ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
stōtranidhi → navagraha stōtrāṇi → śrī budha stōtram 3 asya śrībudhastōtramahāmantrasya vasiṣṭha r̥ṣiḥ, anuṣṭup chandaḥ, budhō dēvatā, budha prītyarthē japē...
stōtranidhi → navagraha stōtrāṇi → śrī budha stōtram 2 dhyānam - bhujaiścaturbhirvaradābhayāsi- gadā vahantaṁ sumukhaṁ praśāntam | pītaprabhaṁ candrasutaṁ surēḍhyaṁ...
stōtranidhi → navagraha stōtrāṇi → navagraha bīja mantrāḥ - saṅkhyā pāṭhaḥ - ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ | bhaumē daśasahasrāṇi budhē...
stōtranidhi → navagraha stōtrāṇi → śrī budha kavacam asya śrī budha kavacastōtrasya kātyāyana r̥ṣiḥ, anuṣṭup chandaḥ, budhō dēvatā, yaṁ bījaṁ, klīṁ śaktiḥ,...
stōtranidhi → navagraha stōtrāṇi → śrī budha aṣṭōttaraśatanāmāvalī ōṁ budhāya namaḥ | ōṁ budhārcitāya namaḥ | ōṁ saumyāya namaḥ | ōṁ saumyacittāya namaḥ |...
stōtranidhi → navagraha stōtrāṇi → navagraha pīḍāhara stōtram grahāṇāmādirādityō lōkarakṣaṇakārakaḥ | viṣamasthānasambhūtāṁ pīḍāṁ haratu mē raviḥ || 1 ||...
stōtranidhi → navagraha stōtrāṇi → navagrahamaṅgalaślōkāḥ (navagraha maṅgalāṣṭakaṁ) bhāsvān kāśyapagōtrajō:'ruṇaruciryaḥ siṁhapō:'rkaḥ sami-...
stōtranidhi → navagraha stōtrāṇi → śrī budha stōtram 1 namō budhāya vijñāya sōmaputrāya tē namaḥ | rōhiṇīgarbhasambhūta kuṅkumacchavibhūṣita || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī budha pañcaviṁśatināma stōtram budhō buddhimatāṁ śrēṣṭhō buddhidātā dhanapradaḥ | priyaṅgukalikāśyāmaḥ kañjanētrō...
stōtranidhi → navagraha stōtrāṇi → navagraha stōtram japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim | tamō:'riṁ sarvapāpaghnaṁ praṇatō:'smi divākaram || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī budha aṣṭōttaraśatanāma stōtram budhō budhārcitaḥ saumyaḥ saumyacittaḥ śubhapradaḥ | dr̥ḍhavratō dr̥ḍhaphalaḥ...