Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aindrarathakētupātanam ||
lakṣmaṇēna tu tadvākyamuktaṁ śrutvā sa rāghavaḥ |
sandadhē paravīraghnō dhanurādāya vīryavān || 1 ||
rāvaṇāya śarānghōrānvisasarja camūmukhē |
athānyaṁ rathamāruhya rāvaṇō rākṣasādhipaḥ || 2 ||
abhyadravata kākutsthaṁ svarbhānuriva bhāskaram |
daśagrīvō rathasthastu rāmaṁ vajrōpamaiḥ śaraiḥ || 3 ||
ājaghāna mahāghōrairdhārābhiriva tōyadaḥ |
dīptapāvakasaṅkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ || 4 ||
nirbibhēda raṇē rāmō daśagrīvaṁ samāhitam |
bhūmau sthitasya rāmasya rathasthasya ca rakṣasaḥ || 5 ||
na samaṁ yuddhamityāhurdēvagandharvadānavāḥ |
tataḥ kāñcanacitrāṅgaḥ kiṅkiṇīśatabhūṣitaḥ || 6 ||
taruṇādityasaṅkāśō vaiḍūryamayakūbaraḥ |
sadaśvaiḥ kāñcanāpīḍairyuktaḥ śvētaprakīrṇakaiḥ || 7 ||
haribhiḥ sūryasaṅkāśairhēmajālavibhūṣitaiḥ |
rukmavēṇudhvajaḥ śrīmān dēvarājarathō varaḥ || 8 ||
dēvarājēna sandiṣṭō rathamāruhya mātaliḥ |
abhyavartata kākutsthamavatīrya triviṣṭapāt || 9 ||
abravīcca tadā rāmaṁ sapratōdō rathē sthitaḥ |
prāñjalirmātalirvākyaṁ sahasrākṣasya sārathiḥ || 10 ||
sahasrākṣēṇa kākutstha rathō:’yaṁ vijayāya tē |
dattastava mahāsattva śrīmān śatrunibarhaṇa || 11 ||
idamaindraṁ mahaccāpaṁ kavacaṁ cāgnisannibham |
śarāścādityasaṅkāśāḥ śaktiśca vimalā śitā || 12 ||
āruhyēmaṁ rathaṁ vīra rākṣasaṁ jahi rāvaṇam |
mayā sārathinā rājanmahēndra iva dānavān || 13 ||
ityuktaḥ samparikramya rathaṁ samabhivādya ca |
ārurōha tadā rāmō lōkām̐llakṣmyā virājayan || 14 ||
tadbabhūvādbhutaṁ yuddhaṁ tumulaṁ rōmaharṣaṇam |
rāmasya ca mahābāhō rāvaṇasya ca rakṣasaḥ || 15 ||
sa gāndharvēṇa gāndharvaṁ daivaṁ daivēna rāghavaḥ |
astraṁ rākṣasarājasya jaghāna paramāstravit || 16 ||
astraṁ tu paramaṁ ghōraṁ rākṣasaṁ rākṣasādhipaḥ |
sasarja paramakruddhaḥ punarēva niśācaraḥ || 17 ||
tē rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ |
abhyavartanta kākutsthaṁ sarpā bhūtvā mahāviṣāḥ || 18 ||
tē dīptavadanā dīptaṁ vamantō jvalanaṁ mukhaiḥ |
rāmamēvābhyavartanta vyāditāsyā bhayānakāḥ || 19 ||
tairvāsukisamasparśairdīptabhōgairmahāviṣaiḥ |
diśaśca santatāḥ sarvāḥ pradiśaśca samāvr̥tāḥ || 20 ||
tāndr̥ṣṭvā pannagānrāmaḥ samāpatata āhavē |
astraṁ gārutmataṁ ghōraṁ prāduścakē bhayāvaham || 21 ||
tē rāghavaśarā muktā rukmapuṅkhāḥ śikhiprabhāḥ |
suparṇāḥ kāñcanā bhūtvā vicēruḥ sarpaśatravaḥ || 22 ||
tē tānsarvān śarānjaghnuḥ sarparūpānmahājavān |
suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ || 23 ||
astrē pratihatē kruddhō rāvaṇō rākṣasādhipaḥ |
abhyavarṣattadā rāmaṁ ghōrābhiḥ śaravr̥ṣṭibhiḥ || 24 ||
tataḥ śarasahasrēṇa rāmamakliṣṭakāriṇam |
ardayitvā śaraughēṇa mātaliṁ pratyavidhyata || 25 ||
cicchēda kētumuddiśya śarēṇaikēna rāvaṇaḥ |
pātayitvā rathōpasthē rathātkētuṁ ca kāñcanam || 26 ||
aindrānapi jaghānāśvān śarajālēna rāvaṇaḥ |
taṁ dr̥ṣṭvā sumahatkarma rāvaṇasya durātmanaḥ || 27 ||
viṣēdurdēvagandharvā dānavāścāraṇaiḥ saha |
rāmamārtaṁ tadā dr̥ṣṭvā siddhāśca paramarṣayaḥ || 28 ||
vyathitā vānarēndrāśca babhūvuḥ savibhīṣaṇāḥ |
rāmacandramasaṁ dr̥ṣṭvā grastaṁ rāvaṇarāhuṇā || 29 ||
prājāpatyaṁ ca nakṣatraṁ rōhiṇīṁ śaśinaḥ priyām |
samākramya budhastasthau prajānāmaśubhāvahaḥ || 30 ||
sadhūmaparivr̥ttōrmiḥ prajvalanniva sāgaraḥ |
utpapāta tadā kruddhaḥ spr̥śanniva divākaram || 31 ||
śastravarṇaḥ suparuṣō mandaraśmirdivākaraḥ |
adr̥śyata kabandhāṅkaḥ saṁsaktō dhūmakētunā || 32 ||
kōsalānāṁ ca nakṣatraṁ vyaktamindrāgnidaivatam |
ākramyāṅgārakastasthau viśākhāmapi cāmbarē || 33 ||
daśāsyō viṁśatibhujaḥ pragr̥hītaśarāsanaḥ |
adr̥śyata daśagrīvō maināka iva parvataḥ || 34 ||
nirasyamānō rāmastu daśagrīvēṇa rakṣasā |
nāśaknōdabhisandhātuṁ sāyakānraṇamūrdhani || 35 ||
sa kr̥tvā bhrukuṭiṁ kruddhaḥ kiñcitsaṁraktalōcanaḥ |
jagāma sumahākrōdhaṁ nirdahanniva cakṣuṣā || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē tryuttaraśatatamaḥ sargaḥ || 103 ||
yuddhakāṇḍa dvyuttaraśatatamaḥ sargaḥ (102) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.