Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
purā dharā durjanabhāradīnā
samaṁ surabhyā vibudhaiśca dēvi |
vidhiṁ samētya svadaśāmuvāca
sa cānayatkṣīrapayōnidhiṁ tān || 19-1 ||
stutō hariḥ padmabhavēna sarvaṁ
jñātvā:’khilān sāñjalibandhamāha |
brahman surā naiva vayaṁ svatantrā
daivaṁ balīyaḥ kimahaṁ karōmi || 19-2 ||
daivēna nītaḥ khalu matsyakūrma-
-kōlādijanmānyavaśō:’hamāptaḥ |
nr̥siṁhabhāvādatibhīkaratvaṁ
hayānanatvātparihāsyatāṁ ca || 19-3 ||
jātaḥ punardāśarathiśca duḥkhā-
-dduḥkhaṁ gatō:’haṁ vipināntacārī |
rājyaṁ ca naṣṭaṁ dayitā hr̥tā mē
pitā mr̥tō hā plavagāḥ sahāyāḥ || 19-4 ||
kr̥tvā raṇaṁ bhīmamariṁ nihatya
patnīṁ ca rājyaṁ ca punargr̥hītvā |
duṣṭāpavādēna pativratāṁ tāṁ
vihāya hā duryaśasā:’bhiṣiktaḥ || 19-5 ||
yadi svatantrō:’smi mamaivamārti-
-rna syādvayaṁ karmakalāpabaddhāḥ |
sadā:’pi māyavaśagāstatō:’tra
māyādhināthāṁ śaraṇaṁ vrajāmaḥ || 19-6 ||
itīritairbhaktivinamraśīrṣai-
-rnimīlitākṣairvibudhaiḥ smr̥tā tvam |
prabhātasandhyēva japāsumāṅgī
tamōnihantrī ca puraḥ sthitā:’:’ttha || 19-7 ||
jānē daśāṁ vō vasudēvaputrō
bhūtvā harirduṣṭajanān nihantā |
tadarthaśaktīrahamasya dadyā-
-maṁśēna jāyēya ca nandaputrī || 19-8 ||
yūyaṁ ca sāhāyyamamuṣya kartu-
-maṁśēna dēvā dayitāsamētāḥ |
jāyēdhvamurvyāṁ jagatō:’stu bhadra-
-mēvaṁ vinirdiśya tirōdadhātha || 19-9 ||
vicitraduṣṭāsurabhāvabhāra-
-nipīḍitaṁ mē hr̥dayaṁ mahēśi |
atrāvatīryēdamapākuru tvaṁ
mātā hi mē tē varadē namō:’stu || 19-10 ||
viṁśa daśakam (20) – dēvakīputravadham >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.