Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vēdapādastavaṁ vakṣyē dēvyāḥ priyacikīrṣayā |
yathāmati matiṁ dēvastannō dantiḥ pracōdayāt || 1 ||
akiñcitkarakarmabhyaḥ pratyāhr̥tya kr̥pāvaśāt |
subrahmaṇyaḥ stutāvasyāṁ tannaḥ ṣaṇmukhaḥ pracōdayāt || 2 ||
akārādikṣakārāntavarṇāvayavaśālinī |
vīṇāpustakahastāvyātpraṇō dēvī sarasvatī || 3 ||
yā varṇapadavākyārthagadyapadyasvarūpiṇī |
vāci nartayatu kṣipraṁ mēdhāṁ dēvī sarasvatī || 4 ||
upāsyamānā viprēndraiḥ sandhyāsu ca tisr̥ṣvapi |
sadyaḥ prasīda mē mātaḥ sandhyāvidyē sarasvatī || 5 ||
mandā nindālōlupāhaṁ svabhāvā-
-dētatstōtraṁ pūryatē kiṁ mayēti |
mā tē bhītirhē matē tvādr̥śānā-
-mēṣā nētrī rādhasā sūnr̥tānām || 6 ||
taraṅgabhrukuṭīkōṭibhaṅgyā tarjayatē jarām |
sudhāmayāya śubhrāya sindhūnāṁ patayē namaḥ || 7 ||
tasya madhyē maṇidvīpaḥ kalpakārāmabhūṣitaḥ |
astu mē lalitāvāsaḥ svastidā abhayaṅkaraḥ || 8 ||
kadambamañjarīniryadvāruṇīpāraṇōnmadaiḥ |
dvirēphairvarṇanīyāya vanānāṁ patayē namaḥ || 9 ||
tatra vaprāvalī līlā gaganōllaṅghigōpuram |
mātaḥ kautūhalaṁ dadyātsagṁhāryaṁ nagaraṁ tava || 10 ||
makarandajharīmajjanmilindakulasaṅkulām |
mahāpadmāṭavīṁ vandē yaśasā samparīvr̥tām || 11 ||
tatraiva cintāmaṇidhōraṇārcibhi-
-rvinirmitaṁ rōpitaratnaśr̥ṅgam |
bhajē bhavānībhavanāvataṁsa-
-mādityavarṇaṁ tamasaḥ parastāt || 12 ||
munibhiḥ svātmalābhāya yaccakraṁ hr̥di sēvyatē |
tatra paśyāmi buddhyā tadakṣarē paramē vyōman || 13 ||
pañcabrahmamayō mañcastatra yō bindumadhyagaḥ |
tava kāmēśi vāsō:’yamāyuṣmantaṁ karōtu mām || 14 ||
nānāratnagulucchālīkāntikimmīlitōdaram |
vimr̥śāmi vitānaṁ tē:’tiślakṣṇamatilōmaśam || 15 ||
paryaṅkatalpōpari darśanīyaṁ
sabāṇacāpāṅkuśapāśapāṇim |
aśēṣabhūṣāramaṇīyamīḍē
trilōcanaṁ nīlakaṇṭhaṁ praśāntam || 16 ||
jaṭāruṇaṁ candrakalālalāmaṁ
udvēlalāvaṇyakalābhirāmam |
kāmēśvaraṁ kāmaśarāsanāṅkaṁ
samastasākṣiṁ tamasaḥ parastāt || 17 ||
tatra kāmēśavāmāṅkē khēlantīmalikuntalām |
saccidānandalaharīṁ mahālakṣmīmupāsmahē || 18 ||
cārugōrōcanāpaṅkajambālitaghanastanīm |
namāmi tvāmahaṁ lōkamātaraṁ padmamālinīm || 19 ||
śivē namannirjarakuñjarāsura-
-pratōlikāmaulimarīcivīcibhiḥ |
idaṁ tava kṣālanajātasaubhagaṁ
caraṇaṁ nō lōkē sudhitāṁ dadhātu || 20 ||
