ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati pañcaviṁśatināma stōtram 2 br̥haspatiḥ surācāryō dayāvān śubhalakṣaṇaḥ | lōkatrayaguruḥ śrīmān sarvajñaḥ...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati pañcaviṁśatināma stōtram 1 carācaraguruṁ naumi guruṁ sarvōpakārakam | yasya saṅkīrtanādēva kṣaṇādiṣṭaṁ...
stōtranidhi → navagraha stōtrāṇi → navagraha bīja mantrāḥ - saṅkhyā pāṭhaḥ - ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ | bhaumē daśasahasrāṇi budhē...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati kavacam asya śrībr̥haspati kavacastōtramantrasya īśvara r̥ṣiḥ, anuṣṭup chandaḥ, br̥haspatirdēvatā, gaṁ bījaṁ,...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati aṣṭōttaraśatanāmāvalī ōṁ guravē namaḥ | ōṁ guṇavarāya namaḥ | ōṁ gōptrē namaḥ | ōṁ gōcarāya namaḥ |...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati stōtram asya śrībr̥haspatistōtrasya gr̥tsamada r̥ṣiḥ anuṣṭup chandaḥ br̥haspatirdēvatā br̥haspatiprītyarthē japē...
stōtranidhi → navagraha stōtrāṇi → navagrahamaṅgalaślōkāḥ (navagraha maṅgalāṣṭakaṁ) bhāsvān kāśyapagōtrajō:'ruṇaruciryaḥ siṁhapō:'rkaḥ sami-...
stōtranidhi → navagraha stōtrāṇi → navagraha stōtram japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim | tamō:'riṁ sarvapāpaghnaṁ praṇatō:'smi divākaram || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati aṣṭōttaraśatanāma stōtram gururguṇavarō gōptā gōcarō gōpatipriyaḥ | guṇī guṇavatāṁ śrēṣṭhō gurūṇāṁ...