Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pratyāvr̥ttipathavarṇanam ||
anujñātaṁ tu rāmēṇa tadvimānamanuttamam |
utpapāta mahāmēghaḥ śvasanēnōddhatō yathā || 1 ||
pātayitvā tataścakṣuḥ sarvatō raghunandanaḥ |
abravīnmaithilīṁ sītāṁ rāmaḥ śaśinibhānanām || 2 ||
kailāsaśikharākārē trikūṭaśikharē sthitām |
laṅkāmīkṣasva vaidēhi nirmitāṁ viśvakarmaṇā || 3 ||
ētadāyōdhanaṁ paśya māṁsaśōṇitakardamam |
harīṇāṁ rākṣasānāṁ ca sītē viśasanaṁ mahat || 4 ||
atra dattavaraḥ śētē pramāthī rākṣasēśvaraḥ |
tava hētōrviśālākṣi rāvaṇō nihatō mayā || 5 ||
kumbhakarṇō:’tra nihataḥ prahastaśca niśācaraḥ |
dhūmrākṣaścātra nihatō vānarēṇa hanūmatā || 6 ||
vidyunmālī hataścātra suṣēṇēna mahātmanā |
lakṣmaṇēnēndrajiccātra rāvaṇirnihatō raṇē || 7 ||
aṅgadēnātra nihatō vikaṭō nāma rākṣasaḥ |
virūpākṣaśca durdharṣō mahāpārśvamahōdarau || 8 ||
akampanaśca nihatō balinō:’nyē ca rākṣasāḥ |
atra mandōdarī nāma bhāryā taṁ paryadēvayat || 9 ||
sapatnīnāṁ sahasrēṇa sāsrēṇa parivāritā |
ētattu dr̥śyatē tīrthaṁ samudrasya varānanē || 10 ||
yatra sāgaramuttīrya tāṁ rātrimuṣitā vayam |
ēṣa sēturmayā baddhaḥ sāgarē salilārṇavē || 11 ||
tava hētōrviśālākṣi nalasētuḥ suduṣkaraḥ |
paśya sāgaramakṣōbhyaṁ vaidēhi varuṇālayam || 12 ||
apāramabhigarjantaṁ śaṅkhaśuktiniṣēvitam |
hiraṇyanābhaṁ śailēndraṁ kāñcanaṁ paśya maithili || 13 ||
viśramārthaṁ hanumatō bhittvā sāgaramutthitam |
ētatkukṣau samudrasya skandhāvāranivēśanam || 14 ||
ētattu dr̥śyatē tīrthaṁ sāgarasya mahātmanaḥ |
sētubandha iti khyātaṁ trailōkyēnābhipūjitam || 15 ||
ētatpavitraṁ paramaṁ mahāpātakanāśanam |
atra pūrvaṁ mahādēvaḥ prasādamakarōtprabhuḥ || 16 ||
atra rākṣasarājō:’yamājagāma vibhīṣaṇaḥ |
ēṣā sā dr̥śyatē sītē kiṣkindhā citrakānanā || 17 ||
sugrīvasya purī ramyā yatra vālī mayā hataḥ |
atha dr̥ṣṭvā purīṁ sītā kiṣkindhāṁ vālipālitām || 18 ||
abravītpraśritaṁ vākyaṁ rāmaṁ praṇayasādhvasā |
sugrīvapriyabhāryābhistārāpramukhatō nr̥pa || 19 ||
anyēṣāṁ vānarēndrāṇāṁ strībhiḥ parivr̥tā hyaham |
gantumicchē sahāyōdhyāṁ rājadhānīṁ tvayā:’nagha || 20 ||
ēvamuktō:’tha vaidēhyā rāghavaḥ pratyuvāca tām |
ēvamastviti kiṣkindhāṁ prāpya saṁsthāpya rāghavaḥ || 21 ||
vimānaṁ prēkṣya sugrīvaṁ vākyamētaduvāca ha |
brūhi vānaraśārdūla sarvānvānarapuṅgavān || 22 ||
svadārasahitāḥ sarvē hyayōdhyāṁ yāntu sītayā |
tathā tvamapi sarvābhiḥ strībhiḥ saha mahābala || 23 ||
abhitvarasva sugrīva gacchāmaḥ plavagēśvara |
ēvamuktastu sugrīvō rāmēṇāmitatējasā || 24 ||
vānarādhipatiḥ śrīmāṁstaiśca sarvaiḥ samāvr̥taḥ |
praviśyāntaḥpuraṁ śīghraṁ tārāmudvīkṣya bhāṣata || 25 ||
priyē tvaṁ saha nārībhirvānarāṇāṁ mahātmanām |
rāghavēṇābhyanujñātā maithilīpriyakāmyayā || 26 ||
tvara tvamabhigacchāmō gr̥hya vānarayōṣitaḥ |
ayōdhyāṁ darśayiṣyāmaḥ sarvā daśarathastriyaḥ || 27 ||
