Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kumbhakarṇavadhaḥ ||
tē nivr̥ttā mahākāyāḥ śrutvā:’ṅgadavacastadā |
naiṣṭhikīṁ buddhimāsādya sarvē saṅgrāmakāṅkṣiṇaḥ || 1 ||
samudīritavīryāśca samārōpitavikramāḥ |
paryavasthāpitā vākyairaṅgadēna valīmukhāḥ || 2 ||
prayātāśca gatā harṣaṁ maraṇē kr̥taniścayāḥ |
cakruḥ sutumulaṁ yuddhaṁ vānarāstyaktajīvitāḥ || 3 ||
atha vr̥kṣānmahākāyāḥ sānūni sumahānti ca |
vānarāstūrṇamudyamya kumbhakarṇamabhidrutāḥ || 4 ||
sa kumbhakarṇaḥ saṅkruddhō gadāmudyamya vīryavān |
ardayansumahākāyaḥ samantādvyakṣipadripūn || 5 ||
śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ |
prakīrṇāḥ śēratē bhūmau kumbhakarṇēna pōthitāḥ || 6 ||
ṣōḍaśāṣṭau ca daśa ca viṁśattriṁśattathaiva ca |
parikṣipya ca bāhubhyāṁ khādanviparidhāvati || 7 ||
bhakṣayanbhr̥śasaṅkruddhō garuḍaḥ pannagāniva |
kr̥cchrēṇa ca samāśvastāḥ saṅgamya ca tatastataḥ || 8 ||
vr̥kṣādrihastā harayastasthuḥ saṅgrāmamūrdhani |
tataḥ parvatamutpāṭya dvividaḥ plavagarṣabhaḥ || 9 ||
dudrāva giriśr̥ṅgābhaṁ vilamba iva tōyadaḥ |
taṁ samutpatya cikṣēpa kumbhakarṇasya vānaraḥ || 10 ||
tamaprāptō mahākāyaṁ tasya sainyē:’patattadā |
mamardāśvāngajāṁścāpi rathāṁścaiva nagōttamaḥ || 11 ||
tāni cānyāni rakṣāṁsi punaścānyadgirēḥ śiraḥ |
tacchailaśr̥ṅgābhihataṁ hatāśvaṁ hatasārathi || 12 ||
rakṣasāṁ rudhiraklinnaṁ babhūvāyōdhanaṁ mahat |
rathinō vānarēndrāṇāṁ śaraiḥ kālāntakōpamaiḥ || 13 ||
śirāṁsi nadatāṁ jahruḥ sahasā bhīmaniḥsvanāḥ |
vānarāśca mahātmānaḥ samutpāṭya mahādrumān || 14 ||
rathānaśvāngajānuṣṭrānrākṣasānabhyasūdayan |
hanumān śailaśr̥ṅgāṇi vr̥kṣāṁśca vividhānbahūn || 15 ||
vavarṣa kumbhakarṇasya śirasyambaramāsthitaḥ |
tāni parvataśr̥ṅgāṇi śūlēna sa bibhēda ha |
babhañja vr̥kṣavarṣaṁ ca kumbhakarṇō mahābalaḥ || 16 ||
tatō harīṇāṁ tadanīkamugraṁ
dudrāva śūlaṁ niśitaṁ pragr̥hya |
tasthau tatō:’syāpatataḥ purastā-
-nmahīdharāgraṁ hanumānpragr̥hya || 17 ||
sa kumbhakarṇaṁ kupitō jaghāna
vēgēna śailōttamabhīmakāyam |
sa cukṣubhē tēna tadā:’bhibhūtō
mēdārdragātrō rudhirāvasiktaḥ || 18 ||
sa śūlamāvidhya taḍitprakāśaṁ
giriṁ yathā prajvalitāgraśr̥ṅgam |
bāhvantarē mārutimājaghāna
guhō:’calaṁ krauñcamivōgraśaktyā || 19 ||
sa śūlanirbhinnamahābhujāntaraḥ
pravihvalaḥ śōṇitamudvamanmukhāt |
nanāda bhīmaṁ hanumānmahāhavē
yugāntamēghastanitasvanōpamam || 20 ||
tatō vinēduḥ sahasā prahr̥ṣṭā
rakṣōgaṇāstaṁ vyathitaṁ samīkṣya |
plavaṅgamāstu vyathitā bhayārtāḥ
pradudruvuḥ samyati kumbhakarṇāt || 21 ||
tatastu nīlō balavānparyavasthāpayanbalam |
pravicikṣēpa śailāgraṁ kumbhakarṇāya dhīmatē || 22 ||
tamāpatantaṁ samprēkṣya muṣṭinā:’bhijaghāna ha |
