Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī mahāgaṇādhipataye namaḥ |
śrī gurubhyo namaḥ |
hariḥ om |
śuciḥ –
apavitraḥ pavitro vā sarvāvasthāṃ gato’pi vā |
yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ ||
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣāya namaḥ ||
prārthanā –
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ||
agajānana padmārkaṃ gajānanamaharniśam |
anekadaṃ taṃ bhaktānāṃ ekadantamupāsmahe ||
de̱vīṃ vāca̍majanayanta de̱vāstāṃ vi̱śvarū̍pāḥ pa̱śavo̍ vadanti |
sā no̍ ma̱ndreṣa̱mūrja̱ṃ duhā̍nā dhe̱nurvāga̱smānupa̱ suṣṭu̱taitu̍ ||
yaḥ śivo nāma rūpābhyāṃ yā devī sarvamaṅgalā |
tayoḥ saṃsmaraṇānnityaṃ sarvadā jaya maṅgalam ||
tadeva lagnaṃ sudinaṃ tadeva
tārābalaṃ candrabalaṃ tadeva |
vidyābalaṃ daivabalaṃ tadeva
lakṣmīpate te’ṅghriyugaṃ smarāmi ||
gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |
guruḥ sākṣāt parabrahma tasmai śrīgurave namaḥ ||
lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parābhavaḥ |
eṣāmindīvaraśyāmo hṛdayastho janārdanaḥ ||
sarvamaṅgala māṅgalye śive sarvārthasādhike |
śaraṇye tryambake gaurī nārāyaṇi namo’stu te ||
śrīlakṣmīnārāyaṇābhyāṃ namaḥ |
umāmaheśvarābhyāṃ namaḥ |
vāṇīhiraṇyagarbhābhyāṃ namaḥ |
śacīpurandarābhyāṃ namaḥ |
arundhatīvasiṣṭhābhyāṃ namaḥ |
śrīsītārāmābhyāṃ namaḥ |
mātāpitṛbhyo namaḥ |
sarvebhyo mahājanebhyo namaḥ |
ācamya –
oṃ keśavāya svāhā |
oṃ nārāyaṇāya svāhā |
oṃ mādhavāya svāhā |
oṃ govindāya namaḥ |
oṃ viṣṇave namaḥ |
oṃ madhusūdanāya namaḥ |
oṃ trivikramāya namaḥ |
oṃ vāmanāya namaḥ |
oṃ śrīdharāya namaḥ |
oṃ hṛṣīkeśāya namaḥ |
oṃ padmanābhāya namaḥ |
oṃ dāmodarāya namaḥ |
oṃ saṅkarṣaṇāya namaḥ |
oṃ vāsudevāya namaḥ |
oṃ pradyumnāya namaḥ |
oṃ aniruddhāya namaḥ |
oṃ puruṣottamāya namaḥ |
oṃ adhokṣajāya namaḥ |
oṃ nārasiṃhāya namaḥ |
oṃ acyutāya namaḥ |
oṃ janārdanāya namaḥ |
oṃ upendrāya namaḥ |
oṃ haraye namaḥ |
oṃ śrīkṛṣṇāya namaḥ |
dīpārādhanam –
dīpastvaṃ brahmarūpo’si jyotiṣāṃ prabhuravyayaḥ |
saubhāgyaṃ dehi putrāṃśca sarvānkāmāṃśca dehi me ||
bho dīpa devi rūpastvaṃ karmasākṣī hyavighnakṛt |
yāvatpūjāṃ kariṣyāmi tāvattvaṃ susthiro bhava ||
dīpārādhana muhūrtaḥ sumuhūrto’stu ||
pūjārthe haridrā kuṅkuma vilepanaṃ kariṣye ||
bhūtoccāṭanam –
uttiṣṭhantu bhūtapiśācāḥ ya ete bhūmi bhārakāḥ |
eteṣāmavirodhena brahmakarma samārabhe ||
apasarpantu te bhūtā ye bhūtā bhūmisaṃsthitāḥ |
ye bhūtā vighnakartāraste gacchantu śivā’jñayā ||
prāṇāyāmam –
oṃ bhūḥ oṃ bhuva̍: ogṃ suva̍: oṃ maha̍: oṃ jana̍: oṃ tapa̍: ogṃ satyam |
oṃ tatsa̍vitu̱rvare̎ṇya̱ṃ bha̱rgo̍ de̱vasya̍ dhī̱mahi |
dhiyo̱ yo na̍: praco̱dayā̎t |
omāpo̱ jyotī̱ raso̱’mṛta̱ṃ brahma̱ bhūrbhuva̱ssuva̱rom ||
saṅkalpam –
mama upātta samasta duritakṣaya dvārā śrīparameśvaramuddiśya śrīparameśvara prītyarthaṃ śubhābhyāṃ śubhe śobhane muhūrte śrīmahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīyaparārthe śvetavarāhakalpe vaivasvatamanvantare kaliyuge prathamapāde jambūdvīpe bhāratavarṣe bharatakhaṇḍe meroḥ dakṣiṇa digbhāge śrīśailasya ___ pradeśe ___, ___ nadyoḥ madhyapradeśe lakṣmīnivāsagṛhe samasta devatā brāhmaṇa ācārya hari hara guru caraṇa sannidhau asmin vartamane vyāvaharika