Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| laṅkādāhaḥ ||
tatō:’bravīnmahātējāḥ sugrīvō vānarādhipaḥ |
arthyaṁ vijñāpayaṁścāpi hanumantamidaṁ vacaḥ || 1 ||
yatō hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ |
nēdānīmupanirhāraṁ rāvaṇō dātumarhati || 2 ||
yē yē mahābalāḥ santi laghavaśca plavaṅgamāḥ |
laṅkāmabhyutpatantvāśu gr̥hyōlkāḥ plavagarṣabhāḥ || 3 ||
[* harayō harisaṅkāśāḥ pradagdhuṁ rāvaṇālayam | *]
tatō:’staṅgata ādityē raudrē tasminniśāmukhē |
laṅkāmabhimukhāḥ sōlkā jagmustē plavagarṣabhāḥ || 4 ||
ulkāhastairharigaṇaiḥ sarvataḥ samabhidrutāḥ |
ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ || 5 ||
gōpurāṭ-ṭapratōlīṣu caryāsu vividhāsu ca |
prāsādēṣu ca saṁhr̥ṣṭāḥ sasr̥justē hutāśanam || 6 ||
tēṣāṁ gr̥hasasrāṇi dadāha hutabhuktadā |
prāsādāḥ parvatākārāḥ patanti dharaṇītalē || 7 ||
agarurdahyatē tatra varaṁ ca haricandanam |
mauktikāmaṇayaḥ snigdhā vajraṁ cāpi pravālakam || 8 ||
kṣaumaṁ ca dahyatē tatra kauśēyaṁ cāpi śōbhanam |
āvikaṁ vividhaṁ caurṇaṁ kāñcanaṁ bhāṇḍamāyudham || 9 ||
nānāvikr̥tasaṁsthānaṁ vājibhāṇḍaparicchadau |
gajagraivēyakakṣyāśca rathabhāṇḍāśca saṁskr̥tāḥ || 10 ||
tanutrāṇi ca yōdhānāṁ hastyaśvānāṁ ca varma ca |
khaḍgā dhanūṁṣi jyābāṇāstōmarāṅkuśaśaktayaḥ || 11 ||
rōmajaṁ vālajaṁ carma vyāghrajaṁ cāṇḍajaṁ bahu |
muktāmaṇivicitrāṁśca prāsādāṁśca samantataḥ || 12 ||
vividhānastrasamyōgānagnirdahati tatra vai |
nānāvidhāngr̥hacchandāndadāha hutabhūktadā || 13 ||
āvāsānrākṣasānāṁ ca sarvēṣāṁ gr̥hagardhinām |
hēmacitratanutrāṇāṁ sragdāmāmbaradhāriṇām || 14 ||
śīdhupānacalākṣāṇāṁ madavihvalagāminām |
kāntālambitavastrāṇāṁ śatrusañjātamanyunām || 15 ||
gadāśūlāsihastānāṁ khādatāṁ pibatāmapi |
śayanēṣu mahārhēṣu prasuptānāṁ priyaiḥ saha || 16 ||
trastānāṁ gacchatāṁ tūrṇaṁ putrānādāya sarvataḥ |
tēṣāṁ śatasahasrāṇi tadā laṅkānivāsinām || 17 ||
adahatpāvakastatra jajvāla ca punaḥ punaḥ |
sāravanti mahārhāṇi gambhīraguṇavanti ca || 18 ||
hēmacandrārdhacandrāṇi candraśālōnnatāni ca |
ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ || 19 ||
maṇividrumacitrāṇi spr̥śantīva divākaram |
krauñcabarhiṇavīṇānāṁ bhūṣaṇānāṁ ca niḥsvanaiḥ || 20 ||
nāditānyacalābhāni vēśmānyagnirdadāha saḥ |
jvalanēna parītāni tōraṇāni cakāśirē || 21 ||
vidyudbhiriva naddhāni mēghajālāni gharmagē |
jvalanēna parītāni nipēturbhavanānyatha || 22 ||
vajrivajrahatānīva śikharāṇi mahāgirēḥ |
vimānēṣu prasuptāśca dahyamānā varāṅganāḥ || 23 ||
