navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
stōtranidhi → navagraha stōtrāṇi → navagraha bīja mantrāḥ - saṅkhyā pāṭhaḥ - ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ | bhaumē daśasahasrāṇi budhē...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryacandrakalā stōtram divānātha niśānāthau tau cchāyārōhiṇipriyau | kaśyapā:'trisamudbhūtau sūryacandrau gatirmama || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī candra kavacam asya śrīcandra kavacastōtra mahāmantrasya gautama r̥ṣiḥ, anuṣṭup chandaḥ, sōmō dēvatā, raṁ bījaṁ, saṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇacandrāṣṭakam mahānīlamēghātibhavyaṁ suhāsaṁ śivabrahmadēvādibhiḥ saṁstutaṁ ca | ramāmandiraṁ...
stōtranidhi → navagraha stōtrāṇi → śrī candra aṣṭōttaraśatanāmāvalī ōṁ śrīmatē namaḥ | ōṁ śaśadharāya namaḥ | ōṁ candrāya namaḥ | ōṁ tārādhīśāya...
stōtranidhi → navagraha stōtrāṇi → navagraha pīḍāhara stōtram grahāṇāmādirādityō lōkarakṣaṇakārakaḥ | viṣamasthānasambhūtāṁ pīḍāṁ haratu mē raviḥ || 1 ||...
stōtranidhi → navagraha stōtrāṇi → navagrahamaṅgalaślōkāḥ (navagraha maṅgalāṣṭakaṁ) bhāsvān kāśyapagōtrajō:'ruṇaruciryaḥ siṁhapō:'rkaḥ sami-...
stōtranidhi → navagraha stōtrāṇi → śrī candra stōtram 1 namaścandrāya sōmāyēndavē kumudabandhavē | vilōhitāya śubhrāya śuklāmbaradharāya ca || 1 || tvamēva...
stōtranidhi → navagraha stōtrāṇi → śrī candra aṣṭāviṁśati nāma stōtram candrasya śr̥ṇu nāmāni śubhadāni mahīpatē | yāni śr̥tvā narō duḥkhānmucyatē nātra...
stōtranidhi → navagraha stōtrāṇi → navagraha stōtram japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim | tamō:'riṁ sarvapāpaghnaṁ praṇatō:'smi divākaram || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī candra aṣṭōttaraśatanāma stōtram śrīmān śaśadharaścandrō tārādhīśō niśākaraḥ | sudhānidhiḥ sadārādhyaḥ satpatiḥ...