Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mahōdaravadhaḥ ||
hanyamānē balē tūrṇamanyōnyaṁ tē mahāmr̥dhē |
sarasīva mahāgharmē sūpakṣīṇē babhūvatuḥ || 1 ||
svabalasya vighātēna virūpākṣavadhēna ca |
babhūva dviguṇaṁ kruddhō rāvaṇō rākṣasādhipaḥ || 2 ||
prakṣīṇaṁ tu balaṁ dr̥ṣṭvā vadhyamānaṁ valīmukhaiḥ |
babhūvāsya vyathā yuddhē prēkṣya daivaviparyayam || 3 ||
uvāca ca samīpasthaṁ mahōdaramarindamam |
asminkālē mahābāhō jayāśā tvayi mē sthitā || 4 ||
jahi śatrucamūṁ vīra darśayādya parākramam |
bhartr̥piṇḍasya kālō:’yaṁ nirdēṣṭuṁ sādhu yudhyatām || 5 ||
ēvamuktastathētyuktvā rākṣasēndrō mahōdaraḥ |
pravivēśārisēnāṁ tāṁ pataṅga iva pāvakam || 6 ||
tataḥ sa kadanaṁ cakrē vānarāṇāṁ mahābalaḥ |
bhartr̥vākyēna tējasvī svēna vīryēṇa cōditaḥ || 7 ||
vānarāśca mahāsattvāḥ pragr̥hya vipulāḥ śilāḥ |
praviśyāribalaṁ bhīmaṁ jaghnustē rajanīcarān || 8 ||
mahōdarastu saṅkruddhaḥ śaraiḥ kāñcanabhūṣaṇaiḥ |
cicchēda pāṇipādōrūnvānarāṇāṁ mahāhavē || 9 ||
tatastē vānarāḥ sarvē rākṣasairarditā bhr̥śam |
diśō daśa drutāḥ kēcitkēcitsugrīvamāśritāḥ || 10 ||
prabhagnāṁ samarē dr̥ṣṭvā vānarāṇāṁ mahācamūm |
abhidudrāva sugrīvō mahōdaramanantaram || 11 ||
pragr̥hya vipulāṁ ghōrāṁ mahīdharasamāṁ śilām |
cikṣēpa ca mahātējāstadvadhāya harīśvaraḥ || 12 ||
tāmāpatantīṁ sahasā śilāṁ dr̥ṣṭvā mahōdaraḥ |
asambhrāntastatō bāṇairnirbibhēda durāsadām || 13 ||
rakṣasā tēna bāṇaughairnikr̥ttā sā sahasradhā |
nipapāta śilā bhūmau gr̥dhracakramivākulam || 14 ||
tāṁ tu bhinnāṁ śilāṁ dr̥ṣṭvā sugrīvaḥ krōdhamūrchitaḥ |
sālamutpāṭya cikṣēpa rākṣasē raṇamūrdhani || 15 ||
śaraiśca vidadārainaṁ śūraḥ parapurañjayaḥ |
sa dadarśa tataḥ kruddhaḥ parighaṁ patitaṁ bhuvi || 16 ||
āvidhya tu sa taṁ dīptaṁ parighaṁ tasya darśayan |
parighāgrēṇa vēgēna jaghānāsya hayōttamān || 17 ||
tasmāddhatahayādvīraḥ sōvaplutya mahārathāt |
gadāṁ jagrāha saṅkruddhō rākṣasō:’tha mahōdaraḥ || 18 ||
gadāparighahastau tau yudhi vīrau samīyatuḥ |
nardantau gauvr̥ṣaprakhyau ghanāviva savidyutau || 19 ||
tataḥ kruddhō gadāṁ tasmai cikṣēpa rajanīcaraḥ |
jvalantīṁ bhāskarābhāsāṁ sugrīvāya mahōdaraḥ || 20 ||
gadāṁ tāṁ sumahāghōrāmāpatantīṁ mahābalaḥ |
sugrīvō rōṣatāmrākṣaḥ samudyamya mahāhavē || 21 ||
ājaghāna gadāṁ tasya parighēṇa harīśvaraḥ |
papāta sa gadōdbhinnaḥ parighastasya bhūtalē || 22 ||
tatō jagrāha tējasvī sugrīvō vasudhātalāt |
āyasaṁ musalaṁ ghōraṁ sarvatō hēmabhūṣitam || 23 ||
sa tamudyamya cikṣēpa sō:’pyanyāṁ vyākṣipadgadām |
bhinnāvanyōnyamāsādya pētaturdharaṇītalē || 24 ||
tatō bhagnapraharaṇau muṣṭibhyāṁ tau samīyatuḥ |
tējōbalasamāviṣṭau dīptāviva hutāśanau || 25 ||
jaghnatustau tadā:’nyōnyaṁ nēdatuśca punaḥ punaḥ |
talaiścānyōnyamāhatya pētaturdharaṇītalē || 26 ||
utpētatustatastūrṇaṁ jaghnatuśca parasparam |
bhujaiścikṣipaturvīrāvanyōnyamaparājitau || 27 ||
jagmatustau śramaṁ vīrau bāhuyuddhē parantapau |
ājahāra tataḥ khaḍgamadūraparivartinam || 28 ||
rākṣasaścarmaṇā sārdhaṁ mahāvēgō mahōdaraḥ |
tathaiva ca mahākhaḍgaṁ carmaṇā patitaṁ saha || 29 ||
jagrāha vānaraśrēṣṭhaḥ sugrīvō vēgavattaraḥ |
tau tu rōṣaparītāṅgau nardantāvabhyadhāvatām || 30 ||
udyatāsī raṇē hr̥ṣṭau yudhi śastraviśāradau |
dakṣiṇaṁ maṇḍalaṁ cōbhau sutūrṇaṁ samparīyatuḥ || 31 ||
anyōnyamabhisaṅkruddhau jayē praṇihitāvubhau |
sa tu śūrō mahāvēgō vīryaślāghī mahōdaraḥ || 32 ||
mahācarmaṇi taṁ khaḍgaṁ pātayāmāsa durmatiḥ |
lagnamutkarṣataḥ khaḍgaṁ khaḍgēna kapikuñjaraḥ || 33 ||
jahāra saśirastrāṇaṁ kuṇḍalōpahitaṁ śiraḥ |
nikr̥ttaśirasastasya patitasya mahītalē || 34 ||
tadbalaṁ rākṣasēndrasya dr̥ṣṭvā tatra na tiṣṭhatē |
hatvā taṁ vānaraiḥ sārdhaṁ nanāda muditō hariḥ |
cukrōdha ca daśagrīvō babhau hr̥ṣṭaśca rāghavaḥ || 35 ||
viṣaṇṇavadanāḥ sarvē rākṣasā dīnacētasaḥ |
vidravanti tataḥ sarvē bhayavitrastacētasaḥ || 36 ||
mahōdaraṁ taṁ vinipātya bhūmau
mahāgirēḥ kīrṇamivaikadēśam |
sūryātmajastatra rarāja lakṣmyā
sūryaḥ svatējōbhirivāpradhr̥ṣyaḥ || 37 ||
atha vijayamavāpya vānarēndraḥ
samaramukhē surayakṣasiddhasaṅghaiḥ |
avanitalagataiśca bhūtasaṅghaiḥ
harūṣasamākulitaiḥ stutō mahātmā || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭanavatitamaḥ sargaḥ || 98 ||
yuddhakāṇḍa ēkōnaśatatamaḥ sargaḥ (99) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.