tyaktābharaṇasarvāṅgā hā hētyuccairvicukruśuḥ |
tāni nirdahyamānāni dūrataḥ pracakāśirē || 24 ||
himavacchikharāṇīva dīptauṣadhivanāni ca |
harmyāgrairdahyamānaiśca jvālāprajvalitairapi || 25 ||
rātrau sā dr̥śyatē laṅkā puṣpitairiva kiṁśukaiḥ |
hastyadhyakṣairgajairmuktairmuktaiśca turagairapi || 26 ||
babhūva laṅkā lōkāntē bhrāntagrāha ivārṇavaḥ |
aśvaṁ muktaṁ gajō dr̥ṣṭvā kvacidbhītō:’pasarpati || 27 ||
bhītō bhītaṁ gajaṁ dr̥ṣṭvā kvacidaśvō nivartatē |
laṅkāyāṁ dahyamānāyāṁ śuśubhē sa mahārṇavaḥ || 28 ||
chāyāsaṁsaktasalilō lōhitōda ivārṇavaḥ |
sā babhūva muhūrtēna haribhirdīpitā purī || 29 ||
lōkasyāsya kṣayē ghōrē pradīptēva vasundharā |
nārījanasya dhūmēna vyāptasyōccairvinēduṣaḥ || 30 ||
svanō jvalanataptasya śuśruvē daśayōjanam |
pradagdhakāyānaparānrākṣasānnirgatānbahiḥ || 31 ||
sahasā:’bhyutpatanti sma harayō:’tha yuyutsavaḥ |
udghuṣṭaṁ vānarāṇāṁ ca rākṣasānāṁ ca nisvanaḥ || 32 ||
diśō daśa samudraṁ ca pr̥thivīṁ cānvanādayat |
viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau || 33 ||
asambhrāntau jagr̥hatustadōbhē dhanuṣī varē |
tatō viṣphārayānasya rāmasya dhanuruttamam || 34 ||
babhūva tumulaḥ śabdō rākṣasānāṁ bhayāvahaḥ |
aśōbhata tadā rāmō dhanurviṣphārayanmahat || 35 ||
bhagavāniva saṅkruddhō bhavō vēdamayaṁ dhanuḥ |
udghuṣṭaṁ vānarāṇāṁ ca rākṣasānāṁ ca nisvanam || 36 ||
jyāśabdastāvubhau śabdāvatirāmasya śuśruvē |
vānarōdghuṣṭaghōṣaśca rākṣasānāṁ ca nisvanaḥ || 37 ||
jyāśabdaścāpi rāmasya trayaṁ vyāpa diśō daśa |
tasya kārmukamuktaiśca śaraistatpuragōpuram || 38 ||
kailāsaśr̥ṅgapratimaṁ vikīrṇamapatadbhuvi |
tatō rāmaśarāndr̥ṣṭvā vimānēṣu gr̥hēṣu ca || 39 ||
sannāhō rākṣasēndrāṇāṁ tumulaḥ samapadyata |
tēṣāṁ sannahyamānānāṁ siṁhanādaṁ ca kurvatām || 40 ||
śarvarī rākṣasēndrāṇāṁ raudrīva samapadyata |
ādiṣṭā vānarēndrāstu sugrīvēṇa mahātmanā || 41 ||
āsannadvāramāsādya yudhyadhvaṁ plavagarṣabhāḥ |
yaśca vō vitathaṁ kuryāttatra tatra hyupasthitaḥ || 42 ||
sa hantavyō hi samplutya rājaśāsanadūṣakaḥ |
tēṣu vānaramukhyēṣu dīptōlkōjjvalapāṇiṣu || 43 ||
sthitēṣu dvāramāsādya rāvaṇaṁ manyurāviśat |
tasya jr̥mbhitavikṣēpādvyāmiśrā vai diśō daśa || 44 ||
rūpavāniva rudrasya manyurgātrēṣvadr̥śyata |
sa nikumbhaṁ ca kumbhaṁ ca kumbhakarṇātmajāvubhau || 45 ||
prēṣayāmāsa saṅkruddhō rākṣasairbahubhiḥ saha |
yūpākṣaḥ śōṇitākṣaśca prajaṅghaḥ kampanastathā || 46 ||
niryayuḥ kaumbhakarṇibhyāṁ saha rāvaṇaśāsanāt |
śaśāsa caiva tānsarvānrākṣasānsumahābalān || 47 ||
nādayangacchatā:’traiva jayadhvaṁ śīghramēva ca |