kalpasyādau kāraṇēśānapi trī-
-nsraṣṭuṁ dēvi trīnguṇānādadhānām |
sēvē nityaṁ śrēyasē bhūyasē tvā-
-majāmēkāṁ lōhitaśuklakr̥ṣṇām || 21 ||
kēśōdbhūtairadbhutāmōdapūrai-
-rāśābr̥ndaṁ sāndramāpūrayantīm |
tvāmānamya tvatprasādātsvayambhū-
-rasmānmāyī sr̥jatē viśvamētat || 22 ||
ardhōnmīladyauvanōddāmadarpāṁ
divyākalpairarpayantīṁ mayūkhān |
dēvi dhyātvā tvāṁ purā kaiṭabhāri-
-rviśvaṁ bibharti bhuvanasya nābhiḥ || 23 ||
kalhāraśrīmañjarīpuñjarītiṁ
dhikkurvantīmamba tē pāṭalimnā |
mūrtiṁ dhyātvā śāśvatīṁ bhūtimāya-
-nnindrō rājā jagatō ya īśē || 24 ||
dēvatāntaramantraughajapaśrīphalabhūtayā |
jāpakastava dēvyantē vidyayā vindatē:’mr̥tam || 25 ||
puṁskōkilakalakvāṇakōmalālāpaśālini |
bhadrāṇi kuru mē mātarduritāni parāsuva || 26 ||
antēvāsinnasti cēttē mumukṣā
vakṣyē yuktiṁ muktasarvaiṣaṇaḥ san |
sadbhyaḥ sākṣātsundarīṁ jñaptirūpāṁ
śraddhābhaktidhyānayōgādavēhi || 27 ||
ṣōḍhānyāsādidēvaiśca sēvitā cakramadhyagā |
kāmēśamahiṣī bhūyaḥ ṣōḍaśī śarma yacchatu || 28 ||
śāntō dāntō dēśikēndraṁ praṇamya
tasyādēśāttārakaṁ mantratattvam |
jānītē cēdamba dhanyaḥ samānaṁ
nātaḥ paraṁ vēditavyaṁ hi kiñcit || 29 ||
tvamēva kāraṇaṁ kāryaṁ kriyā jñānaṁ tvamēva ca |
tvāmamba na vinā kiñcittvayi sarvaṁ pratiṣṭhitam || 30 ||
parāgamadrīndrasutē tavāṅghri-
-sarōjayōramba dadhāmi mūrdhnā |
alaṅkr̥taṁ vēdavadhūśirōbhi-
-ryatō jātō bhuvanāni viśvā || 31 ||
duṣṭāndaityānhantukāmāṁ maharṣīn
śiṣṭānanyānpātukāmāṁ karābjaiḥ |
aṣṭābhistvāṁ sāyudhairbhāsamānāṁ
durgāṁ dēvīgṁ śaraṇamahaṁ prapadyē || 32 ||
dēvi sarvānavadyāṅgi tvāmanādr̥tya yē kriyāḥ |
kurvanti niṣphalāstēṣāmadugdhā iva dhēnavaḥ || 33 ||
nāhaṁ manyē daivataṁ mānyamanya-
-ttvatpādābjādambikē kumbhajādyāḥ |
yē dhyātārō bhaktisaṁśuddhacittāḥ
parāmr̥tātparimucyanti sarvē || 34 ||
kurvāṇō:’pi durārambhāṁstava nāmāni śāmbhavi |
prajapannēti māyāntamati mr̥tyuṁ tarāmyaham || 35 ||
kalyāṇi tvaṁ kundahāsaprakāśai-
-rantardhvāntaṁ nāśayantī kṣaṇēna |
hantāsmākaṁ dhyāyatāṁ tvatpadābja-
-muccatiṣṭha mahatē saubhagāya || 36 ||
titīrṣayā bhavāmbhōdhērhayagrīvādayaḥ purā |
apramattā bhavatpūjāṁ suvidvāṁsō vitēnirē || 37 ||
madvaśyā yē durācārā yē ca sanmārgagāminaḥ |
