Sri Pratyangira Suktam (Rigveda Variation 2) – śrī pratyaṅgirā sūktam (ṛgvedīya pāṭhāntaram – 2)


(ṛ.ve.khi.4.5)

yāṃ ka̱lpaya̎nti̱ no’ra̍yaḥ krū̱rāṃ kṛ̱tyāṃ va̱dhūmi̍va |
tāṃ bra̍hma̱ṇāpa̍ nirṇu̱dmaḥ pratya̍kka̱rtāra̍mṛcchatu || 1 ||

śī̱rṣa̱ṇva̱tīṃ ka̍rṇava̱tīṃ viṣu̍rūpāṃ bhayaṃka̱rīm |
yaḥ prāhi̍ṇodi̱hādya̱ tvāṃ vi taṃ tvaṃ yo̎jayā̱subhi̍: || 2 ||

yena̱ diṣṭe̱ha va̍hasi̱ prati̍kūlama̱ghāyi̍ni |
tame̱veto̱ niva̍rtasva̱ māsmān mṛ̍ccho̱ anā̎gasaḥ || 3 ||

abhi̱varta̍sva ka̱rtāra̱ṃ nira̍stā̱smābhi̱roja̍sā |
āyu̍rasya̱ nikṛ̍ntasva pra̱jāṃ ca̍ puru̱ṣādi̍ni || 4 ||

yastvā̎ kṛ̱tye ca̱kāre̎ha̱ taṃ tvaṃ ga̍ccha̱ puna̱rnave̎ |
arā̎tīḥ kṛtye nāśaya̱ sarvā̎śca yātudhā̱nya̍: || 5 ||

kṣipra̎ṃ kṛtye̱ niva̍rtasva̱ kartu̍re̱va gṛ̱hān pra̍ti |
paśū̎ṃścai̱vāsya̍ nāśaya vī̱rāṃścā̎sya̱ ni ba̍rhaya || 6 ||

yastvā̎ kṛ̱tye praji̍ghāya vi̱dvān avi̍duṣo̱ gṛhān̍ |
tastyai̱veta̱: pare̎tyā̱śu ta̱nuṃ kṛ̍dhi̱ paru̍ṣparuḥ || 7 ||

pra̱tīcī̎ṃ tvā̱pase̎dhatu̱ brahma̍ rociṣṇvamitra̱hā |
a̱gniśca̱ kṛtye̎ rakṣo̱hā ri̍pra̱hā cāja̍ eka̱pāt || 8 ||

yathā̱ tvāṅgi̍rasa̱: pūrve̱ bhṛga̍va̱ścāpa̍ sedhi̱re |
atra̍yaśca va̱siṣṭhā̎śca̱ tathai̱va tvāpa̍ sedhima || 9 ||

yaste̱ pa̍rūṃṣi̱ saṃda̍dhau̱ ratha̍syeva vi̱bhurdhi̱yā |
taṃ ga̍ccha̱ tatra̱ te’ya̍nama̱jñāta̍ste a̱yaṃ jana̍: || 10 ||

yo na̍: kaścidra̱ṇastho̎ vā̱ kaści̍dvā̱nyo’bhi̱ hiṃsa̍ti |
tasya̱ tvaṃ drori̍veddho̱’gnista̱nūmṛ̍cchasva hel̤i̱tā || 11 ||

bhavā̎ śa̱rvā de̱vahe̎l̤ima̱syata̍ pāpa̱kṛtva̍ne |
hara̍svatī̱ tvaṃ ca̍ kṛtye̱ mocchi̍ṣa̱stasya̍ kiṃca̱na || 12 ||

yo na̱: kaści̱druhā̎rā̱tirmana̍sā̱ pratibhūṣa̍ti |
dūra̍stho̱ vānti̍kastho vā tasya̍ hṛdya̱masṛ̍k piba || 13 ||

yenā̎si̱ kṛtye̱ prahi̍tā dū̱ḍhye̎nā̱smajji̱ghāṃsa̍yā |
tasya̍ vyā̱naccā̎vyānacca hi̱nastu̱ hara̍sā̱śani̍: || 14 ||

ye na̍: śi̱vāsa̱: panthā̎naḥ parā̱yanti̍ parā̱vata̎m |
tairde̎vi̱ rātryā̎: kṛtyā̱ no ga̱maya̍svānu̱kṛtta̍ye || 15 ||

yadi̱ vaiṣi̍ dvi̱padya̱smān yadi̍ vaiṣi̱ catu̍ṣpadī |
nira̍ste̱to vra̍jāsmā̱bhiḥ kartu̍ra̱ṣṭāpa̍dī gṛ̱hān || 16 ||