tatastu cōditāstēna rākṣasā jvalitāyudhāḥ || 48 ||
laṅkāyā niryayurvīrāḥ praṇadantaḥ punaḥ punaḥ |
rakṣasāṁ bhūṣaṇasthābhirbhābhiḥ svābhiśca sarvaśaḥ || 49 ||
cakrustē saprabhaṁ vyōma harayaścāgnibhiḥ saha |
tatra tārādhipasyābhā tārāṇāṁ ca tathaiva ca || 50 ||
tayōrābharaṇasthā ca balayōrdyāmabhāsayan |
candrābhā bhūṣaṇābhā ca gr̥hāṇāṁ jvalatāṁ ca bhā || 51 ||
harirākṣasasainyāni bhrājayāmāsa sarvataḥ |
tatra cōrdhvaṁ pradīptānāṁ gr̥hāṇāṁ sāgaraḥ punaḥ || 52 ||
bhābhiḥ saṁsaktapātālaścalōrmiḥ śuśubhē:’dhikam |
patākādhvajasaṁsaktamuttamāsiparaśvadham || 53 ||
bhīmāśvarathamātaṅgaṁ nānāpattisamākulam |
dīptaśūlagadākhaḍgaprāsatōmarakārmukam || 54 ||
tadrākṣasabalaṁ ghōraṁ bhīmavikramapauruṣam |
dadr̥śē jvalitaprāsaṁ kiṅkiṇīśatanāditam || 55 ||
hēmajālācitabhujaṁ vyāmiśritaparaśvadham |
vyāghūrṇitamahāśastraṁ bāṇasaṁsaktakārmukam || 56 ||
gandhamālyamadhūtsēkasammōditamahānilam |
ghōraṁ śūrajanākīrṇaṁ mahāmbudharanisvanam || 57 ||
taddr̥ṣṭvā balamāyāntaṁ rākṣasānāṁ sudāruṇam |
sañcacāla plavaṅgānāṁ balamuccairnanāda ca || 58 ||
javēnāplutya ca punastadbalaṁ rakṣasāṁ mahat |
abhyayātpratyaribalaṁ pataṅgā iva pāvakam || 59 ||
tēṣāṁ bhujaparāmarśavyāmr̥ṣṭaparighāśani |
rākṣasānāṁ balaṁ śrēṣṭhaṁ bhūyastaramaśōbhata || 60 ||
tatrōnmattā ivōtpēturharayō:’tha yuyutsavaḥ |
taruśailairabhighnantō muṣṭibhiśca niśācarān || 61 ||
tathaivāpatatāṁ tēṣāṁ kapīnāmasibhiḥ śitaiḥ |
śirāṁsi sahasā jahrū rākṣasā bhīmadarśanāḥ || 62 ||
daśanairhr̥takarṇāśca muṣṭiniṣkīrṇamastakāḥ |
śilāprahārabhagnāṅgā vicērustatra rākṣasāḥ || 63 ||
tathaivāpyaparē tēṣāṁ kapīnāmabhilakṣitāḥ |
pravīrānabhitō jaghnū rākṣasānāṁ tarasvinām || 64 ||
tathaivāpyaparē tēṣāṁ kapīnāmasibhiḥ śitaiḥ |
harivīrānnijaghnuśca ghōrarūpā niśācarāḥ || 65 ||
ghnantamanyaṁ jaghānānyaḥ pātayantamapātayat |
garhamāṇaṁ jagarhē:’nyō daśantamaparō:’daśat || 66 ||
dēhītyanyō dadātyanyō dadāmītyaparaḥ punaḥ |
kiṁ klēśayasi tiṣṭhēti tatrānyōnyaṁ babhāṣirē || 67 ||
vipralambitavastraṁ ca vimuktakavacāyudham |
samudyatamahāprāsaṁ yaṣṭiśūlāsisaṅkulam || 68 ||
prāvartata mahāraudraṁ yuddhaṁ vānararakṣasām |
vānarāndaśa saptēti rākṣasā jaghnurāhavē || 69 ||
rākṣasāndaśa saptēti vānarāścābhyapātayan |
visrastakēśavasanaṁ vidhvastakavacadhvajam |
balaṁ rākṣasamālambya vānarāḥ paryavārayan || 70 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcasaptatitamaḥ sargaḥ || 75 ||
yuddhakāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.