sugrīvasya vacaḥ śrutvā tārā sarvāṅgaśōbhanā |
āhūya cābravītsarvā vānarāṇāṁ tu yōṣitaḥ || 28 ||
sugrīvēṇābhyanujñātā gantuṁ sarvaiśca vānaraiḥ |
mama cāpi priyaṁ kāryamayōdhyādarśanēna ca || 29 ||
pravēśaṁ cāpi rāmasya paurajānapadaiḥ saha |
vibhūtiṁ caiva sarvāsāṁ strīṇāṁ daśarathasya ca || 30 ||
tārayā cābhyanujñātā sarvā vānarayōṣitaḥ |
nēpathyaṁ vidhipūrvēṇa kr̥tvā cāpi pradakṣiṇam || 31 ||
adhyārōhanvimānaṁ tatsītādarśanakāṅkṣayā |
tābhiḥ sahōtthitaṁ śīghraṁ vimānaṁ prēkṣya rāghavaḥ || 32 ||
r̥śyamūkasamīpē tu vaidēhīṁ punarabravīt |
dr̥śyatē:’sau mahānsītē savidyudiva tōyadaḥ || 33 ||
r̥śyamūkō giriśrēṣṭhaḥ kāñcanairdhātubhirvr̥taḥ |
atrāhaṁ vānarēndrēṇa sugrīvēṇa samāgataḥ || 34 ||
samayaśca kr̥taḥ sītē vadhārthaṁ vālinō mayā |
ēṣā sā dr̥śyatē pampā nalinī citrakānanā || 35 ||
tvayā vihīnō yatrāhaṁ vilalāpa suduḥkhitaḥ |
asyāstīrē mayā dr̥ṣṭā śabarī dharmacāriṇī || 36 ||
atra yōjanabāhuśca kabandhō nihatō mayā |
dr̥śyatē ca janasthānē sītē śrīmānvanaspatiḥ || 37 ||
yatra yuddhaṁ mahadvr̥ttaṁ tava hētōrvilāsini |
rāvaṇasya nr̥śaṁsasya jaṭāyōśca mahātmanaḥ || 38 ||
kharaśca nihatō yatra dūṣaṇaśca nipātitaḥ |
triśirāśca mahāvīryō mayā bāṇairajihmagaiḥ || 39 ||
ētattadāśramapadamasmākaṁ varavarṇini |
parṇaśālā tathā citrā dr̥śyatē śubhadarśanā || 40 ||
yatra tvaṁ rākṣasēndrēṇa rāvaṇēna hr̥tā balāt |
ēṣā gōdāvarī ramyā prasannasalilā śivā || 41 ||
agastyasyāśramō hyēṣa dr̥śyatē paśya maithili |
dīptaścaivāśramō hyēṣa sutīkṣṇasya mahātmanaḥ || 42 ||
vaidēhi dr̥śyatē cātra śarabhaṅgāśramō mahān |
upayātaḥ sahasrākṣō yatra śakraḥ purandaraḥ || 43 ||
asmindēśē mahākāyō virādhō nihatō mayā |
ētē hi tāpasāvāsā dr̥śyantē tanumadhyamē || 44 ||
atriḥ kulapatiryatra sūryavaiśvānaraprabhaḥ |
atra sītē tvayā dr̥ṣṭā tāpasī dharmacāriṇī || 45 ||
asau sutanu śailēndraścitrakūṭaḥ prakāśatē |
yatra māṁ kēkayīputraḥ prasādayitumāgataḥ || 46 ||
ēṣā sā yamunā dūrāddr̥śyatē citrakānanā |
bharadvājāśramō yatra śrīmānēṣa prakāśatē || 47 ||
ēṣā tripathagā gaṅgā dr̥śyatē varavarṇini |
nānādvijagaṇākīrṇā samprapuṣpitakānanā || 48 ||
śr̥ṅgibērapuraṁ caitadguhō yatra samāgataḥ |
ēṣā sā dr̥śyatē sītē sarayūryūpamālinī || 49 ||
nānātaruśatākīrṇā samprapuṣpitakānanā |
ēṣā sā dr̥śyatē:’yōdhyā rājadhānī piturmama || 50 ||
ayōdhyāṁ kuru vaidēhi praṇāmaṁ punarāgatā |
tatastē vānarāḥ sarvē rākṣasaśca vibhīṣaṇaḥ |
utpatyōtpatya dadr̥śustāṁ purīṁ śubhadarśanām || 51 ||
tatastu tāṁ pāṇḍuraharmyamālinīṁ
viśālakakṣyāṁ gajavājisaṅkulām |
purīmayōdhyāṁ dadr̥śuḥ plavaṅgamāḥ
purīṁ mahēndrasya yathā:’marāvatīm || 52 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaḍviṁśatyuttaraśatatamaḥ sargaḥ || 126 ||
yuddhakāṇḍa saptaviṁśatyuttaraśatatamaḥ sargaḥ (127) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.