yo na̱: śapā̱daśa̍pato̱ yaśca̍ na̱: śapa̍ta̱: śapā̎t |
vṛ̱kṣami̍va vi̱dyudāśu̱ tamāmū̎lā̱danu̍śoṣaya || 17 ||

yaṃ dvi̱ṣmo yaśca̍ no̱ dveṣṭyaghā̱yuryaśca̍ na̱: śapā̎t |
śu̱ne pi̱ṣṭami̍va̱ kṣāma̱ṃ taṃ pratya̍sya̱ svamṛ̱tyave̎ || 18 ||

yaśca̍ sāpatnaḥ śa̱patho̱ yaśca̱ yāmī̎ śa̱pāti̍ naḥ |
brahmā̎ ca̱ yatkru̱ddhaḥ śa̍pā̱tsarva̱ṃ tatkṛ̍dhyadhaspa̱dam || 19 ||

saba̎ndhu̱ścāpya̍bandhu̱śca yo a̱smān abhi̱dāsa̍ti |
tasya̱ tvaṃ bhindya̍dhi̱ṣṭhāya̍ pa̱dā visphū̎rya̱ tacchi̍raḥ || 20 ||

a̱bhi prehi̍ sahasrā̱kṣaṃ yu̱ktvā tu̱ śapa̍tha̱ṃ rathe̎ |
śatrū̱nanvi̍cchatī̱ kṛtye̎ vṛ̱kīvā̎vima̱to gṛ̱hān || 21 ||

pari̍ ṇo vṛṅdhi śa̱pathā̱n daha̍nna̱gniri̍va hra̱dam |
śatrū̱nevā̎bhi̱to ja̍hi di̱vyā vṛ̱kṣami̍vā̱śani̍: || 22 ||

śa̱trūn me̎ protha śa̱pathā̎t kṛ̱tyāśca̱ suhṛ̍do̱’suhṛ̍t |
ji̱hmāḥ śla̱kṣṇāśca̍ du̱rhṛda̱: sami̍ddhaṃ jā̱tave̎dasam || 23 ||

a̱sa̱pa̱tnaṃ pu̱rastā̎nnaḥ śi̱vaṃ da̍kṣiṇa̱taḥ kṛ̍dhi |
abha̍ya̱ṃ sata̍taṃ pa̱ścādbha̱dramu̍ttara̱to gṛ̱he || 24 ||

pare̎hi̱ kṛtye̱ mā ti̍ṣṭha vi̱ddhasye̎va pa̱daṃ na̍ya |
mṛga̍sya̱ hi mṛ̍gāri̱po na tvā̱ nika̍rtumarhati || 25 ||

a̱ghnyāsye̎va̱ ghora̍rūpe̱ viṣu̍rūpe̱’vinā̎śini |
jṛmbhi̍tā̱ prati̍gṛbhṇīṣva sva̱yamā̎dāya̱ cādbhu̍tam || 26 ||

tvami̎ndro ya̱mo varu̍ṇa̱stvamāpo̱’gnira̍thā̱nila̍: |
tvaṃ bra̱hmā caiva̍ rudra̱śca tva̱ṣṭā cai̍va pra̱jāpa̍tiḥ || 27 ||

āva̍rta̱dhvaṃ niva̍rtadhva̱mṛta̍vaḥ parivatsa̱rāḥ |
a̱ho̱rā̱trāścā̱bdāśca̱ tvaṃ diśa̍: pra̱diśa̍śca̱ me || 28 ||

tvaṃ ya̱maṃ varu̍ṇa̱ṃ soma̱ṃ tvamāpo̱’gnima̍thā̱nilam̎ |
atrā̎hṛ̱tya pa̍śūṃścai̱vamu̱tpāda̍yasi̱ cādbhu̍tam || 29 ||

ye me̱ dame̱ dāru̱garbhe̱ śayā̎naṃ dhi̱yā sahi̍ta̱ṃ puru̍ṣa̱ṃ nija̍hruḥ |
ku̱mbhī̱pā̱kaṃ nara̍kaṃ grī̱vaba̍ddhaṃ ha̱tā e̱vaṃ pu̍ru̱ṣāso̱ yama̍sya || 30 ||

abhya̍ktā̱ktā sva̍laṃkṛ̱tā sarva̎ṃ no duri̱taṃ da̍ha |
jā̱nī̱thāścaiva̍ kṛtyā̱nāṃ kartṝ̱n nṝn pā̎pace̱tasa̍: || 31 ||

