Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇaśaktikṣēpaḥ ||
tasminpratihatē:’strē tu rāvaṇō rākṣasādhipaḥ |
krōdhaṁ ca dviguṇaṁ cakrē krōdhāccāstramanantaram || 1 ||
mayēna vihitaṁ raudramanyadastraṁ mahādyutiḥ |
utsraṣṭuṁ rāvaṇō ghōraṁ rāghavāya pracakramē || 2 ||
tataḥ śūlāni niścērurgadāśca musalāni ca |
kārmukāddīpyamānāni vajrasārāṇi sarvaśaḥ || 3 ||
mudgarāḥ kūṭapāśāśca dīptāścāśanayastathā |
niṣpēturvividhāstīkṣṇā vātā iva yugakṣayē || 4 ||
tadastraṁ rāghavaḥ śrīmānuttamāstravidāṁ varaḥ |
jaghāna paramāstrēṇa gāndharvēṇa mahādyutiḥ || 5 ||
tasminpratihatē:’strē tu rāghavēṇa mahātmanā |
rāvaṇaḥ krōdhatāmrākṣaḥ sauramastramudairayat || 6 ||
tataścakrāṇi niṣpēturbhāsvarāṇi mahānti ca |
kārmukādbhīmavēgasya daśagrīvasya dhīmataḥ || 7 ||
tairāsīdgaganaṁ dīptaṁ sampatadbhiritastataḥ |
patadbhiśca diśō dīptāścandrasūryagrahairiva || 8 ||
tāni cicchēda bāṇaughaiścakrāṇi sa tu rāghavaḥ |
āyudhāni ca citrāṇi rāvaṇasya camūmukhē || 9 ||
tadastraṁ tu hataṁ dr̥ṣṭvā rāvaṇō rākṣasādhipaḥ |
vivyādha daśabhirbāṇai rāmaṁ sarvēṣu marmasu || 10 ||
sa viddhō daśabhirbāṇairmahākārmukaniḥsr̥taiḥ |
rāvaṇēna mahātējā na prākampata rāghavaḥ || 11 ||
tatō vivyādha gātrēṣu sarvēṣu samitiñjayaḥ |
rāghavastu susaṅkruddhō rāvaṇaṁ bahubhiḥ śaraiḥ || 12 ||
ētasminnantarē kruddhō rāghavasyānujō balī |
lakṣmaṇaḥ sāyakānsapta jagrāha paravīrahā || 13 ||
taiḥ sāyakairmahāvēgai rāvaṇasya mahādyutiḥ |
dhvajaṁ manuṣyaśīrṣaṁ tu tasya cicchēda naikadhā || 14 ||
sārathēścāpi bāṇēna śirō jvalitakuṇḍalam |
jahāra lakṣmaṇaḥ śrīmānnairr̥tasya mahābalaḥ || 15 ||
tasya bāṇaiśca cicchēda dhanurgajakarōpamam |
lakṣmaṇō rākṣasēndrasya pañcabhirniśitaiḥ śaraiḥ || 16 ||
nīlamēghanibhāṁścāsya sadaśvānparvatōpamān |
jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ || 17 ||
hatāśvādvēgavānvēgādavaplutya mahārathāt |
krōdhamāhārayattīvraṁ bhrātaraṁ prati rāvaṇaḥ || 18 ||
tataḥ śaktiṁ mahāśaktirdīptāṁ dīptāśanīmiva |
vibhīṣaṇāya cikṣēpa rākṣasēndraḥ pratāpavān || 19 ||
aprāptāmēva tāṁ bāṇaistribhiścicchēda lakṣmaṇaḥ |
athōdatiṣṭhatsannādō vānarāṇāṁ tadā raṇē || 20 ||
sā papāta tridhā cchinnā śaktiḥ kāñcanamālinī |
savisphuliṅgā jvalitā mahōlkēva divaścyutā || 21 ||
