taṁ rāmēṇa kasyacit |
kaccinnāḍhyō daridraḥ vā tēnāpāpō vihiṁsitaḥ || 44 ||
kaccinna paradārānvā rājaputrō:’bhimanyatē |
kasmātsa daṇḍakāraṇyē bhrūṇahēva vivāsitaḥ || 45 ||
athāsya capalā mātā tatsvakarma yathātatham |
tēnaiva strīsvabhāvēna vyāhartumupacakramē || 46 ||
ēvamuktā tu kaikēyī bharatēna mahātmanā |
uvāca vacanaṁ hr̥ṣṭā mūḍhā paṇḍitamāninī || 47 ||
na brāhmaṇadhanaṁ kiñciddhr̥taṁ rāmēṇa kasyacit |
kaścinnāḍhyō daridraḥ vā tēnāpāpō vihiṁsitaḥ || 48 ||
na rāmaḥ paradārāṁśca cakṣurbhyāmapi paśyati |
mayā tu putra śrutvaiva rāmasyaivābhiṣēcanam || 49 ||
yācitastē pitā rājyaṁ rāmasya ca vivāsanam |
sa svavr̥ttiṁ samāsthāya pitā tē tattathā:’karōt || 50 ||
rāmaśca saha saumitriḥ prēṣitaḥ saha sītayā |
tamapaśyan priyamputraṁ mahīpālō mahāyaśāḥ || 51 ||
putraśōkaparidyūnaḥ pañcatvamupapēdivān |
tvayātvidānīṁ dharmajña rājatvamavalambyatām || 52 ||
tvatkr̥tē hi mayā sarvamidamēvaṁ vidhaṁ kr̥tam |
mā śōkaṁ mā ca santāpaṁ dhairyamāśraya putraka |
tvadadhīnā hi nagarī rājyaṁ caitadanāmayam || 53 ||
tatputra śīghraṁ vidhinā vidhijñaiḥ
vasiṣṭhamukhyaiḥ sahitō dvijēndraiḥ |
saṅkālya rājānamadīna sattvam
ātmānamurvyāmabhiṣēcayasva || 54 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē dvisaptatitamaḥ sargaḥ || 72 ||
ayōdhyākāṇḍa trisaptatitamaḥ sargaḥ (73) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.