yathā̱ hanti̍ pu̱rāsī̎na̱ṃ tathai̱veṣvā̎ su̱kṛnnara̍: |
tathā̱ tvayā̎ yu̱jā va̱yaṃ nikṛ̍ṇma̱ sthāsnu̍ jaṅga̱mam || 32 ||

utti̍ṣṭhai̱va pare̎hi̱to’jñā̎te̱ kimi̱heccha̍si |
grī̱vāste̎ kṛtye̱ pādau̱ cābhi̱ ka̍rtsyāmi̱ vidra̍va || 33 ||

svā̱ya̱sā̱: santi̍ no̱’sayo̎ vi̱dma cai̎va parū̎ṃṣi te |
taiste̱ nikṛ̍ṇma̱stānyu̍gre̱ yadi̍ no jī̱vaya̱svarīn̍ || 34 ||

māsyo̱cchiṣo̎ dvi̱pada̱ṃ mota̱ kiṃci̱cca̱tuṣpada̎m |
mā jñā̱tīna̍nujānpūrvānmā ve̎śi̱ prati̍veśinau || 35 ||

śa̱trū̱ya̱tā prahi̍tāsi dū̱ḍhyenābhi̱ yathā̱yata̍: |
tata̍stathā̱ tvā nu̍datu yo̱’yama̱ntarmayi̍ śritaḥ || 36 ||

e̱vaṃ tva̱ṃ nikṛ̍tāsmā̱bhirbrahma̱ṇā de̎vi sarva̱śaḥ |
yathe̱tamāśri̍tā ga̱tvā pāpa̱dīni̍va no jahi || 37 ||

yathā̎ vi̱dyuddha̍to vṛ̱kṣa āmū̎la̱dānu̱ śuṣya̍ti |
e̱vaṃ sa pra̍tiśuṣyatu̱ yo me̎ pā̱paṃ cikī̎rṣati || 38 ||

yathā̱ prati̍śuko bhū̱tvā tame̱va pra̍ti̱dhāva̍ti |
pā̱paṃ tame̱vaṃ dhā̎vatu̱ yo me̎ pā̱paṃ cikī̎rṣati || 39 ||

yo na̱: svo ara̍ṇo̱ yaśca̱ niṣṭyo̱ jighā̎ṃsati |
de̱vāstaṃ sarve̎ dhūrvantu̱ brahma̱ varma̱ mamānta̍ram || 40 ||

uttvā̎ mandantu̱ stomā̎: kṛṇu̱ṣva rādho̎ adrivaḥ |
ava̍ brahma̱dviṣo̎ jahi || 41 ||

kube̎ra̱ te mu̍khaṃ raudraṃ na̱ndinnā̎nanda̱māva̍ha |
jvaramṛ̱tyubha̍yaṃ gho̱raṃ vi̱śa nā̎śaya̱ me jva̍ram || 42 ||

yo me̎ ka̱roti̍ pradvā̱re yo gṛ̱he yo ni̱veśa̍ne |
yo me̎ ke̱śana̍khe ku̱ryādañja̱ne̎ danta̱dhāva̍ne || 43 ||

prati̍sara̱ prati̍dhāva kumā̱rīva̍ pi̱turgṛ̍hān |
mū̱rdhāna̍meṣāṃ sphoṭaya pa̱dame̎ṣāṃ ku̱le kṛ̍dhi || 44 ||

ye no̎ ra̱yiṃ du̍ścari̱tāso̎ agne ja̱hrurmartā̎so̱ anṛ̍ta̱ṃ vada̎ntaḥ |
teṣā̱ṃ vapū̎ṃṣya̱rciṣā̎ jātavedaḥ śu̱ṣkaṃ na vṛ̱kṣama̱bhi saṃ da̍hasva || 45 ||

kṛṣṇa̍va̱rṇe ma̍hadrū̱pe bṛ̱hatka̍rṇe ma̱hadbha̍ye |
devi̍ de̱vi ma̍hāde̱vi ma̱ma śa̍trūn vi̱nāśa̍ya || 46 ||

khaṭ pha̍ṭ ja̱hi ma̍hākṛ̱tye vi̱dhūmā̎gnisa̱mapra̍bhe |
ja̱hi śa̱trūṃstri̍śūle̱na kru̱dhyasva̍ piba̱ śoṇi̍tam || 47 ||

ye dru̱hyurṛ̱jave̱ mahya̍magne ka̱dādhiyo̎ durma̱dā aśma̍nāsaḥ |
āba̱dhyaitā̎n śo̱ciṣā̎ vidhya̱ tantūn̍ vaivasva̱tasya̱ sada̍naṃ nayasva || 48 ||


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed