stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa maṅgala daśakam lakṣmīvallabha saṅkalpavallabhāya mahātmanē | śrīmadvikhanasē tubhyaṁ munivaryāya maṅgalam || 1 ||...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa aṣṭakam nārāyaṇāṅghri jalajadvaya saktacittaṁ śrutyarthasampadanukampita cārukīrtim | vālmīkimukhyamunibhiḥ...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa śatanāmāvalī prārthanā - lakṣmīpatē priyasutaṁ lalitaprabhāvaṁ mantrārthatattvarasikaṁ karuṇāmburāśim |...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa pādāravinda stōtram vasanta cūtāruṇa pallavābhaṁ dhvajābja vajrāṅkuśa cakracihnam | vaikhānasācāryapadāravindaṁ...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa nāmaratnāvaliḥ vipranārāyaṇāḥ santaḥ samūrtādhvara kōvidāḥ | vaikhānasā brahmavidō yōgajñā...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa cūrṇikā nikhila munijana śaraṇyē naimiśāraṇyē, sakala jagatkāraṇa śrīmannārāyaṇā:'jñākr̥ta nitya...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasāṣṭōttaraśatanāmāvalī ōṁ śrīmatē yōgaprabhāsīnāya namaḥ | ōṁ mantravētrē namaḥ | ōṁ trilōkadhr̥tē...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasāṣṭōttaraśatanāma stōtram asya śrīvikhanasāṣṭōttaraśatanāma stōtramahāmantrasya bhagavān bhr̥gumaharṣiḥ,...
(ṛ.ve.khi.4.5) yāṃ ka̱lpaya̎nti̱ no'ra̍yaḥ krū̱rāṃ kṛ̱tyāṃ va̱dhūmi̍va | tāṃ bra̍hma̱ṇāpa̍ nirṇu̱dmaḥ pratya̍kka̱rtāra̍mṛcchatu || 1 ||...
(r̥.vē.khi.4.5) yāṁ kalpayanti nō:'rayaḥ krūrāṁ kr̥tyāṁ vadhūmiva | tāṁ brahmaṇā pari niṅmaḥ pratyakkartāramr̥cchatu || 1 || śīrṣaṇvatīṁ karṇavatīṁ...
stōtranidhi → vēda sūktāni → ghanapāṭhaḥ hariḥ ōm || ---------- gaṇapati prārthanā - ghanapāṭhaḥ ---------- ōṁ ga̲ṇānā̀ṁ tvā ga̲ṇapátigṁ havāmahē...
tulasī pāvanī pūjyā br̥ndāvananivāsinī | jñānadātrī jñānamayī nirmalā sarvapūjitā || 1 || satī pativratā br̥ndā kṣīrābdhimathanōdbhavā | kr̥ṣṇavarṇā rōgahantrī...
kubērō dhanada śrīdaḥ rājarājō dhanēśvaraḥ | dhanalakṣmīpriyatamō dhanāḍhyō dhanikapriyaḥ || 1 || dākṣiṇyō dharmanirataḥ dayāvantō dhr̥ḍhavrataḥ | divya...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī mahāvārāhī śrīpādukārcanā nāmāvalī mūlaṁ - ōṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ aiṁ glauṁ aim | (mūlaṁ)...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī tiraskariṇī dhyānam muktakēśīṁ vivasanāṁ sarvābharaṇabhūṣitām | svayōnidarśanōnmuhyatpaśuvargāṁ namāmyaham || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva pañcākṣarī mantraḥ (nyāsa sahitaṁ) ācamanam - ōṁ śambhavē svāhā | ōṁ śaṅkarāya svāhā | ōṁ śāntāya svāhā |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha namaskāra stōtram vajrakāya suraśrēṣṭha cakrābhayakara prabhō | varēṇya śrīprada śrīman narasiṁha namō:'stu...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ 2 surāsuraśirōratnakāntivicchuritāṅghrayē | namastribhuvanēśāya harayē siṁharūpiṇē || 1 || śatrōḥ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (prahlāda kr̥tam) 2 bhagavat stutiḥ (prahlāda kr̥taṁ) prahlāda uvāca | namastē puṇḍarīkākṣa namastē...
sūryaḥ śauryamathēnduruccapadavīṁ sanmaṅgalaṁ maṅgalaḥ sadbuddhiṁ ca budhō guruśca gurutāṁ śukraḥ sukhaṁ śaṁ śaniḥ | rāhurbāhubalaṁ karōtu vipulaṁ kētuḥ...
navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
yudhiṣṭhira uvāca | namastē paramēśāni brahmarūpē sanātani | surāsurajagadvandyē kāmēśvari namō:'stu tē || 1 || na tē prabhāvaṁ jānanti brahmādyāstridaśēśvarāḥ |...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikōpaniṣat atha hainaṁ brahmarandhrē brahmasvarūpiṇīmāpnōti | subhagāṁ triguṇitāṁ muktāsubhagāṁ...
asya śrīhanumatsahasranāmastōtramahāmantrasya śrīrāmacandra r̥ṣiḥ anuṣṭupchandaḥ śrīhanumānmahārudrō dēvatā hrīṁ śrīṁ hrauṁ hrāṁ bījaṁ śrīṁ iti śaktiḥ...