muṣṭiprahārābhihataṁ tacchailāgraṁ vyaśīryata || 23 ||
savisphuliṅgaṁ sajvālaṁ nipapāta mahītalē |
r̥ṣabhaḥ śarabhō nīlō gavākṣō gandhamādanaḥ || 24 ||
pañca vānaraśārdūlāḥ kumbhakarṇamupādravan |
śailairvr̥kṣaistalaiḥ pādairmuṣṭibhiśca mahābalāḥ || 25 ||
kumbhakarṇaṁ mahākāyaṁ sarvatō:’bhipradudruvuḥ |
sparśāniva prahārāṁstānvēdayānō na vivyathē || 26 ||
r̥ṣabhaṁ tu mahāvēgaṁ bāhubhyāṁ pariṣasvajē |
kumbhakarṇabhujābhyāṁ tu pīḍitō vānararṣabhaḥ || 27 ||
nipapātarṣabhō bhīmaḥ pramukhādvāntaśōṇitaḥ |
muṣṭinā śarabhaṁ hatvā jānunā nīlamāhavē || 28 ||
ājaghāna gavākṣaṁ tu talēnēndraripustadā |
pādēnābhyahanatkruddhastarasā gandhamādanam || 29 ||
dattaprahāravyathitā mumuhuḥ śōṇitōkṣitāḥ |
nipētustē tu mēdinyāṁ nikr̥ttā iva kiṁśukāḥ || 30 ||
tēṣu vānaramukhyēṣu patitēṣu mahātmasu |
vānarāṇāṁ sahasrāṇi kumbhakarṇaṁ pradudruvuḥ || 31 ||
taṁ śailamiva śailābhāḥ sarvē tē plavagarṣabhāḥ |
samāruhya samutpatya dadaṁśuśca mahābalāḥ || 32 ||
taṁ nakhairdaśanaiścāpi muṣṭibhirjānubhistathā |
kumbhakarṇaṁ mahākāyaṁ tē jaghnuḥ plavagarṣabhāḥ || 33 ||
sa vānarasahasraistairācitaḥ parvatōpamaḥ |
rarāja rākṣasavyāghrō girirātmaruhairiva || 34 ||
bāhubhyāṁ vānarānsarvānpragr̥hya sumahābalaḥ |
bhakṣayāmāsa saṅkruddhō garuḍaḥ pannagāniva || 35 ||
prakṣiptāḥ kumbhakarṇēna vaktrē pātālasannibhē |
nāsāpuṭābhyāṁ nirjagmuḥ karṇābhyāṁ caiva vānarāḥ || 36 ||
bhakṣayanbhr̥śasaṅkruddhō harīnparvatasannibhaḥ |
babhañja vānarānsarvānsaṅkruddhō rākṣasōttamaḥ || 37 ||
māṁsaśōṇitasaṅklēdāṁ bhūmiṁ kurvansa rākṣasaḥ |
cacāra harisainyēṣu kālāgniriva mūrchitaḥ || 38 ||
vajrahastō yathā śakraḥ pāśahasta ivāntakaḥ |
śūlahastō babhau saṅkhyē kumbhakarṇō mahābalaḥ || 39 ||
yathā śuṣkānyaraṇyāni grīṣmē dahati pāvakaḥ |
tathā vānarasainyāni kumbhakarṇō vinirdahat || 40 ||
tatastē vadhyamānāstu hatayūthā vināyakāḥ |
vānarā bhayasaṁvignā vinēdurvisvaraṁ bhr̥śam || 41 ||
anēkaśō vadhyamānāḥ kumbhakarṇēna vānarāḥ |
rāghavaṁ śaraṇaṁ jagmurvyathitāḥ khinnacētasaḥ || 42 ||
prabhagnānvānarāndr̥ṣṭvā vajrahastasutātmajaḥ |
abhyadhāvata vēgēna kumbhakarṇaṁ mahāhavē || 43 ||
śailaśr̥ṅgaṁ mahadgr̥hya vinadaṁśca muhurmuhuḥ |
trāsayanrākṣasānsarvānkumbhakarṇapadānugān || 44 ||
cikṣēpa śailaśikharaṁ kumbhakarṇasya mūrdhani || 45 ||
sa tēnābhihatō:’tyarthaṁ giriśr̥ṅgēṇa mūrdhani |
kumbhakarṇaḥ prajajvāla kōpēna mahatā tadā |
sō:’bhyadhāvata vēgēna vāliputramamarṣaṇaḥ || 46 ||
kumbhakarṇō mahānādastrāsayansarvavānarān |
śūlaṁ sasarja vai rōṣādaṅgadē sa mahābalaḥ || 47 ||
tamāpatantaṁ buddhvā tu yuddhamārgaviśāradaḥ |
lāghavānmōcayāmāsa balavānvānararṣabhaḥ || 48 ||