cāndramānena śrī ____ (*1) nāma saṃvatsare ___ ayane (*2) ___ ṛtau (*3) ___ māse(*4) ___ pakṣe (*5) ___ tithau (*6) ___ vāsare (*7) ___ nakṣatre (*8) ___ yoge (*9) ___ karaṇa (*10) evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau śrīmān ___ gotrodbhavasya ___ nāmadheyasya (mama dharmapatnī śrīmataḥ ___ gotrasya ___ nāmadheyaḥ sametasya) mama/asmākaṃ sahakuṭumbasya kṣema sthairya dhairya vīrya vijaya abhaya āyuḥ ārogya aiśvara abhivṛddhyarthaṃ dharma artha kāma mokṣa caturvidha puruṣārtha phala siddhyarthaṃ dhana kanaka vastu vāhana samṛddhyarthaṃ sarvābhīṣṭa siddhyarthaṃ śrī _____ uddiśya śrī _____ prītyarthaṃ sambhavadbhiḥ dravyaiḥ sambhavadbhiḥ upacāraiśca sambhavatā niyamena sambhavitā prakāreṇa yāvacchakti dhyāna āvāhanādi ṣoḍaśopacāra* pūjāṃ kariṣye ||
(nirvighna pūjā parisamāptyarthaṃ ādau śrīmahāgaṇapati pūjāṃ kariṣye |)
tadaṅga kalaśārādhanaṃ kariṣye |
kalaśārādhanam –
kalaśe gandha puṣpākṣatairabhyarcya |
kalaśe udakaṃ pūrayitvā |
kalaśasyopari hastaṃ nidhāya |
kalaśasya mukhe viṣṇuḥ kaṇṭhe rudraḥ samāśritaḥ |
mūle tvasya sthito brahmā madhye mātṛgaṇāḥ smṛtā ||
kukṣau tu sāgarāḥ sarve saptadvīpā vasundharā |
ṛgvedo’tha yajurvedo sāmavedo hyatharvaṇaḥ ||
aṅgaiśca sahitāḥ sarve kalaśāmbu samāśritāḥ |
oṃ āka̱laśe̎ṣu dhāvati pa̱vitre̱ pari̍ṣicyate |
u̱kthairya̱jñeṣu̍ vardhate |
āpo̱ vā i̱dagṃ sarva̱ṃ viśvā̍ bhū̱tānyāpa̍:
prā̱ṇā vā āpa̍: pa̱śava̱ āpo’nna̱māpo’mṛ̍ta̱māpa̍:
sa̱mrāḍāpo̍ vi̱rāḍāpa̍: sva̱rāḍāpa̱śchandā̱g̱syāpo̱
jyotī̱g̱ṣyāpo̱ yajū̱g̱ṣyāpa̍: sa̱tyamāpa̱:
sarvā̍ de̱vatā̱ āpo̱ bhūrbhuva̱: suva̱rāpa̱ om ||
gaṅge ca yamune caiva godāvarī sarasvatī |
narmade sindhu kāverī jale’smin sannidhiṃ kuru ||
kāverī tuṅgabhadrā ca kṛṣṇaveṇī ca gautamī |
bhāgīrathīti vikhyātāḥ pañcagaṅgāḥ prakīrtitāḥ ||
āyāntu śrī ____ pūjārthaṃ mama duritakṣayakārakāḥ |
oṃ oṃ oṃ kalaśodakena pūjā dravyāṇi samprokṣya,
devaṃ samprokṣya, ātmānaṃ ca samprokṣya ||
śaṅkhapūjā –
kalaśodakena śaṅkhaṃ pūrayitvā ||
śaṅkhe gandhakuṅkumapuṣpatulasīpatrairalaṅkṛtya ||
śaṅkhaṃ candrārka daivataṃ madhye varuṇa devatām |
pṛṣṭhe prajāpatiṃ vindyādagre gaṅgā sarasvatīm ||
trailokyeyāni tīrthāni vāsudevasyadadrayā |
śaṅkhe tiṣṭhantu viprendrā tasmāt śaṅkhaṃ prapūjayet ||
tvaṃ purā sāgarotpanno viṣṇunā vidhṛtaḥ kare |
pūjitaḥ sarvadevaiśca pāñcajanya namo’stu te ||
garbhādevārinārīṇāṃ viśīryante sahasradhā |
navanādenapātāle pāñcajanya namo’stu te ||
oṃ śaṅkhāya namaḥ |
oṃ dhavalāya namaḥ |
oṃ pāñcajanyāya namaḥ |
oṃ śaṅkhadevatābhyo namaḥ |
sakalapūjārthe akṣatān samarpayāmi ||
ghaṇṭapūjā –
oṃ jayadhvani mantramātaḥ svāhā |
ghaṇṭadevatābhyo namaḥ |
sakalopacāra pūjārthe akṣatān samarpayāmi |
ghaṇṭānādam –
āgamārthaṃ tu devānāṃ gamanārthaṃ tu rākṣasām |
ghaṇṭāravaṃ karomyādau devatāhvāna lāñchanam ||
iti ghaṇṭānādaṃ kṛtvā ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
The great and useful article used for regular pooja vidhanam. In the same way, we have regular pooja products for your daily puja. We understand puja or pooja is a ritual to offer devotional homage and prayers to one or more deities to celebrate an event with an enticing variety of pooja products.