Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
śatamakhamaṇi nīlā cārukalhārahastā
stanabharanamitāṅgī sāndravātsalyasindhuḥ |
alakavinihitābhiḥ sragbhirākr̥ṣṭanāthā
vilasatu hr̥di gōdā viṣṇucittātmajā naḥ ||
atha stōtram |
śrīraṅganāyakī gōdā viṣṇucittātmajā satī |
gōpīvēṣadharā dēvī bhūsutā bhōgaśālinī || 1 ||
tulasīkānanōdbhūtā śrīdhanvipuravāsinī |
bhaṭ-ṭanāthapriyakarī śrīkr̥ṣṇahitabhōginī || 2 ||
āmuktamālyadā bālā raṅganāthapriyā parā |
viśvambharā kalālāpā yatirājasahōdarī || 3 ||
kr̥ṣṇānuraktā subhagā sulabhaśrīḥ sulakṣaṇā |
lakṣmīpriyasakhī śyāmā dayāñcitadr̥gañcalā || 4 ||
phalgunyāvirbhavā ramyā dhanurmāsakr̥tavratā |
campakāśōkapunnāgamālatīvilasatkacā || 5 ||
ākāratrayasampannā nārāyaṇapadāśritā |
śrīmadaṣṭākṣarīmantrarājasthitamanōrathā || 6 ||
mōkṣapradānanipuṇā manuratnādhidēvatā |
brahmaṇyā lōkajananī līlāmānuṣarūpiṇī || 7 ||
brahmajñānapradā māyā saccidānandavigrahā |
mahāpativratā viṣṇuguṇakīrtanalōlupā || 8 ||
prapannārtiharā nityā vēdasaudhavihāriṇī |
śrīraṅganāthamāṇikyamañjarī mañjubhāṣiṇī || 9 ||
padmapriyā padmahastā vēdāntadvayabōdhinī |
suprasannā bhagavatī śrījanārdanadīpikā || 10 ||
sugandhāvayavā cāruraṅgamaṅgaladīpikā |
dhvajavajrāṅkuśābjāṅkamr̥dupādalatāñcitā || 11 ||
tārakākāranakharā pravālamr̥dulāṅgulī |
kūrmōpamēyapādōrdhvabhāgā śōbhanapārṣṇikā || 12 ||
vēdārthabhāvatattvajñā lōkārādhyāṅghripaṅkajā |
ānandabudbudākārasugulphā paramāṇukā || 13 ||
tējaḥśriyōjjvaladhr̥tapādāṅgulisubhūṣitā |
mīnakētanatūṇīracārujaṅghāvirājitā || 14 ||
kakudvajjānuyugmāḍhyā svarṇarambhābhasakthikā |
viśālajaghanā pīnasuśrōṇī maṇimēkhalā || 15 ||
ānandasāgarāvartagambhīrāmbhōjanābhikā |
bhāsvadvalitrikā cārujagatpūrṇamahōdarī || 16 ||
navavallīrōmarājī sudhākumbhāyitastanī |
kalpamālānibhabhujā candrakhaṇḍanakhāñcitā || 17 ||
supravāśāṅgulīnyastamahāratnāṅgulīyakā |
navāruṇapravālābhapāṇidēśasamañcitā || 18 ||
kambukaṇṭhī sucubukā bimbōṣṭhī kundadantayuk |
kāruṇyarasaniṣyandanētradvayasuśōbhitā || 19 ||
muktāśucismitā cārucāmpēyanibhanāsikā |
darpaṇākāravipulakapōladvitayāñcitā || 20 ||
anantārkaprakāśōdyanmaṇitāṭaṅkaśōbhitā |
kōṭisūryāgnisaṅkāśanānābhūṣaṇabhūṣitā || 21 ||
sugandhavadanā subhrū ardhacandralalāṭikā |
pūrṇacandrānanā nīlakuṭilālakaśōbhitā || 22 ||
saundaryasīmā vilasatkastūrītilakōjjvalā |
dhagaddhagāyamānōdyanmaṇisīmantabhūṣaṇā || 23 ||
jājvalyamānasadratnadivyacūḍāvataṁsakā |
sūryārdhacandravilasat bhūṣaṇāñcitavēṇikā || 24 ||
atyarkānalatējōdhimaṇikañcukadhāriṇī |
sadratnāñcitavidyōtavidyutkuñjābhaśāṭikā || 25 ||
nānāmaṇigaṇākīrṇahēmāṅgadasubhūṣitā |
kuṅkumāgarukastūrīdivyacandanacarcitā || 26 ||
svōcitaujjvalyavividhavicitramaṇihāriṇī |
asaṅkhyēyasukhasparśasarvātiśayabhūṣaṇā || 27 ||
mallikāpārijātādidivyapuṣpasragañcitā |
śrīraṅganilayā pūjyā divyadēśasuśōbhitā || 28 ||
iti śrīgōdāṣṭōttaraśatanāmastōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.