Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| r̥ṣikumāravadhākhyānam ||
pratibuddhō muhurtēna śōkōpahata cētanaḥ |
atha rājā daśarathaḥ sacintāmabhyapadyata || 1 ||
rāma lakṣmaṇayōścaiva vivāsādvāsavōpamam |
āvivēśōpasargastaṁ tamaḥ sūryamivāsuram || 2 ||
sabhāryē nirgatē rāmē kausalyāṁ kōsalēśvaraḥ |
vivakṣurasitāpāṅgāṁ smr̥tvā duṣkr̥tamātmanaḥ || 3 ||
sa rājā rajanīṁ ṣaṣṭhīṁ rāmē pravrājitē vanam |
ardharātrē daśarathaḥ saṁsmaran duṣkr̥taṁ kr̥tam || 4 ||
sa rājā putraśōkārtaḥ smr̥tvā duṣkr̥tamātmanaḥ |
kausalyāṁ putra śōkārtāmidaṁ vacanamabravīt || 5 ||
yadācarati kalyāṇi śubhaṁ vā yadi vā:’śubham |
tadēva labhatē bhadrē kartā karmajamātmanaḥ || 6 ||
guru lāghavamarthānāmārambhē karmaṇāṁ phalam |
dōṣaṁ vā yō na jānāti sa bālaiti hōcyatē || 7 ||
kaścidāmravaṇaṁ chittvā palāśāṁśca niṣiñcati |
puṣpaṁ dr̥ṣṭvā phalē gr̥dhnuḥ sa śōcati phalāgamē || 8 ||
avijñāya phalaṁ yō hi karma tvēvānudhāvati |
sa śōcētphalavēlāyāṁ yathā kiṁśukasēcakaḥ || 9 ||
sō:’hamāmravaṇaṁ chittvā palāśāṁśca nyaṣēcayam |
rāmaṁ phalāgamē tyaktvā paścācchōcāmi durmatiḥ || 10 ||
labdhaśabdēna kausalyē kumārēṇa dhanuṣmatā |
kumāraḥ śabdavēdhīti mayā pāpamidaṁ kr̥tam || 11 ||
tadidaṁ mē:’nusamprāptaṁ dēvi duḥkhaṁ svayaṁ kr̥tam |
sammōhādiha bālēna yathā syādbhakṣitaṁ viṣam || 12 ||
yathā:’nyaḥ puruṣaḥ kaścitpalāśairmōhitō bhavēt |
ēvaṁ mamā:’pyavijñātaṁ śabda vēdhyamayaṁ phalam || 13 ||
dēvyanūḍhā tvamabhavō yuvarājō bhavāmyaham |
tataḥ prāvr̥ḍanuprāptā madakāmavivardhinī || 14 ||
upāsyahi rasān bhaumān taptvā ca jagadaṁśubhiḥ |
parētācaritāṁ bhīmāṁ ravirāviśatē diśam || 15 ||
uṣṇamantardadhē sadyaḥ snigdhā dadr̥śirē ghanāḥ |
tataḥ jahr̥ṣirē sarvē bhēkasāraṅgabarhiṇaḥ || 16 ||
klinnapakṣōttarāḥ snātāḥ kr̥cchrādiva patatriṇaḥ |
vr̥ṣṭivātāvadhūtāgrān pādapānabhipēdirē || 17 ||
patitēnāmbhasā:’:’cchannaḥ patamānēna cāsakr̥t |
ābabhau mattasārangastōya rāśirivācalaḥ || 18 ||
pāṇḍurāruṇavarṇāni srūtāṁsi vimalānyapi |
susruvurgiridhātubhyaḥ sabhasmāni bhujaṅgavat || 19 ||
tasminnatisukhē kālē dhanuṣmāniṣumān rathī |
vyāyāmakr̥tasaṅkalpaḥ sarayūmanvagāṁ nadīm || 20 ||
nipānē mahiṣaṁ rātrau gajaṁ vā:’bhyāgataṁ nadīm |
anyaṁ vā śvāpadaṁ kañcit jighāṁsurajitēndriyaḥ || 21 ||
athāndhakārē tvaśrauṣaṁ jalē kumbhasya paryataḥ |
acakṣurviṣayē ghōṣaṁ vāraṇasyēva nardataḥ || 22 ||
tatō:’haṁ śaramuddhr̥tya dīptamāśīviṣōpamam |
śabdaṁ prati gajaprēpsurabhilakṣya tvapātayam || 23 ||
amuñcaṁ niśitaṁ bāṇamahamāśīviṣōpamam |
tatra vāguṣasi vyaktā prādurāsīdvanaukasaḥ || 24 ||
hāhēti patatastōyē bāṇābhihatamarmaṇaḥ |
tasminnipatitē bāṇē vāgabhūttatra mānuṣī || 25 ||
kathamasmadvidhē śastraṁ nipatēttu tapasvini |
praviviktāṁ nadīṁ rātrau udāhārō:’hamāgataḥ |
iṣuṇā:’bhihataḥ kēna kasya vā kiṁ kr̥taṁ mayā || 26 ||
r̥ṣērhi nyasta daṇḍasya vanē vanyēna jīvataḥ |