bhavatyāḥ kr̥payā sarvē suvaryantu yajamānāḥ || 38 ||
śrīcakrasthāṁ śāśvataiśvaryadātrīṁ
pauṇḍraṁ cāpaṁ puṣpabāṇāndadhānām |
bandhūkābhāṁ bhāvayāmi trinētrāṁ
tāmagnivarṇāṁ tapasā jvalantīm || 39 ||
bhavāni tava pādābjanirṇējanapavitratāḥ |
bhavāmayapraśāntyai tvāmapō yācāmi bhēṣajam || 40 ||
cidānandasudhāmbhōdhēstavānandalavō:’sti yaḥ |
kāraṇēśaistribhiḥ sākaṁ tadviśvamupajīvati || 41 ||
nō vā yāgairnaiva pūrtādikr̥tyai-
-rnō vā japyairnō mahadbhistapōbhiḥ |
nō vā yōgaiḥ klēśakr̥dbhiḥ sumēdhā
nicāyyēmāṁ śāntimatyantamēti || 42 ||
prātaḥ pāhi mahāvidyē madhyāhnē tu mr̥ḍapriyē |
sāyaṁ pāhi jagadvandyē punarnaḥ pāhi viśvataḥ || 43 ||
bandhūkābhairbhānubhirbhāsayantī
viśvaṁ śaśvattuṅgapīnastanārdhā |
lāvaṇyābdhēḥ sundari tvaṁ prasādā-
-dāyuḥ prajāgṁ rayimasmāsu dhēhi || 44 ||
karṇākarṇaya mē tattvaṁ yā cicchaktiritīryatē |
trirvadāmi mumukṣūṇāṁ sā kāṣṭhā sā parā gatiḥ || 45 ||
vāgdēvīti tvāṁ vadantyamba kēci-
-llakṣmīrgaurītyēvamanyē:’pyuśanti |
śaśvanmātaḥ pratyagadvaitarūpāṁ
śaṁsanti kēcinnividō janāḥ || 46 ||
lalitēti sudhāpūramādhurīcōramambikē |
tava nāmāsti yattēna jihvā mē madhumattamā || 47 ||
yē sampannāḥ sādhanaistaiścatturbhiḥ
śuśrūṣābhirdēśikaṁ prīṇayanti |
samyagvidvān śuddhasattvāntarāṇāṁ
tēṣāmēvaitāṁ brahmavidyāṁ vadēta || 48 ||
abhicārādibhiḥ kr̥tyāṁ yaḥ prērayati mayyumē |
tava huṅkārasantrastā pratyakkartāramr̥cchatu || 49 ||
jagatpavitri māmikāmapāharāśu durjarām |
prasīda mē dayādhunē praśastimamba naḥ skr̥dhi || 50 ||
kadambāruṇamambāyā rūpaṁ cintaya citta mē |
muñca pāpīyasīṁ niṣṭhāṁ mā gr̥dhaḥ kasya sviddhanam || 51 ||
bhaṇḍabhaṇḍanalīlāyāṁ raktacandanapaṅkilaḥ |
aṅkuśastava taṁ hanyādyaśca nō dviṣatē janaḥ || 52 ||
rē rē citta tvaṁ vr̥dhā śōkasindhau
majjasyantarvacmyupāyaṁ vimuktyai |
dēvyāḥ pādau pūjayaikākṣarēṇa
tattē padaṁ saṅgrahēṇa bravīmyōm || 53 ||
cañcadbālātapajyōtsnākalāmaṇḍalaśālinē |
aikṣavāya namō mātarbāhubhyāṁ tava dhanvanē || 54 ||
tāmēvādyāṁ brahmavidyāmupāsē
mūrtairvēdaiḥ stūyamānāṁ bhavānīm |
hanta svātmatvēna yāṁ muktikāmō
matvā dhīrō harṣaśōkau jahāti || 55 ||
śaraṇaṁ karavāṇyamba caraṇaṁ tava sundari |
śapē tvatpādukābhyāṁ mē nānyaḥ panthā ayanāya || 56 ||
ratnacchatraiścāmarairdarpaṇādyai-