tataḥ sambhāvitatarāṁ kālēnāpi durāsadām |
jagrāha vipulāṁ śaktiṁ dīpyamānāṁ svatējasā || 22 ||
sā vēgitā balavatā rāvaṇēna durāsadā |
jajvāla sumahāghōrā śakrāśanisamaprabhā || 23 ||
ētasminnantarē vīrō lakṣmaṇastaṁ vibhīṣaṇam |
prāṇasaṁśayamāpannaṁ tūrṇamabhyavapadyata || 24 ||
taṁ vimōkṣayituṁ vīraścāpamāyamya lakṣmaṇaḥ |
rāvaṇaṁ śaktihastaṁ vai śaravarṣairavākirat || 25 ||
kīryamāṇaḥ śaraughēṇa visr̥ṣṭēna mahātmanā |
sa prahartuṁ manaścakrē vimukhīkr̥tavikramaḥ || 26 ||
mōkṣitaṁ bhrātaraṁ dr̥ṣṭvā lakṣmaṇēna sa rāvaṇaḥ |
lakṣmaṇābhimukhastiṣṭhannidaṁ vacanamabravīt || 27 ||
mōkṣitastē balaślāghinyasmādēvaṁ vibhīṣaṇaḥ |
vimucya rākṣasaṁ śaktistvayīyaṁ vinipātyatē || 28 ||
ēṣā tē hr̥dayaṁ bhittvā śaktirlōhitalakṣaṇā |
madbāhuparighōtsr̥ṣṭā prāṇānādāya yāsyati || 29 ||
ityēvamuktvā tāṁ śaktimaṣṭaghaṇṭāṁ mahāsvanām |
mayēna māyāvihitāmamōghāṁ śatrughātinīm || 30 ||
lakṣmaṇāya samuddiśya jvalantīmiva tējasā |
rāvaṇaḥ paramakruddhaścikṣēpa ca nanāda ca || 31 ||
sā kṣiptā bhīmavēgēna śakrāśanisamasvanā |
śaktirabhyapatadvēgāllakṣmaṇaṁ raṇamūrdhani || 32 ||
tāmanuvyāharacchaktimāpatantīṁ sa rāghavaḥ |
svastyastu lakṣmaṇāyēti mōghā bhava hatōdyamā || 33 ||
rāvaṇēna raṇē śaktiḥ kruddhēnāśīviṣōpamā |
muktā:’:’śūrasyabhītasya lakṣmaṇasya mamajja sā || 34 ||
nyapatatsā mahāvēgā lakṣmaṇasya mahōrasi |
jihvēvōragarājasya dīpyamānā mahādyutiḥ || 35 ||
tatō rāvaṇavēgēna sudūramavagāḍhayā |
śaktyā nirbhinnahr̥dayaḥ papāta bhuvi lakṣmaṇaḥ || 36 ||
tadavasthaṁ samīpasthō lakṣmaṇaṁ prēkṣya rāghavaḥ |
bhrātr̥snēhānmahātējā viṣaṇṇahr̥dayō:’bhavat || 37 ||
sa muhūrtamanudhyāya bāṣpavyākulalōcanaḥ |
babhūva saṁrabdhatarō yugānta iva pāvakaḥ || 38 ||
na viṣādasya kālō:’yamiti sañcintya rāghavaḥ |
cakrē sutumulaṁ yuddhaṁ rāvaṇasya vadhē dhr̥taḥ || 39 ||
sarvayatnēna mahatā lakṣmaṇaṁ sannirīkṣya ca |
sa dadarśa tatō rāmaḥ śaktyā bhinnaṁ mahāhavē || 40 ||
lakṣmaṇaṁ rudhirādigdhaṁ sapannagamivācalam |
tāmapi prahitāṁ śaktiṁ rāvaṇēna balīyasā || 41 ||
yatnatastē hariśrēṣṭhā na śēkuravamarditum |
arditāścaiva bāṇaughaiḥ kṣiprahastēna rakṣasā || 42 ||
saumitriṁ sā vinirbhidya praviṣṭā dharaṇītalam |
tāṁ karābhyāṁ parāmr̥śya rāmaḥ śaktiṁ bhayāvahām || 43 ||
babhañja samarē kruddhō balavānvicakarṣa ca |
tasya niṣkarṣataḥ śaktiṁ rāvaṇēna balīyasā || 44 ||
śarāḥ sarvēṣu gātrēṣu pātitā marmabhēdinaḥ |
acintayitvā tānbāṇānsamāśliṣya ca lakṣmaṇam || 45 ||
abravīcca hanūmantaṁ sugrīvaṁ caiva rāghavaḥ |
lakṣmaṇaṁ parivāryēha tiṣṭhadhvaṁ vānarōttamāḥ || 46 ||
parākramasya kālō:’yaṁ samprāptō mē cirēpsitaḥ |
pāpātmā:’yaṁ daśagrīvō vadhyatāṁ pāpaniścayaḥ || 47 ||
kāṅkṣataḥ stōkakasyēva gharmāntē mēghadarśanam |
asminmuhūrtē nacirātsatyaṁ pratiśr̥ṇōmi vaḥ || 48 ||
arāvaṇamarāmaṁ vā jagaddrakṣyatha vānarāḥ |
rājyanāśaṁ vanē vāsaṁ daṇḍakē paridhāvanam || 49 ||
vaidēhyāśca parāmarśaṁ rakṣōbhiśca samāgamam |
prāptaṁ duḥkhaṁ mahadghōraṁ klēśaṁ ca nirayōpamam || 50 ||
adya sarvamahaṁ tyakṣyē nihatvā rāvaṇaṁ raṇē |
yadarthaṁ vānaraṁ sainyaṁ samānītamidaṁ mayā || 51 ||
sugrīvaśca kr̥tō rājyē nihatvā vālinaṁ raṇē |
yadarthaṁ sāgaraḥ krāntaḥ sēturbaddhaśca sāgarē || 52 ||
sō:’yamadya raṇē pāpaścakṣurviṣayamāgataḥ |
cakṣurviṣayamāgamya nāyaṁ jīvitumarhati || 53 ||
dr̥ṣṭiṁ dr̥ṣṭiviṣasyēva sarpasya mama rāvaṇaḥ |
svasthāḥ paśyata durdharṣā yuddhaṁ vānarapuṅgavāḥ || 54 ||
āsīnāḥ parvatāgrēṣu mamēdaṁ rāvaṇasya ca |
adya rāmasya rāmatvaṁ paśyantu mama samyugē || 55 ||
trayō lōkāḥ sagandharvāḥ sadēvāḥ sarṣicāraṇāḥ |
adya karma kariṣyāmi yallōkāḥ sacarācarāḥ || 56 ||
sadēvāḥ kathayiṣyanti yāvadbhūmirdhariṣyati |
samāgamya sadā lōkē yathā yuddhaṁ pravartitam || 57 ||
ēvamuktvā śitairbāṇaistaptakāñcanabhūṣaṇaiḥ |
ājaghāna daśagrīvaṁ raṇē rāmaḥ samāhitaḥ || 58 ||
atha pradīptairnārācairmusalaiścāpi rāvaṇaḥ |
abhyavarṣattadā rāmaṁ dhārābhiriva tōyadaḥ || 59 ||
rāmarāvaṇamuktānāmanyōnyamabhinighnatām |
śarāṇāṁ ca śarāṇāṁ ca babhūva tumulaḥ svanaḥ || 60 ||
tē bhinnāśca vikīrṇāśca rāmarāvaṇayōḥ śarāḥ |
antarikṣātpradīptāgrā nipēturdharaṇītalē || 61 ||
tayōrjyātalanirghōṣō rāmarāvaṇayōrmahān |
trāsanaḥ sarvabhūtānāṁ sambabhūvādbhutōpamaḥ || 62 ||
sa kīryamāṇaḥ śarajālavr̥ṣṭibhiḥ
mahātmanā dīptadhanuṣmatā:’rditaḥ |
bhayātpradudrāva samētya rāvaṇō
yathā:’nilēnābhihatō balāhakaḥ || 63 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōttaraśatatamaḥ sargaḥ || 101 ||
yuddhakāṇḍa dvyuttaraśatatamaḥ sargaḥ (102) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.