mātaṅgi mātarīśē madhumadamathanārādhitē mahāmāyē | mōhini mōhapramathini manmathamathanapriyē namastē:'stu || 1 || stutiṣu tava dēvi vidhirapi pihitamatirbhavati vihitamatiḥ |...
namāmi dēvīṁ navacandramauliṁ mātaṅginīṁ candrakalāvataṁsām | āmnāyavākyaiḥ pratipādanārthē prabōdhayantīṁ śukamādarēṇa || 1 || kr̥tārthayantīṁ padavīṁ...
amba śaśibimbavadanē kambugrīvē kaṭhōrakucakumbhē | ambarasamānamadhyē śambararipuvairidēvi māṁ pāhi || 1 || kundamukulāgradantāṁ kuṅkumapaṅkēna liptakucabhārām |...
namāmi varadāṁ dēvīṁ sumukhīṁ sarvasiddhidām | sūryakōṭinibhāṁ dēvīṁ vahnirūpāṁ vyavasthitām || 1 || raktavastra nitambāṁ ca raktamālyōpaśōbhitām |...
asya śrīmātaṅgī kavacamantrasya mahāyōgīśvarar̥ṣiḥ anuṣṭup chandaḥ śrīmātaṅgīśvarī dēvatā śrīmātaṅgīprasādasiddhyarthē japē viniyōgaḥ ||...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalāṣṭōttaraśatanāmāvalī 2 ōṁ jagaddhātryai namaḥ | ōṁ mātaṅgīśvaryai namaḥ | ōṁ śyāmalāyai namaḥ |...
sarvaśr̥ṅgāraśōbhāḍhyāṁ tuṅgapīnapayōdharām | gaṅgādharapriyāṁ dēvīṁ mātaṅgīṁ naumi santatam || 1 || śrīmadvaikuṇṭhanilayaṁ śrīpatiṁ siddhasēvitam |...
ōṁ saubhāgyalakṣmyai namaḥ | ōṁ saundaryanidhayē namaḥ | ōṁ samarasapriyāyai namaḥ | ōṁ sarvakalyāṇanilayāyai namaḥ | ōṁ sarvēśyai namaḥ | ōṁ sarvamaṅgalāyai...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅginī kavacam (trailōkyamaṅgala kavacam) śrīdēvyuvāca | sādhu sādhu mahādēva kathayasva surēśvara |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī sahasranāma stōtram īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tattvataḥ param | nāmnāṁ sahasraṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī stōtram 2 mātaṅgīṁ madhupānamattanayanāṁ mātaṅga sañcāriṇīṁ kumbhīkumbhavivr̥ttapīvarakucāṁ...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalāṣṭōttaraśatanāmāvalī 1 ōṁ mātaṅgyai namaḥ | ōṁ vijayāyai namaḥ | ōṁ śyāmāyai namaḥ | ōṁ...
stōtranidhi → śrī śyāmalā stōtrāṇi → śrī śyāmalāṣṭōttaraśatanāma stōtram mātaṅgī vijayā śyāmā sacivēśī śukapriyā | nīpapriyā kadambēśī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī kavacam (sumukhī kavacam) śrīpārvatyuvāca | dēvadēva mahādēva sr̥ṣṭisaṁhārakāraka | mātaṅgyāḥ kavacaṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī aṣṭōttaraśatanāma stōtram śrībhairavyuvāca | bhagavan śrōtumicchāmi mātaṅgyāḥ śatanāmakam | yadguhyaṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī aṣṭōttaraśatanāmāvalī ōṁ mahāmattamātaṅginīsiddhirūpāyai namaḥ | ōṁ yōginyai namaḥ | ōṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī hr̥dayam ēkadā kautukāviṣṭā bhairavaṁ bhūtasēvitam | bhairavī paripapraccha sarvabhūtahitē ratā || 1 ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī stōtram 1 īśvara uvāca | ārādhya mātaścaraṇāmbujē tē brahmādayō vistr̥takīrtimāpuḥ | anyē paraṁ vā...