-ścakrēśānīṁ sarvadōpācarantyaḥ |
yōginyō:’nyāḥ śaktayaścāṇimādyā
yūyaṁ pātaḥ svastibhiḥ sadā naḥ || 57 ||
daridraṁ māṁ vijānīhi sarvajñāsi yataḥ śivē |
dūrīkr̥tyāśu duritamathā nō vardhayā rayim || 58 ||
mahēśvari mahāmantrakūṭatrayakalēbarē |
kādividyākṣaraśrēṇimuśantastvā havāmahē || 59 ||
mūlādhārādūrdhvamantaścarantīṁ
bhittvā granthīnmūrdhni niryatsudhārdrām |
paśyantastvāṁ yē ca tr̥ptiṁ labhantē
tēṣāṁ śāntiḥ śāśvatī nētarēṣām || 60 ||
mahyaṁ druhyanti yē mātastvaddhyānāsaktacētasē |
tānamba sāyakairēbhirava brahmadviṣō jahi || 61 ||
tvadbhaktānāmamba śāntaiṣaṇānāṁ
brahmiṣṭhānāṁ dr̥ṣṭipātēna pūtaḥ |
pāpīyānapyāvr̥taḥ svarvadhūbhiḥ
śōkātigō mōdatē svargalōkē || 62 ||
santu vidyā jagatyasminsaṁsārabhramahētavaḥ |
bhajē:’haṁ tvāṁ yayā vidvānvidyayāmr̥tamaśnutē || 63 ||
vidvanmukhyairvidrumābhaṁ viśāla-
-śrōṇīśiñjanmēkhalākiṅkiṇīkam |
candrōttaṁsaṁ cinmayaṁ vastu kiñci-
-dviddhi tvamētannihitaṁ guhāyām || 64 ||
na vismarāmi cinmūrtimikṣukōdaṇḍaśālinīm |
munayaḥ sanakaprēṣṭhāstāmāhuḥ paramāṁ gatim || 65 ||
cakṣuḥprēṅkhatprēmakāruṇyadhārāṁ
haṁsajyōtsnāpūrahr̥ṣyaccakōrām |
yāmāśliṣyanmōdatē dēvadēvaḥ
sā nō dēvī suhavā śarma yacchatu || 66 ||
muñca vañcakatāṁ citta pāmaraṁ cāpi daivatam |
gr̥hāṇa padamambāyā ētadālambanaṁ param || 67 ||
kā mē bhītiḥ kā kṣatiḥ kiṁ durāpaṁ
kāmēśāṅkōttuṅgaparyaṅkasaṁsthām |
tattvātītāmacyutānandadātrīṁ
dēvīmahaṁ nirr̥tiṁ vandamānaḥ || 68 ||
cintāmaṇimayōttaṁsakāntikañcukitānanē |
lalitē tvāṁ sakr̥nnatvā na bibhēti kutaścana || 69 ||
tāruṇyōttuṅgitakucē lāvaṇyōllāsitēkṣaṇē |
tavājñayaiva kāmādyā māsmānprāpannarātayaḥ || 70 ||
ākarṇākr̥ṣṭakāmāsastrasañjātaṁ tāpamamba mē |
ācāmatu kaṭākṣastē parjanyō vr̥ṣṭimāniva || 71 ||
kurvē garvēṇāpacārānapārā-
-nadyapyamba tvatpadābjaṁ tathāpi |
manyē dhanyē dēvi vidyāvalambaṁ
mātēva putraṁ bibhr̥tāsvēnam || 72 ||
yathōpāstikṣatirna syāttava cakrasya sundari |
kr̥payā kuru kalyāṇi tathā mē svastirāyuṣi || 73 ||
cakraṁ sēvē tārakaṁ sarvasidhyai
śrīmanmātaḥ siddhayaścāṇimādyāḥ |
nityā mudrā śaktayaścāṅgadēvyō
yasmindēvā adhi viśvē niṣēduḥ || 74 ||
sukumārē sukhākārē sunētrē sūkṣmamadhyamē |
suprasannā bhava śivē sumr̥ḍīkā sarasvatī || 75 ||
vidyudvallīkandalīṁ kalpayantīṁ
mūrtiṁ sphūrtyā paṅkajaṁ dhārayantīm |
dhyāyanhi tvāṁ jāyatē sārvabhaumō
viśvā āśāḥ pr̥tanāḥ sañjayañjayan || 76 ||
avijñāya parāṁ śaktimātmabhūtāṁ mahēśvarīm |
ahō patanti nirayēṣvēkē cātmahanō janāḥ || 77 ||
sindūrābhaiḥ sundarairaṁśubr̥ndai-
-rlākṣālakṣmyāṁ majjayantīṁ jaganti |
hērambāmba tvāṁ hr̥dā lambatē ya-
-stasmai viśaḥ svayamēvānamantē || 78 ||
tava tattvaṁ vimr̥śatāṁ pratyagadvaitalakṣaṇam |
cidānandaghanādanyannēha nānāsti kiñcana || 79 ||
kaṇṭhātkuṇḍalinīṁ nītvā sahasrāraṁ śivē tava |
na punarjāyatē garbhē sumēdhā amr̥tōkṣitaḥ || 80 ||
tvatpādukānusandhānaprāptasarvātmatādr̥śi |
pūrṇāhaṅkr̥timatyasminna karma lipyatē narē || 81 ||
tavānugrahanirbhinnahr̥dayagranthiradrijē |
svātmatvēna jaganmatvā tatō na vijugupsatē || 82 ||
kadā vasudalōpētē trikōṇanavakānvitē |
āvāhayāmi cakrē tvāṁ sūryābhāṁ śriyamaiśvarīm || 83 ||
hrīmityēkaṁ tāvakaṁ vācakārṇaṁ
yajjihvāgrē dēvi jāgarti kiñcit |
kō vāyaṁ syātkāmakāmastrilōkyāṁ
sarvē:’smai dēvāḥ balimāvahanti || 84 ||
nākastrīṇāṁ kinnarīṇāṁ nr̥pāṇā-
-mapyākarṣī cētasā cintanīyam |
tvatpāṇisthaṁ kuṅkumābhaṁ śivē yaṁ
dviṣmastasminprati muñcāmi pāśam || 85 ||
nūnaṁ siṁhāsanēśvaryāstavājñāṁ śirasā vahan |
bhayēna pavamānō:’yaṁ sarvā diśō:’nuvidhāvati || 86 ||
trikalāḍhyāṁ trihr̥llēkhāṁ dvihaṁsasvarabhūṣitām |
yō japatyamba tē vidyāṁ sō:’kṣaraḥ paramaḥ svarāṭ || 87 ||
dāridryābdhau dēvi magnō:’pi śaśva-
-dvācā yācē nāhamamba tvadanyam |
tasmādasmadvāñchitaṁ pūrayaita-
-duṣā sā naktā sudughēva dhēnuḥ || 88 ||
yō vā yadyatkāmanākr̥ṣṭacittaḥ
stutvōpāstē dēvi tē cakravidyām |
kalyāṇānāmālayaḥ kālayōgā-
-ttaṁ taṁ lōkaṁ jayatē tāṁśca kāmān || 89 ||
sādhakaḥ satataṁ kuryādaikyaṁ śrīcakradēhayōḥ |
tathā dēvyātmanōraikyamētāvadanuśāsanam || 90 ||
hastāmbhōjaprōllasaccāmarābhyāṁ
śrīvāṇībhyāṁ pārśvayōrvījyamānām |
śrīsaṁmrājñi tvāṁ sadālōkayēyaṁ
sadā sadbhiḥ sēvyamānāṁ nigūḍhām || 91 ||
iṣṭāniṣṭaprāptivicchittihētuḥ
stōtuṁ vācāṁ kluptirityēva manyē |
tvadrūpaṁ hi svānubhūtyaikavēdyaṁ
na cakṣuṣā gr̥hyatē nāpi vācā || 92 ||
harasvaraiścaturvargapradaṁ mantraṁ sabindukam |
dēvyā japata viprēndrā anyā vācō vimuñcatha || 93 ||
yastē rākācandrabimbāsanasthāṁ