utpatya cainaṁ sahasā talēnōrasyatāḍayat |
sa tēnābhihataḥ kōpātpramumōhācalōpamaḥ || 49 ||
sa labdhasañjñō balavānmuṣṭimāvartya rākṣasaḥ |
apahāsēna cikṣēpa visañjñaḥ sa papāta ha || 50 ||
tasmin plavagaśārdūlē visañjñē patitē bhuvi |
tacchūlaṁ samupādāya sugrīvamabhidudruvē || 51 ||
tamāpatantaṁ samprēkṣya kumbhakarṇaṁ mahābalam |
utpapāta tadā vīraḥ sugrīvō vānarādhipaḥ || 52 ||
parvatāgraṁ samutkṣipya samāvidhya mahākapiḥ |
abhidudrāva vēgēna kumbhakarṇaṁ mahābalam || 53 ||
tamāpatantaṁ samprēkṣya kumbhakarṇaḥ plavaṅgamam |
tasthau vikr̥tasarvāṅgō vānarēndrasamunmukhaḥ || 54 ||
kapiśōṇitadigdhāṅgaṁ bhakṣayantaṁ plavaṅgamān |
kumbhakarṇaṁ sthitaṁ dr̥ṣṭvā sugrīvō vākyamabravīt || 55 ||
pātitāśca tvayā vīrāḥ kr̥taṁ karma suduṣkaram |
bhakṣitāni ca sainyāni prāptaṁ tē paramaṁ yaśaḥ || 56 ||
tyaja tadvānarānīkaṁ prākr̥taiḥ kiṁ kariṣyasi |
sahasvaikanipātaṁ mē parvatasyāsya rākṣasa || 57 ||
tadvākyaṁ harirājasya sattvadhairyasamanvitam |
śrutvā rākṣasaśārdūlaḥ kumbhakarṇō:’bravīdvacaḥ || 58 ||
prajāpatēstu pautrastvaṁ tathaivarkṣarajaḥsutaḥ |
śrutapauruṣasampannaḥ kasmādgarjasi vānara || 59 ||
sa kumbhakarṇasya vacō niśamya
vyāvidhya śailaṁ sahasā mumōca |
tēnājaghānōrasi kumbhakarṇaṁ
śailēna vajrāśanisannibhēna || 60 ||
tacchailaśr̥ṅgaṁ sahasā viśīrṇaṁ
bhujāntarē tasya tadā viśālē |
tatō viṣēduḥ sahasā plavaṅgā
rakṣōgaṇāścāpi mudā vinēduḥ || 61 ||
sa śailaśr̥ṅgābhihataścukōpa
nanāda kōpācca vivr̥tya vaktram |
vyāvidhya śūlaṁ ca taḍitprakāśaṁ
cikṣēpa haryr̥kṣapatērvadhāya || 62 ||
tatkumbhakarṇasya bhujapraviddhaṁ
śūlaṁ śitaṁ kāñcanadhāmajuṣṭam |
kṣipraṁ samutpatya nigr̥hya dōrbhyāṁ
babhañja vēgēna sutō:’nilasya || 63 ||
kr̥taṁ bhārasahasrasya śūlaṁ kālāyasaṁ mahat |
babhañja jānunyārōpya prahr̥ṣṭaḥ plavagarṣabhaḥ || 64 ||
śūlaṁ bhagnaṁ hanumatā dr̥ṣṭvā vānaravāhinī |
hr̥ṣṭā nanāda bahuśaḥ sarvataścāpi dudruvē || 65 ||
siṁhanādaṁ ca tē cakruḥ prahr̥ṣṭā vanagōcarāḥ |
mārutiṁ pūjayāñcakrurdr̥ṣṭvā śūlaṁ tathāgatam || 66 ||
sa tattadā bhagnamavēkṣya śūlaṁ
cukōpa rakṣōdhipatirmahātmā |
utpāṭya laṅkāmalayātsa śr̥ṅgaṁ
jaghāna sugrīvamupētya tēna || 67 ||
sa śailaśr̥ṅgābhihatō visañjñaḥ
papāta bhūmau yudhi vānarēndraḥ |
taṁ prēkṣya bhūmau patitaṁ visañjñaṁ
nēduḥ prahr̥ṣṭāstvatha yātudhānāḥ || 68 ||
tamabhyupētyādbhutaghōravīryaṁ
sa kumbhakarṇō yudhi vānarēndram |
jahāra sugrīvamabhipragr̥hya
yathā:’nilō mēghamatipracaṇḍaḥ || 69 ||
sa taṁ mahāmēghanikāśarūpam
utpāṭya gacchanyudhi kumbhakarṇaḥ |
rarāja mērupratimānarūpō
mēruryathābhyucchritaghōraśr̥ṅgaḥ || 70 ||
tatastamutpāṭya jagāma vīraḥ
saṁstūyamānō yudhi rākṣasēndraiḥ |
