stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇanātha stōtram garbha uvāca | namastē gaṇanāthāya brahmaṇē brahmarūpiṇē | anāthānāṁ praṇāthāya vighnēśāya...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī bhānuvināyaka stōtram aruṇa uvāca | namastē gaṇanāthāya tējasāṁ patayē namaḥ | anāmayāya dēvēśa ātmanē tē namō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mayūrēśa stutiḥ dēvarṣaya ūcuḥ | namastē śikhivāhāya mayūradhvajadhāriṇē | mayūrēśvaranāmnē vai gaṇēśāya namō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī hēramba stutiḥ (naranārāyaṇakr̥tā) naranārāyaṇāvūcatuḥ | namastē gaṇanāthāya bhaktasaṁrakṣakāya tē | bhaktēbhyō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stōtram - 3 (dāridryadahanam) suvarṇavarṇasundaraṁ sitaikadantabandhuraṁ gr̥hītapāśakāṅkuśaṁ...
agniruvāca | namastē vighnanāśāya bhaktānāṁ hitakāraka | namastē vighnakartrē vai hyabhaktānāṁ vināyaka || 1 || namō mūṣakavāhāya gajavaktrāya dhīmatē |...
sanakādaya ūcuḥ | namō vināyakāyaiva kaśyapapriyasūnavē | aditērjaṭharōtpannabrahmacārinnamō:'stu tē || 1 || gaṇēśāya sadā māyādhāra caitadvivarjita | bhaktyadhīnāya vai...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati mūlamantraḥ asya śrīmahāgaṇapati mahāmantrasya gaṇaka r̥ṣiḥ nicr̥dgāyatrī chandaḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → gaṇēśatāpinyupaniṣat || atha gaṇēśapūrvatāpinyupaniṣat || gaṇēśaṁ pramathādhīśaṁ nirguṇaṁ saguṇaṁ vibhum |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → hēraṁbōpaniṣat ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati sahasranāmāvalī ōṁ gaṇēśvarāya namaḥ | ōṁ gaṇakrīḍāya namaḥ | ōṁ gaṇanāthāya namaḥ | ōṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → saṅkaṭahara caturthī pūjā vidhānam punaḥ saṅkalpam - pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubhatithau mama...
stōtranidhi → vēda sūktāni → brahmaṇaspati sūktam (ṛ|ve|2|23|1) ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tiṃ havāmahe ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī varada gaṇēśa aṣṭōttaraśatanāmāvalī ōṁ gaṇēśāya namaḥ | ōṁ vighnarājāya namaḥ | ōṁ vighnahartrē namaḥ |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśa gakārāṣṭōttaraśatanāmāvalī ōṁ gaṇēśvarāya namaḥ | ōṁ gaṇādhyakṣāya namaḥ | ōṁ gaṇatrātrē...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vidyāgaṇēśāṣṭōttaraśatanāmāvalī ōṁ vidyāgaṇapatayē namaḥ | ōṁ vighnaharāya namaḥ | ōṁ gajamukhāya namaḥ |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī buddhidēvī aṣṭōttaraśatanāma stōtram sūrya uvāca | mūlavahnisamudbhūtā mūlājñānavināśinī | nirupādhimahāmāyā...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī buddhidēvī aṣṭōttaraśatanāmāvalī ōṁ mūlavahnisamudbhūtāyai namaḥ | ōṁ mūlājñānavināśinyai namaḥ | ōṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī siddhidēvī aṣṭōttaraśatanāmāvalī ōṁ svānandabhavanāntasthaharmyasthāyai namaḥ | ōṁ gaṇapapriyāyai namaḥ | ōṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī siddhidēvī aṣṭōttaraśatanāma stōtram sūrya uvāca | svānandabhavanāntasthaharmyasthā gaṇapapriyā |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → marakata śrī lakṣmīgaṇapati maṅgalāśāsanam śrīvilāsaprabhārāmacidānandavilāsinē lakṣmīmarakatōllāsi gaṇanāthāya...
stōtranidhi → śrī gaṇēśa stōtrāṇi → marakata śrī lakṣmīgaṇapati prapattiḥ saumukhyanāmaparivardhitamantrarūpau vaimukhyabhāvaparimārjana karmabaddhau prāmukhyakīrti...
stōtranidhi → śrī gaṇēśa stōtrāṇi → marakata śrī lakṣmīgaṇapati stōtram varasiddhisubuddhimanōnilayaṁ niratapratibhāphaladāna ghanaṁ paramēśvara māna samōdakaraṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śatrusaṁhāraka ēkadanta stōtram dēvarṣaya ūcuḥ | namastē gajavaktrāya gaṇēśāya namō namaḥ | anantānandabhōktrē vai...