pīyūṣābdhiṁ kalpayantīṁ mayūkhaiḥ |
mūrtiṁ bhaktyā dhyāyatē hr̥tsarōjē
na tasya rōgō na jarā na mr̥tyuḥ || 94 ||
tubhyaṁ mātaryō:’ñjaliṁ mūrdhni dhattē
mauliśrēṇyā bhūbhujastaṁ namanti |
yaḥ stauti tvāmamba cidvallivācā
taṁ dhīrāsaḥ kavaya unnayanti || 95 ||
vairiñcōghairviṣṇurudrēndrabr̥ndai-
-rdurgākālībhairavīśaktisaṅghaiḥ |
yantrēśi tvaṁ vartasē stūyamānā
na tatra sūryō bhāti na candratārakam || 96 ||
bhūtyai bhavāni tvāṁ vandē surāḥ śatamakhādayaḥ |
tvāmānamya samr̥ddhāḥ syurāyō dhāmāni divyāni || 97 ||
puṣpavatpullatāṭaṅkāṁ prātarādityapāṭalām |
yastvāmantaḥ smaratyamba tasya dēvā asanvaśē || 98 ||
vaśyē vidrumasaṅkāśāṁ vidyāyāṁ viśadaprabhām |
tvāmamba bhāvayēdbhūtyai suvarṇāṁ hēmamālinīm || 99 ||
vāmāṅkasthāmīśiturdīpyamānāṁ
bhūṣābr̥ndairindurēkhāvataṁsām |
yastvāṁ paśyan santataṁ naiva tr̥ptaḥ
tasmai ca dēvi vaṣaḍastu tubhyam || 100 ||
navanīpavanīvāsalālasōttaramānasē |
śr̥ṅgāradēvatē mātaḥ śriyaṁ vāsaya mē kulē || 101 ||
bhaktyābhaktyā vāpi padyāvasāna-
-śrutyā stutyā caitayā stauti yastvām |
tasya kṣipraṁ tvatprasādēna mātaḥ
satyāḥ santu yajamānasya kāmāḥ || 102 ||
bāliśēna mayā prōktamapi vātsalyaśālinōḥ |
ānandamādidampatyōrimā vardhantu vāṅgiraḥ || 103 ||
mādhurīsaurabhāvāsacāpasāyakadhāriṇīm |
dēvīṁ dhyāyan paṭhēdētatsarvakāmārthasiddhayē || 104 ||
stōtramētatprajapatastava tripurasundari |
anudvīkṣya bhayāddūraṁ mr̥tyurdhāvati pañcamaḥ || 105 ||
yaḥ paṭhati stutimētāṁ
vidyāvantaṁ tamamba dhanavantam |
kuru dēvi yaśasvantaṁ
varcasvantaṁ manuṣyēṣu || 106 ||
yē śr̥ṇvanti stutimimāṁ tava dēvyanasūyakāḥ |
tēbhyō dēhi śriyaṁ vidyāmudvarca uttanūbalam || 107 ||
tvāmēvāhaṁ staumi nityaṁ praṇaumi
śrīvidyēśāṁ vacmi sañcintayāmi |
adhyāstē yā viśvamātā virājō
hr̥tpuṇḍarīkaṁ virajaṁ viśuddham || 108 ||
śaṅkarēṇa racitaṁ stavōttamaṁ
yaḥ paṭhējjagati bhaktimānnaraḥ |
tasya siddhiratulā bhavēddhruvā
sundarī ca satataṁ prasīdati || 109 ||
yatraiva yatraiva manō madīyaṁ
tatraiva tatraiva tava svarūpam |
yatraiva yatraiva śirō madīyaṁ
tatraiva tatraiva padadvayaṁ tē || 110 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarabhagavataḥ kr̥tau tripurasundarī vēdapāda stavaḥ |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.