śr̥ṇvanninādaṁ tridaśālayānāṁ
plavaṅgarājagrahavismitānām || 71 ||
tatastamādāya tadā sa mēnē
harīndramindrōpamamindravīryaḥ |
asminhr̥tē sarvamidaṁ hr̥taṁ syāt-
sarāghavaṁ sainyamitīndraśatruḥ || 72 ||
vidrutāṁ vāhinīṁ dr̥ṣṭvā vānarāṇāṁ tatastataḥ |
kumbhakarṇēna sugrīvaṁ gr̥hītaṁ cāpi vānaram || 73 ||
hanumāṁścintayāmāsa matimānmārutātmajaḥ |
ēvaṁ gr̥hītē sugrīvē kiṁ kartavyaṁ mayā bhavēt || 74 ||
yadvai nyāyyaṁ mayā kartuṁ tatkariṣyāmi sarvathā |
bhūtvā parvatasaṅkāśō nāśayiṣyāmi rākṣasam || 75 ||
mayā hatē samyati kumbhakarṇē
mahābalē muṣṭivikīrṇadēhē |
vimōcitē vānarapārthivē ca
bhavantu hr̥ṣṭāḥ plavagāḥ samastāḥ || 76 ||
athavā svayamapyēṣa mōkṣaṁ prāpsyati pārthivaḥ |
gr̥hītō:’yaṁ yadi bhavētridaśaiḥ sāsurōragaiḥ || 77 ||
manyē na tāvadātmānaṁ budhyatē vānarādhipaḥ |
śailaprahārābhihataḥ kumbhakarṇēna samyugē || 78 ||
ayaṁ muhūrtātsugrīvō labdhasañjñō mahāhavē |
ātmanō vānarāṇāṁ ca yatpathyaṁ tatkariṣyati || 79 ||
mayā tu mōkṣitasyāsya sugrīvasya mahātmanaḥ |
aprītiśca bhavētkaṣṭā kīrtināśaśca śāśvataḥ || 80 ||
tasmānmuhūrtaṁ kāṅkṣiṣyē vikramaṁ pārthivasya tu |
bhinnaṁ ca vānarānīkaṁ tāvadāśvāsayāmyaham || 81 ||
ityēvaṁ cintayitvā tu hanumānmārutātmajaḥ |
bhūyaḥ saṁstambhayāmāsa vānarāṇāṁ mahācamūm || 82 ||
sa kumbhakarṇō:’tha vivēśa laṅkāṁ
sphurantamādāya mahākapiṁ tam |
vimānacaryāgr̥hagōpurasthaiḥ
puṣpāgryavarṣairavakīryamāṇaḥ || 83 ||
lājagandhōdavarṣaistu sicyamānaḥ śanaiḥ śanaiḥ |
rājamārgasya śītatvātsañjñāmāpa mahābalaḥ || 84 ||
tataḥ sa sañjñāmupalabhya kr̥cchrā-
-dbalīyasastasya bhujāntarasthaḥ |
avēkṣamāṇaḥ purarājamārgaṁ
vicintayāmāsa muhurmahātmā || 85 ||
ēvaṁ gr̥hītēna kathaṁ nu nāma
śakyaṁ mayā sampratikartumadya |
tathā kariṣyāmi yathā harīṇāṁ
bhaviṣyatīṣṭaṁ ca hitaṁ ca kāryam || 86 ||
tataḥ karāgraiḥ sahasā samētya
rājā harīṇāmamarēndraśatrum |
kharaiśca karṇau daśanaiśca nāsāṁ
dadaṁśa pārśvēṣu ca kumbhakarṇam || 87 ||
sa kumbhakarṇō hr̥takarṇanāsō
vidāritastēna vimarditaśca |
rōṣābhibhūtaḥ kṣatajārdragātraḥ
sugrīvamāvidhya pipēṣa bhūmau || 88 ||
sa bhūtalē bhīmabalābhipiṣṭaḥ
surāribhistairabhihanyamānaḥ |
jagāma khaṁ vēgavadabhyupētya
punaśca rāmēṇa samājagāma || 89 ||
karṇanāsāvihīnastu kumbhakarṇō mahābalaḥ |
rarāja śōṇitaiḥ siktō giriḥ prasravaṇairiva || 90 ||
śōṇitārdrō mahākāyō rākṣasō bhīmavikramaḥ |
yuddhāyābhimukhō bhūyō manaścakrē mahābalaḥ || 91 ||
amarṣācchōṇitōdgārī śuśubhē rāvaṇānujaḥ |
nīlāñjanacayaprakhyaḥ sasandhya iva tōyadaḥ || 92 ||
gatē tu tasminsurarājaśatruḥ
krōdhātpradudrāva raṇāya bhūyaḥ |
anāyudhō:’smīti vicintya raudrō
ghōraṁ tadā mudgaramāsasāda || 93 ||
tataḥ sa puryāḥ sahasā mahaujā
niṣkramya tadvānarasainyamugram |
[* tēnaiva rūpēṇa babhañja ruṣṭaḥ |
prahāramuṣṭyā ca padēna sadyaḥ *]| 94 ||
babhakṣa rakṣō yudhi kumbhakarṇaḥ
prajā yugāntāgniriva pradīptaḥ |
bubhukṣitaḥ śōṇitamāṁsagr̥dhnuḥ
praviśya tadvānarasainyamugram || 95 ||
cakhāda rakṣāṁsi harīnpiśācān-
r̥kṣāṁśca mōhādyudhi kumbhakarṇaḥ |
yathaiva mr̥tyurharatē yugāntē
sa bhakṣayāmāsa harīṁśca mukhyān || 96 ||
ēkaṁ dvē trīnbahūnkruddhō vānarānsaha rākṣasaiḥ |
samādāyaikahastēna pracikṣēpa tvaranmukhē || 97 ||
samprasravaṁstadā mēdaḥ śōṇitaṁ ca mahābalaḥ |
vadhyamānō nagēndrāgrairbhakṣayāmāsa vānarān || 98 ||
tē bhakṣyamāṇā harayō rāmaṁ jagmustadā gatim |
kumbhakarṇō bhr̥śaṁ kruddhaḥ kapīnkhādanpradhāvati || 99 ||
śatāni sapta cāṣṭau ca viṁśattriṁśattathaiva ca |
sampariṣvajya bāhubhyāṁ khādanviparidhāvati || 100 ||
[* adhikaślōkaṁ –
mēdōvasāśōṇitadigdhagātraḥ
karṇāvasaktaprathitāntramālaḥ |
vavarṣa śūlāni sutīkṣṇadaṁṣṭraḥ
kālō yugāntāgniriva pravr̥ddhaḥ || 101 ||
*]
tasminkālē sumitrāyāḥ putraḥ parabalārdanaḥ |
cakāra lakṣmaṇaḥ kruddhō yuddhaṁ parapurañjayaḥ || 102 ||
sa kumbhakarṇasya śarān śarīrē sapta vīryavān |
nicakhānādadē bāṇānvisasarja ca lakṣmaṇaḥ || 103 ||
[* adhikapāṭhaḥ –
pīḍyamānastadastraṁ tu vīśēṣaṁ tatsa rākṣasaḥ |
tataścukōpa balavānsumitrānandavardhanaḥ || 104 ||
athāsya kavacaṁ śubhraṁ jāmbūnadamayaṁ śubham |
pracchādayāmāsa śairaḥ sandhyābhrairiva mārutaḥ || 105 ||
nīlāñjanacayaprakhyaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ |
āpīḍyamānaḥ śuśubhē mēghaiḥ sūrya ivāṁśubhān || 106 ||
tataḥ sa rākṣasō bhīmaḥ sumitrānandavardhanam |
sāvajñamēva prōvāca vākyaṁ mēghaughaniḥsvanam || 107 ||
antakasyāpi kruddhasya bhayadātāramāhavē |
yudhyatā māmabhītēna khyāpitā vīratā tvayā || 108 ||
pragr̥hītāyudhasyēva mr̥tyōriva mahāmr̥dhē |
tiṣṭhannapyagrataḥ pūjyaḥ kō mē yuddhapradāyakaḥ || 109 ||
airāvata gajārūḍhō vr̥taḥ sarvāmaraiḥ prabhuḥ |
naiva śakrō:’pi samarē sthitapūrvaḥ kadācana || 110 ||
adya tvayā:’haṁ saumitrē bālēnāpi parākramaiḥ |
tōṣitō gantumicchāmi tvāmanujñāpya rāghavam || 111 ||
satvadhairyabalōtsāhaistōṣitō:’haṁ raṇē tvayā |
rāmamēvaikamicchāmi hantuṁ yasminhatē hatam || 112 ||
rāmē mayā cēnnihatē yē:’nyē sthāsyanti samyugē |
tānahaṁ yōdhayiṣyāmi svabalēna pramāthinā || 113 ||
ityuktavākyaṁ tadrakṣaḥ prōvāca stutisaṁhitam |
mr̥dhē ghōrataraṁ vākyaṁ saumitriḥ prahasanniva || 114 ||
yastvaṁ śakrādibhirdēvairasahyaṁ prāha pauruṣam |
tatsatyaṁ nānyathā vīra dr̥ṣṭastē:’dya parākramaḥ || 115 ||
ēṣa dāśarathī rāmastiṣṭhatyadririvāparaḥ |
manōrathō rātricara tatsamīpē bhaviṣyati |
iti śrutvā hyanādr̥tya lakṣmaṇaṁ sa niśācaraḥ || 116 ||
*]
atikramya ca saumitriṁ kumbhakarṇō mahābalaḥ |
rāmamēvābhidudrāva dārayanniva mēdinīm || 117 ||
atha dāśarathī rāmō raudramastraṁ prayōjayan |
kumbhakarṇasya hr̥dayē sasarja niśitān śarān || 118 ||
tasya rāmēṇa viddhasya sahasābhipradhāvataḥ |
aṅgāramitrāḥ kruddhasya mukhānniścērurarciṣaḥ || 119 ||
rāmāstraviddhō ghōraṁ vai nadanrākṣasapuṅgavaḥ |
abhyadhāvata saṅkruddhō harīnvidrāvayanraṇē || 120 ||
tasyōrasi nimagnāśca śarā barhiṇavāsasaḥ |
rējurnīlādrikaṭakē nr̥tyanta iva barhiṇaḥ || 121 ||
hastāccāpi paribhraṣṭā papātōrvyāṁ mahāgadā |
āyudhāni ca sarvāṇi viprākīryanta bhūtalē || 122 ||
sa nirāyudhamātmānaṁ yadā mēnē mahābalaḥ |
muṣṭibhyāṁ caraṇābhyāṁ ca cakāra kadanaṁ mahat || 123 ||
sa bāṇairatividdhāṅgaḥ kṣatajēna samukṣitaḥ |
rudhiraṁ pratisusrāva giriḥ prasravaṇaṁ yathā || 124 ||
sa tīvrēṇa ca kōpēna rudhirēṇa ca mūrchitaḥ |
vānarānrākṣasānr̥kṣānkhādanviparidhāvati || 125 ||
atha śr̥ṅgaṁ samāvidhya bhīmaṁ bhīmaparākramaḥ |
cikṣēpa rāmamuddiśya balavānantakōpamaḥ || 126 ||
aprāptamantarā rāmaḥ saptabhistairajihmagaiḥ |
śaraiḥ kāñcanacitrāṅgaiścicchēda puruṣarṣabhaḥ || 127 ||
tanmēruśikharākāraṁ dyōtamānamiva śriyā |
dvē śatē vānarēndrāṇāṁ patamānamapātayat || 128 ||
tasminkālē sa dharmātmā lakṣmaṇō vākyamabravīt |
kumbhakarṇavadhē yuktō yōgānparimr̥śanbahūn || 129 ||
naivāyaṁ vānarānrājannāpi jānāti rākṣasān |
mattaḥ śōṇitagandhēna svānparāṁścaiva khādati || 130 ||
sādhvēnamadhirōhantu sarvē tē vānararṣabhāḥ |
yūthapāśca yathā mukhyāstiṣṭhantvasya samantataḥ || 131 ||
apyayaṁ durmatiḥ kālē gurubhāraprapīḍitaḥ |
prapatanrākṣasō bhūmau nānyānhanyātplavaṅgamān || 132 ||
tasya tadvacanaṁ śrutvā rājaputrasya dhīmataḥ |
tē samāruruhurhr̥ṣṭāḥ kumbhakarṇaṁ plavaṅgamāḥ || 133 ||
kumbhakarṇastu saṅkruddhaḥ samārūḍhaḥ plavaṅgamaiḥ |
vyadhūnayattānvēgēna duṣṭahastīva hastipān || 134 ||
tāndr̥ṣṭvā nirdhutānrāmō duṣṭō:’yamiti rākṣasaḥ |
samutpapāta vēgēna dhanuruttamamādadē || 135 ||
krōdhatāmrēkṣaṇō vīrō nirdahanniva cakṣuṣā |
rāghavō rākṣasaṁ rōṣādabhidudrāva vēgitaḥ |
yūthapānharṣayansarvānkumbhakarṇabhayārditān || 136 ||
sa cāpamādāya bhujaṅgakalpaṁ
dr̥ḍhajyamugraṁ tapanīyacitram |
harīnsamāśvāsya samutpapāta
rāmō nibaddhōttamatūṇabāṇaḥ || 137 ||
sa vānaragaṇaistaistu vr̥taḥ paramadurjayaḥ |
lakṣmaṇānucarō rāmaḥ sampratasthē mahāvalaḥ || 138 ||
sa dadarśa mahātmānaṁ kirīṭinamarindamam |
śōṇitāplutasarvāṅgaṁ kumbhakarṇaṁ mahābalam || 139 ||
sarvānsamabhidhāvantaṁ yathā ruṣṭaṁ diśāgajam |
mārgamāṇaṁ harīnkruddhaṁ rākṣasaiḥ parivāritam || 140 ||
vindhyamandarasaṅkāśaṁ kāñcanāṅgadabhūṣaṇam |
sravantaṁ rudhiraṁ vaktrādvarṣamēghamivōtthitam || 141 ||
jihvayā parilihyantaṁ śōṇitaṁ śōṇitēkṣaṇam |
mr̥dgantaṁ vānarānīkaṁ kālāntakayamōpamam || 142 ||
taṁ dr̥ṣṭvā rākṣasaśrēṣṭhaṁ pradīptānalavarcasam |
visphārayāmāsa tadā kārmukaṁ puruṣarṣabhaḥ || 143 ||
sa tasya cāpanirghōṣātkupitō rākṣasarṣabhaḥ |
amr̥ṣyamāṇastaṁ ghōṣamabhidudrāva rāghavam || 144 ||
tatastu vātōddhatamēghakalpaṁ
bhujaṅgarājōttamabhōgabāhum |
tamāpatantaṁ dharaṇīdharābha-
-muvāca rāmō yudhi kumbhakarṇam || 145 ||
āgaccha rakṣōdhipa mā viṣāda-
-mavasthitō:’haṁ pragr̥hītacāpaḥ |
avēhi māṁ śakrasapatna rāmam
mayā muhūrtādbhavitā vicētāḥ || 146 ||
rāmō:’yamiti vijñāya jahāsa vikr̥tasvanam |
abhyadhāvata saṅkruddhō harīnvidrāvayanraṇē || 147 ||
pātayanniva sarvēṣāṁ hr̥dayāni vanaukasām |
prahasya vikr̥taṁ bhīmaṁ sa mēghastanitōpamam || 148 ||
kumbhakarṇō mahātējā rāghavaṁ vākyamabravīt |
nāhaṁ virādhō vijñēyō na kabandhaḥ kharō na ca || 149 ||
na vālī na ca mārīcaḥ kumbhakarṇō:’hamāgataḥ |
paśya mē mudgaraṁ ghōraṁ sarvakālāyasaṁ mahat || 150 ||
anēna nirjitā dēvā dānavāśca purā mayā |
vikarṇanāsa iti māṁ nāvajñātuṁ tvamarhasi || 151 ||
svalpā:’pi hi na mē pīḍā karṇanāsāvināśanāt |
darśayēkṣvākuśārdūla vīryaṁ gātrēṣu mē laghu |
tatastvāṁ bhakṣayiṣyāmi dr̥ṣṭapauruṣavikramam || 152 ||
sa kumbhakarṇasya vacō niśamya
rāmaḥ supuṅkhānvisasarja bāṇān |
tairāhatō vajrasamagravēgaiḥ
na cukṣubhē na vyathatē surāriḥ || 153 ||
yaiḥ sāyakaiḥ sālavarā nikr̥ttā
vālī hatō vānarapuṅgavaśca |
tē kumbhakarṇasya tadā śarīrē
vajrōpamā na vyathayāṁ-pracakruḥ || 154 ||
sa vāridhārā iva sāyakāṁstān
piban śarīrēṇa mahēndraśatruḥ |
jaghāna rāmasya śarapravēgaṁ
vyāvidhya taṁ mudgaramugravēgam || 155 ||
tatastu rakṣaḥ kṣatajānuliptaṁ
vitrāsanaṁ dēvamahācamūnām |
vivyādha taṁ mudgaramugravēgaṁ
vidrāvayāmāsa camūṁ harīṇām || 156 ||
vāyavyamādāya tatō varāstraṁ
rāmaḥ pracikṣēpa niśācarāya |
samudgaraṁ tēna jaghāna bāhuṁ
sa kr̥ttabāhustumulaṁ nanāda || 157 ||
sa tasya bāhurgiriśr̥ṅgakalpaḥ
samudgarō rāghavabāṇakr̥ttaḥ |
papāta tasminharirājasainyē
jaghāna tāṁ vānaravāhanīṁ ca || 158 ||
tē vānarā bhagnahatāvaśēṣāḥ
paryantamāśritya tadā viṣaṇṇāḥ |
pravēpitāṅgaṁ dadr̥śuḥ sughōraṁ
narēndrarakṣōdhipasannipātam || 159 ||
sa kumbhakarṇōstranikr̥ttabāhu-
-rmahānnikr̥ttāgra ivācalēndraḥ |
utpāṭayāmāsa karēṇa vr̥kṣaṁ
tatō:’bhidudrāva raṇē narēndram || 160 ||
sa tasya bāhuṁ sahasālavr̥kṣaṁ
samudyataṁ pannagabhōgakalpam |
aindrāstrayuktēna jaghāna rāmō
bāṇēna jāmbūnadacitritēna || 161 ||
sa kumbhakarṇasya bhujō nikr̥ttaḥ
papāta bhūmau girisannikāśaḥ |
vivēṣṭamānō:’bhijaghāna vr̥kṣān