kathaṁ nu śastrēṇa vadhō madvidhasya vidhīyatē || 27 ||
jaṭābhāradharasyaiva valkalājinavāsasaḥ |
kō vadhēna mamārthī syāt kiṁ vā:’syāpakr̥taṁ mayā || 28 ||
ēvaṁ niṣphalamārabdhaṁ kēvalānarthasaṁhitam |
na kaścit sādhu manyēta yathaiva gurutalpagam || 29 ||
nahaṁ tathā:’nuśōcāmi jīvita kṣayamātmanaḥ |
mātaraṁ pitaraṁ cōbhau anuśōcāmi madvidhē || 30 ||
tadētanmithunaṁ vr̥ddhaṁ cirakālabhr̥taṁ mayā |
mayi pañcatvamāpannē kāṁ vr̥ttiṁ vartayiṣyati || 31 ||
vr̥ddhau ca mātā pitarau ahaṁ caikēṣuṇā hataḥ |
kēna sma nihatāḥ sarvē subālēnākr̥tātmanā || 32 ||
tāṁ giraṁ karuṇāṁ śrutvā mama dharmānukāṅkṣiṇaḥ |
karābhyāṁ saśaraṁ cāpaṁ vyathitasyāpatadbhuvi || 33 ||
tasyāhaṁ karuṇaṁ śrutvā niśi lālapatō bahu |
sambhrāntaḥ śōkavēgēna bhr̥śamāsaṁ vicētanaḥ || 34 ||
taṁ dēśamahamāgamya dīna sattvaḥ sudurmanāḥ |
apaśyamiṣuṇā tīrē sarayvāstāpasaṁ hatam || 35 ||
avakīrṇajaṭābhāraṁ praviddhakalaśōdakam |
sa māmudvīkṣya nētrābhyāṁ trastamasvasthacētasam || 36 ||
ityuvāca tataḥ krūraṁ didhakṣanniva tējasā |
kiṁ tavāpakr̥taṁ rājan vanē nivasatā mayā || 37 ||
jihīrṣurambhō gurvarthaṁ yadahaṁ tāḍitastvayā |
ēkēna khalu bāṇēna marmaṇyabhihatē mayi || 38 ||
dvāvandhau nihatau vr̥ddhau mātā janayitā ca mē |
tau kathaṁ durbalāvandhau matpratīkṣau pipāsitau || 39 ||
ciramāśākr̥tāṁ tr̥ṣṇāṁ kaṣṭāṁ sandhārayiṣyataḥ |
na nūnaṁ tapasō vā:’sti phalayōgaḥ śrutasya vā || 40 ||
pitā yanmāṁ na jānāti śayānaṁ patitaṁ bhuvi |
jānannapi ca kiṁ kuryādaśaktiraparikramaḥ || 41 ||
bhidyamānamivāśaktastrātumanyō nagō nagam |
pitustvamēva mē gatvā śīghramācakṣva rāghava || 42 ||
na tvāmanudahēt kruddhō vanaṁ vahnirivaidhitaḥ |
iyamēkapadī rājan yataḥ mē piturāśramaḥ || 43 ||
taṁ prasādaya gatvā tvaṁ na tvāṁ sa kupitaḥ śapēt |
viśalyaṁ kuru māṁ rājan marma mē niśitaḥ śaraḥ || 44 ||
ruṇaddhi mr̥dusōtsēdhaṁ tīramambu rayō yathā |
saśalyaḥ kliśyatē prāṇairviśalyō vinaśiṣyati || 45 ||
iti māmaviśaccintā tasya śalyāpakarṣaṇē |
duḥkhitasya ca dīnasya mama śōkāturasya ca || 46 ||
lakṣayāmāsa hr̥dayē cintāṁ munisutastadā |
tāmyamānaḥ sa māṁ kr̥cchāduvāca paramārtavat || 47 ||
sīdamānō vivr̥ttāṅgō vēṣṭamānō gataḥ kṣayam |
saṁstabhya śōkaṁ dhairyēṇa sthiracittō bhavāmyaham || 48 ||
brahmahatyākr̥taṁ pāpaṁ hr̥dayādapanīyatām |
na dvijātirahaṁ rājan mābhūttē manasō vyathā || 49 ||
śūdrāyāmasmi vaiśyēna jātaḥ janapadādhipa |
itīva vadataḥ kr̥cchrāt bāṇābhihatamarmaṇaḥ || 50 ||
vighūrṇatō vicēṣṭasya vēpamānasya bhūtalē |
tasyatvānamyamānasya taṁ bāṇamahamuddharam || 51 ||
jalārdragātraṁ tu vilapya kr̥cchrāt
marmavraṇaṁ santatamucchvasantam |
tataḥ sarayvāṁ tamahaṁ śayānam
samīkṣya bhadrē:’smi bhr̥śaṁ viṣaṇṇaḥ || 52 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē triṣaṣṭhitamaḥ sargaḥ || 63 ||
ayōdhyākāṇḍa catuḥṣaṣṭhitamaḥ sargaḥ (64) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.