Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīpārvatyuvāca –
dēvadēva mahādēva sarvaśāstraviśārada |
kr̥pāṁ kuru jagannātha dharmajñōsi mahāmatē || 1 ||
bhairavī yā purā prōktā vidyā tripurapūrvikā |
tasyāstu kavacaṁ divyaṁ mahyaṁ kathaya tattvataḥ || 2 ||
tasyāstu vacanaṁ śrutvā jagāda jagadīśvaraḥ |
adbhutaṁ kavacaṁ dēvyā bhairavyā divyarūpi vai || 3 ||
īśvara uvāca –
kathayāmi mahāvidyākavacaṁ sarvadurlabham |
śr̥ṇuṣva tvaṁ ca vidhinā śrutvā gōpyaṁ tavāpi tat || 4 ||
yasyāḥ prasādātsakalaṁ bibharmi bhuvanatrayam |
yasyāḥ sarvaṁ samutpannaṁ yasyāmadyāpi tiṣṭhati || 5 ||
mātā pitā jagaddhanyā jagadbrahmasvarūpiṇī |
siddhidātrī ca siddhāssyādasiddhā duṣṭajantuṣu || 6 ||
sarvabhūtapriyaṅkarī sarvabhūtasvarūpiṇī |
kakārī pātu māṁ dēvī kāminī kāmadāyinī || 7 ||
ēkārī pātu māṁ dēvī mūlādhārasvarūpiṇī |
īkārī pātu māṁ dēvī bhūrisarvasukhapradā || 8 ||
lakārī pātu māṁ dēvī indrāṇīvaravallabhā |
hrīṅkārī pātu māṁ dēvī sarvadā śambhusundarī || 9 ||
ētairvarṇairmahāmāyā śāmbhavī pātu mastakam |
kakārī pātu māṁ dēvī śarvāṇī haragēhinī || 10 ||
makārī pātu māṁ dēvī sarvapāpapraṇāśinī |
kakārī pātu māṁ dēvī kāmarūpadharā sadā || 11 ||
kākārī pātu māṁ dēvī śambarāripriyā sadā |
pakārī pātu māṁ dēvī dharādharaṇirūpadhr̥k || 12 ||
hrīṅkārī pātu māṁ dēvī ākārārdhaśarīriṇī |
ētairvarṇairmahāmāyā kāmarāhupriyā:’vatu || 13 ||
makāraḥ pātu māṁ dēvī sāvitrī sarvadāyinī |
kakāraḥ pātu sarvatra kalāmbā sarvarūpiṇī || 14 ||
lakāraḥ pātu māṁ dēvī lakṣmīḥ sarvasulakṣaṇā |
ōṁ hrīṁ māṁ pātu sarvatra dēvī tribhuvanēśvarī || 15 ||
ētairvarṇairmahāmāyā pātu śaktisvarūpiṇī |
vāgbhavā mastakaṁ pātu vadanaṁ kāmarājitā || 16 ||
śaktisvarūpiṇī pātu hr̥dayaṁ yantrasiddhidā |
sundarī sarvadā pātu sundarī parirakṣatu || 17 ||
raktavarṇā sadā pātu sundarī sarvadāyinī |
nānālaṅkārasamyuktā sundarī pātu sarvadā || 18 ||
sarvāṅgasundarī pātu sarvatra śivadāyinī |
jagadāhlādajananī śambhurūpā ca māṁ sadā || 19 ||
sarvamantramayī pātu sarvasaubhāgyadāyinī |
sarvalakṣmīmayī dēvī paramānandadāyinī || 20 ||
pātu māṁ sarvadā dēvī nānāśaṅkhanidhiḥ śivā |
pātu padmanidhirdēvī sarvadā śivadāyinī || 21 ||
pātu māṁ dakṣiṇāmūrti r̥ṣiḥ sarvatra mastakē |
paṅktiśchandaḥ svarūpā tu mukhē pātu surēśvarī || 22 ||
gandhāṣṭakātmikā pātu hr̥dayaṁ śaṅkarī sadā |
sarvasaṁmōhinī pātu pātu saṅkṣōbhiṇī sadā || 23 ||
sarvasiddhipradā pātu sarvākarṣaṇakāriṇī |
kṣōbhiṇī sarvadā pātu vaśinī sarvadāvatu || 24 ||
ākarṣiṇī sadā pātu sadā saṁmōhinī tathā |
ratidēvī sadā pātu bhagāṅgā sarvadāvatu || 25 ||
māhēśvarī sadā pātu kaumārī sarvadāvatu |
sarvāhlādanakārī māṁ pātu sarvavaśaṅkarī || 26 ||
kṣēmaṅkarī sadā pātu sarvāṅgaṁ sundarī tathā |
sarvāṅgaṁ yuvatī sarvaṁ sarvasaubhāgyadāyinī || 27 ||
vāgdēvī sarvadā pātu vāṇī māṁ sarvadāvatu |
vaśinī sarvadā pātu mahāsiddhipradāvatu || 28 ||
sarvavidrāviṇī pātu gaṇanāthā sadāvatu |
durgādēvī sadā pātu vaṭukaḥ sarvadāvatu || 29 ||
kṣētrapālaḥ sadā pātu pātu cāśāntidā |
anantaḥ sarvadā pātu varāhaḥ sarvadāvatu || 30 ||
pr̥thivī sarvadā pātu svarṇasiṁhāsanastathā |
raktāmr̥taśca satataṁ pātu māṁ sarvakālataḥ || 31 ||
sudhārṇavaḥ sadā pātu kalpavr̥kṣaḥ sadāvatu |
śvētacchatraṁ sadā pātu ratnadīpaḥ sadāvatu || 32 ||
satataṁ nandanōdyānaṁ pātu māṁ sarvasiddhayē |
dikpālāḥ sarvadā pāntu dvandvaughāḥ sakalāstathā || 33 ||
vāhanāni sadā pāntu sarvadā:’strāṇi pāntu māṁ |
śastrāṇi sarvadā pāntu yōginyaḥ pāntu sarvadā || 34 ||
siddhāḥ pāntu sadā dēvī sarvasiddhipradāvatu |
sarvāṅgasundarī dēvī sarvadāvatu māṁ tathā || 35 ||
ānandarūpiṇī dēvī citsvarūpā cidātmikā |
sarvadā sundarī pātu sundarī bhavasundarī || 36 ||
pr̥thagdēvālayē ghōrē saṅkaṭē durgamē girau |
araṇyē prāntarē vā:’pi pātu māṁ sundarī sadā || 37 ||
idaṁ kavacamityuktaṁ mantrōddhāraśca pārvati |
yaḥ paṭhētprayatō bhūtvā trisandhyaṁ niyataḥ śuciḥ || 38 ||
tasya sarvārthasiddhiḥ syādyadyanmanasi vartatē |
gōrōcanākuṅkumēna raktacandanakēna vā || 39 ||
svayambhūkusumaiśśuklaiḥ bhūmiputrē śanau surē |
śmaśānē prāntarē vāpi śūnyāgārē śivālayē || 40 ||
svaśaktyā guruṇā yantraṁ pūjayitvā kumārikāṁ |
tanmanuṁ pūjayitvā ca gurupaṅktiṁ tathaiva ca || 41 ||
dēvyai baliṁ nivēdyātha naramārjārasūkaraiḥ |
nakulairmahiṣairmēṣaiḥ pūjayitvā vidhānataḥ || 42 ||
dhr̥tvā suvarṇamadhyasthaṁ kaṇṭhē vā dakṣiṇē bhujē |
sutithau śubhanakṣatrē sūryasyōdayanē tathā || 43 ||
dhārayitvā ca kavacaṁ sarvasiddhiṁ labhēnnaraḥ |
kavacasya ca māhātmyaṁ nāhaṁ varṣaśatairapi || 44 ||
śaknōmi tu mahēśāni vaktuṁ tasya phalaṁ tu yat |
na durbhikṣaphalaṁ tatra na śatrōḥ pīḍanaṁ tathā || 45 ||
sarvavighnapraśamanaṁ sarvavyādhivināśanam |
sarvarakṣākaraṁ jantōścaturvargaphalapradam || 46 ||
yatra kutra na vaktavyaṁ na dātavyaṁ kadācana |
mantraprāpya vidhānēna pūjayētsatataṁ sudhīḥ || 47 ||
tatrāpi durlabhaṁ manyē kavacaṁ dēvarūpiṇam |
gurōḥ prasādamāsādya vidyāṁ prāpya sugōpitām || 48 ||
tatrāpi kavacaṁ divyaṁ durlabhaṁ bhuvanatrayē |
ślōkaṁ vā stavamēkaṁ vā yaḥ paṭhētprayataḥ śuciḥ || 49 ||
tasya sarvārthasiddhiḥ syācchaṅkarēṇa prabhāṣitam |
gururdēvō haraḥ sākṣātpatnī tasya ca pārvatī || 50 ||
abhēdēna yajēdyastu tasya siddhiradūrataḥ || 51 ||
iti śrīrudrayāmalē bhairavabhairavīsaṁvādē śrī tripurabhairavī kavacam ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.