śailān śilā vānararākṣasāṁśca || 162 ||
taṁ chinnabāhuṁ samavēkṣya rāmaḥ
samāpatantaṁ sahasā nadantam |
dvāvardhacandrau niśitau pragr̥hya
cicchēda pādau yudhi rākṣasasya || 163 ||
tau tasya pādau pradiśō diśaśca
girīnguhāścaiva mahārṇavaṁ ca |
laṅkāṁ ca sēnāṁ kapirākṣasānāṁ
vinādayantau vinipētatuśca || 164 ||
nikr̥ttabāhurvinikr̥ttapādō
vidārya vaktraṁ vaḍavāmukhābham |
dudrāva rāmaṁ sahasā:’bhigarjan
rāhuryathā candramivāntarikṣē || 165 ||
apūrayattasya mukhaṁ śitāgrai
rāmaḥ śarairhēmapinaddhapuṅkhaiḥ |
sa pūrṇavaktrō na śaśāka vaktuṁ
cukūja kr̥cchrēṇa mumōha cāpi || 166 ||
athādadē sūryamarīcikalpaṁ
sa brahmadaṇḍāntakakālakalpam |
ariṣṭamaindraṁ niśitaṁ supuṅkhaṁ
rāmaḥ śaraṁ mārutatulyavēgam || 167 ||
taṁ vajrajāmbūnadacārupuṅkhaṁ
pradīptasūryajvalanaprakāśam |
mahēndravajrāśanitulyavēgaṁ
rāmaḥ pracikṣēpa niśācarāya || 168 ||
sa sāyakō rāghavabāhucōditō
diśaḥ svabhāsā daśa samprakāśayan |
sadhūmavaiśvānaradīptadarśanō
jagāma śakrāśanivīryavikramaḥ || 169 ||
sa tanmahāparvatakūṭasannibhaṁ
vivr̥ttadaṁṣṭraṁ calacārukuṇḍalam |
cakarta rakṣōdhipatēḥ śirastathā
yathaiva vr̥trasya purā purandaraḥ || 170 ||
kumbhakarṇaśirō bhāti kuṇḍalālaṅkr̥taṁ mahat |
ādityē:’bhyuditē rātrau madhyastha iva candramāḥ || 171 ||
tadrāmabāṇābhihataṁ papāta
rakṣaḥśiraḥ parvatasannikāśam |
babhañja caryāgr̥hagōpurāṇi
prākāramuccaṁ tamapātayacca || 172 ||
nyapatatkumbhakarṇō:’tha svakāyēna nipātayan |
plavaṅgamānāṁ kōṭyaśca paritaḥ sampradhāvatām || 173 ||
taccātikāyaṁ himavatprakāśaṁ
rakṣastatastōyanidhau papāta |
grāhānvarānmīnavarānbhujaṅgān
mamarda bhūmiṁ ca tadā vivēśa || 174 ||
tasminhatē brāhmaṇadēvaśatrau
mahābalē samyati kumbhakarṇē |
cacāla bhūrbhūmidharāśca sarvē
harṣācca dēvāstumulaṁ praṇēduḥ || 175 ||
tatastu dēvarṣimaharṣipannagāḥ
surāśca bhūtāni suparṇaguhyakāḥ |
sayakṣagandharvagaṇā nabhōgatāḥ
praharṣitā rāmaparākramēṇa || 176 ||
tatastu tē tasya vadhēna bhūriṇā
manasvinō nairr̥tarājabāndhavāḥ |
vinēduruccairvyathitā raghūttamaṁ
hariṁ samīkṣyaiva yathā surārditāḥ || 177 ||
sa dēvalōkasya tamō nihatya
sūryō yathā rāhumukhādvimuktaḥ |
tathā vyabhāsīdbhuvi vānaraughē
nihatya rāmō yudhi kumbhakarṇam || 178 ||
praharṣamīyurbahavastu vānarāḥ
prabuddhapadmapratimairivānanaiḥ |
apūjayanrāghavamiṣṭabhāginaṁ
hatē ripau bhīmabalē durāsadē || 179 ||
sa kumbhakarṇaṁ surasaṅghamardanaṁ
mahatsu yuddhēṣu parājitaśramam |
nananda hatvā bharatāgrajō raṇē
mahāsuraṁ vr̥tramivāmarādhipaḥ || 180 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptaṣaṣṭitamaḥ sargaḥ || 67 ||
yuddhakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.