Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇaikaśataśiraśchēdanam ||
tau tadā yudhyamānau tu samarē rāmarāvaṇau |
dadr̥śuḥ sarvabhūtāni vismitēnāntarātmanā || 1 ||
ardayantau tu samarē tayōstau syandanōttamau |
parasparamabhikruddhau parasparamabhidrutau || 2 ||
parasparavadhē yuktau ghōrarūpau babhūvatuḥ |
maṇḍalāni ca vīthīśca gatapratyāgatāni ca || 3 ||
darśayantau bahuvidhāṁ sūtasārathyajāṁ gatim |
ardayanrāvaṇaṁ rāmō rāghavaṁ cāpi rāvaṇaḥ || 4 ||
gativēgaṁ samāpannau pravartananivartanē |
kṣipatōḥ śarajālāni tayōstau syandanōttamau || 5 ||
cēratuḥ samyugamahīṁ sāsārau jaladau yathā |
darśayitvā tathā tau tu gatiṁ bahuvidhāṁ raṇē || 6 ||
parasparasyābhimukhau punarēvāvatasthatuḥ |
dhuraṁ dhurēṇa rathayōrvaktraṁ vaktrēṇa vājinām || 7 ||
patākāśca patākābhiḥ samēyuḥ sthitayōstadā |
rāvaṇasya tatō rāmō dhanurmuktaiḥ śitaiḥ śaraiḥ || 8 ||
caturbhiścaturō dīptairhayānpratyapasarpayat |
sa krōdhavaśamāpannō hayānāmapasarpaṇē || 9 ||
mumōca niśitānbāṇānrāghavāya niśācaraḥ |
sō:’tividdhō balavatā daśagrīvēṇa rāghavaḥ || 10 ||
jagāma na vikāraṁ ca na cāpi vyathitō:’bhavat |
cikṣēpa ca punarbāṇānvajrapātasamasvanān || 11 ||
sārathiṁ vajrahastasya samuddiśya niśācaraḥ |
mātalēstu mahāvēgāḥ śarīrē patitāḥ śarāḥ || 12 ||
na sūkṣmamapi sammōhaṁ vyathāṁ vā pradaduryudhi |
tayā dharṣaṇayā kruddhō mātalērna tathā:’:’tmanaḥ || 13 ||
cakāra śarajālēna rāghavō vimukhaṁ ripum |
viṁśataṁ triṁśataṁ ṣaṣṭiṁ śataśō:’tha sahasraśaḥ || 14 ||
mumōca rāghavō vīraḥ sāyakān syandanē ripōḥ |
rāvaṇō:’pi tataḥ kruddhō rathasthō rākṣasēśvaraḥ || 15 ||
gadāmusalavarṣēṇa rāmaṁ pratyardayadraṇē |
tatpravr̥ttaṁ mahadyuddhaṁ tumulaṁ rōmaharṣaṇam || 16 ||
gadānāṁ musalānāṁ ca parighāṇāṁ ca niḥsvanaiḥ |
śarāṇāṁ puṅkhapātaiśca kṣubhitāḥ sapta sāgarāḥ || 17 ||
kṣubdhānāṁ sāgarāṇāṁ ca pātālatalavāsinaḥ |
vyathitāḥ pannagāḥ sarvē dānavāśca sahasraśaḥ || 18 ||
cakampē mēdinī kr̥tsnā saśailavanakānanā |
bhāskarō niṣprabhaścāsīnna vavau cāpi mārutaḥ || 19 ||
tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
cintāmāpēdirē sarvē sakinnaramahōragāḥ || 20 ||
svasti gōbrāhmaṇēbhyastu lōkāstiṣṭhantu śāśvatāḥ |
jayatāṁ rāghavaḥ saṅkhyē rāvaṇaṁ rākṣasēśvaram || 21 ||
ēvaṁ japantō:’paśyaṁstē dēvāḥ sarṣigaṇāstadā |
rāmarāvaṇayōryuddhaṁ sughōraṁ rōmaharṣaṇam || 22 ||
gandharvāpsarasāṁ saṅghā dr̥ṣṭvā yuddhamanūpamam |
gaganaṁ gaganākāraṁ sāgaraḥ sāgarōpamaḥ || 23 ||
rāmarāvaṇayōryuddhaṁ rāmarāvaṇayōriva |
ēvaṁ bruvantō dadr̥śustadyuddhaṁ rāmarāvaṇam || 24 ||
tataḥ kruddhō mahābāhū raghūṇāṁ kīrtivardhanaḥ |
sandhāya dhanuṣā rāmaḥ kṣuramāśīviṣōpamam || 25 ||
rāvaṇasya śirōcchindacchrīmajjvalitakuṇḍalam |
tacchiraḥ patitaṁ bhūmau dr̥ṣṭaṁ lōkaistribhistadā || 26 ||
tasyaiva sadr̥śaṁ cānyadrāvaṇasyōtthitaṁ śiraḥ |
tatkṣipraṁ kṣiprahastēna rāmēṇa kṣiprakāriṇā || 27 ||
dvitīyaṁ rāvaṇaśiraśchinnaṁ samyati sāyakaiḥ |
chinnamātraṁ tu tacchīrṣaṁ punaranyatsma dr̥śyatē || 28 ||
tadapyaśanisaṅkāśaiśchinnaṁ rāmēṇa sāyakaiḥ |
ēvamēkaśataṁ chinnaṁ śirasāṁ tulyavarcasām || 29 ||
na caiva rāvaṇasyāntō dr̥śyatē jīvitakṣayē |
tataḥ sarvāstravidvīraḥ kausalyānandavardhanaḥ || 30 ||
mārgaṇairbahubhiryuktaścintayāmāsa rāghavaḥ |
mārīcō nihatō yaistu kharō yaistu sadūṣaṇaḥ || 31 ||
krauñcāvanē virādhastu kabandhō daṇḍakāvanē |
yaiḥ sālā girayō bhagnā vālī ca kṣubhitō:’mbudhiḥ || 32 ||
ta imē sāyakāḥ sarvē yuddhē prātyayikā mama |
kiṁnu tatkāraṇaṁ yēna rāvaṇē mandatējasaḥ || 33 ||
iti cintāparaścāsīdapramattaśca samyugē |
vavarṣa śaravarṣāṇi rāghavō rāvaṇōrasi || 34 ||
rāvaṇō:’pi tataḥ kruddhō rathasthō rākṣasēśvaraḥ |
gadāmusalavarṣēṇa rāmaṁ pratyardayadraṇē || 35 ||
tatpravr̥ttaṁ mahadyuddhaṁ tumulaṁ rōmaharṣaṇam |
antarikṣē ca bhūmau ca punaśca girimūrdhani || 36 ||
dēvadānavayakṣāṇāṁ piśācōragarakṣasām |
paśyatāṁ tanmahadyuddhaṁ sarvarātramavartata || 37 ||
naiva rātraṁ na divasaṁ na muhūrtaṁ na ca kṣaṇam |
rāmarāvaṇayōryuddhaṁ virāmamupagacchati || 38 ||
daśarathasutarākṣasēndrayōḥ
jayamanavēkṣya raṇē sa rāghavasya |
suravararathasārathirmahān
raṇagatamēnamuvāca vākyamāśu || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē daśōttaraśatatamaḥ sargaḥ || 110 ||
yuddhakāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.