Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
r̥ṣaya ūcuḥ |
sarvaśāstrārthatattvajña sarvalōkōpakāraka |
vayaṁ cātithayaḥ prāptā ātithēyō:’si suvrata || 1 ||
jñānadānēna saṁsārasāgarāttārayasva naḥ |
kalau kaluṣacittā yē narāḥ pāparatāḥ sadā || 2 ||
kēna stōtrēṇa mucyantē sarvapātakabandhanāt |
iṣṭasiddhikaraṁ puṇyaṁ duḥkhadāridryanāśanam || 3 ||
sarvarōgaharaṁ stōtraṁ sūta nō vaktumarhasi |
śrīsūta uvāca |
śr̥ṇudhvaṁ r̥ṣayaḥ sarvē naimiśāraṇyavāsinaḥ || 4 ||
tattvajñānatapōniṣṭhāḥ sarvaśāstraviśāradāḥ |
svayambhuvā purā prōktaṁ nāradāya mahātmanē || 5 ||
tadahaṁ sampravakṣyāmi śrōtuṁ kautūhalaṁ yadi |
r̥ṣaya ūcuḥ |
kimāha bhagavānbrahmā nāradāya mahātmanē || 6 ||
sūtaputra mahābhāga vaktumarhasi sāmpratam |
śrīsūta uvāca |
divyasiṁhāsanāsīnaṁ sarvadēvairabhiṣṭutam || 7 ||
sāṣṭāṅgaṁ praṇipatyainaṁ brahmāṇaṁ bhuvanēśvaram |
nāradaḥ paripapraccha kr̥tāñjalirupasthitaḥ || 8 ||
nārada uvāca |
lōkanātha suraśrēṣṭha sarvajña karuṇākara |
ṣaṇmukhasya paraṁ stōtraṁ pāvanaṁ pāpanāśanam || 9 ||
hē dhātaḥ putravātsalyāttadvada praṇatāya mē |
upadiśya tu māmēvaṁ rakṣa rakṣa kr̥pānidhē || 10 ||
brahmōvāca |
śr̥ṇu vakṣyāmi dēvarṣē stavarājamidaṁ param |
mātr̥kāmālikāyuktaṁ jñānamōkṣasukhapradam || 11 ||
sahasrāṇi ca nāmāni ṣaṇmukhasya mahātmanaḥ |
yāni nāmāni divyāni duḥkharōgaharāṇi ca || 12 ||
tāni nāmāni vakṣyāmi kr̥payā tvayi nārada |
japamātrēṇa siddhyanti manasā cintitānyapi || 13 ||
ihāmutra paraṁ bhōgaṁ labhatē nātra saṁśayaḥ |
idaṁ stōtraṁ paraṁ puṇyaṁ kōṭiyajñaphalapradam |
sandēhō nātra kartavyaḥ śr̥ṇu mē niścitaṁ vacaḥ || 14 ||
ōṁ asya śrīsubrahmaṇyasahasranāmastōtra mahāmantrasya brahmā r̥ṣiḥ anuṣṭupchandaḥ subrahmaṇyō dēvatā śarajanmākṣaya iti bījaṁ śaktidharō:’kṣaya kārtikēya iti śaktiḥ krauñcadhara iti kīlakaṁ śikhivāhana iti kavacaṁ ṣaṇmukhāya iti dhyānam śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ |
karanyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya tarjanībhyāṁ namaḥ |
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya madhyamābhyāṁ namaḥ |
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya anāmikābhyāṁ namaḥ |
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya hr̥dayāya namaḥ |
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya śirasē svāhā |
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya śikhāyai vaṣaṭ |
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya kavacāya hum |
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya nētratrayāya vauṣaṭ |
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |
dhyānam |
dhyāyētṣaṇmukhamindukōṭisadr̥śaṁ ratnaprabhāśōbhitaṁ
bālārkadyutiṣaṭkirīṭavilasatkēyūrahārānvitam |
karṇālambitakuṇḍalapravilasadgaṇḍasthalāśōbhitaṁ
kāñcīkaṅkaṇakiṅkiṇīravayutaṁ śr̥ṅgārasārōdayam || 1 ||
dhyāyēdīpsitasiddhidaṁ śivasutaṁ śrīdvādaśākṣaṁ guhaṁ
khēṭaṁ kukkuṭamaṅkuśaṁ ca varadaṁ pāśaṁ dhanuścakrakam |
vajraṁ śaktimasiṁ ca śūlamabhayaṁ dōrbhirdhr̥taṁ ṣaṇmukhaṁ
dēvaṁ citramayūravāhanagataṁ citrāmbarālaṅkr̥tam || 2 ||
stōtram |
acintyaśaktiranaghastvakṣōbhyastvaparājitaḥ |
anāthavatsalō:’mōghastvaśōkō:’pyajarō:’bhayaḥ || 1 ||
atyudārō hyaghaharastvagragaṇyō:’drijāsutaḥ |
anantamahimā:’pārō:’nantasaukhyapradō:’vyayaḥ || 2 ||
anantamōkṣadō:’nādirapramēyō:’kṣarō:’cyutaḥ |
akalmaṣō:’bhirāmō:’gradhuryaścāmitavikramaḥ || 3 ||
[* atulaścāmr̥tō:’ghōrō hyanantō:’nantavikramaḥ *]
anāthanāthō hyamalō hyapramattō:’maraprabhuḥ |
arindamō:’khilādhārastvaṇimādiguṇō:’graṇīḥ || 4 ||
acañcalō:’marastutyō hyakalaṅkō:’mitāśanaḥ |
agnibhūranavadyāṅgō hyadbhutō:’bhīṣṭadāyakaḥ || 5 ||
atīndriyō:’pramēyātmā hyadr̥śyō:’vyaktalakṣaṇaḥ |
āpadvināśakastvārya āḍhya āgamasaṁstutaḥ || 6 ||
ārtasaṁrakṣaṇastvādya ānandastvāryasēvitaḥ |
āśritēṣṭārthavarada ānandyārtaphalapradaḥ || 7 ||
āścaryarūpa ānanda āpannārtivināśanaḥ |
ibhavaktrānujastviṣṭa ibhāsuraharātmajaḥ || 8 ||
itihāsaśrutistutya indrabhōgaphalapradaḥ |
iṣṭāpūrtaphalaprāptiriṣṭēṣṭavaradāyakaḥ || 9 ||
ihāmutrēṣṭaphalada iṣṭadastvindravanditaḥ |
īḍanīyastvīśaputra īpsitārthapradāyakaḥ || 10 ||
ītibhītiharaścēḍya īṣaṇātrayavarjitaḥ |
udārakīrtirudyōgī cōtkr̥ṣṭōruparākramaḥ || 11 ||
utkr̥ṣṭaśaktirutsāha udāraścōtsavapriyaḥ |
ujjr̥mbha udbhavaścōgra udagraścōgralōcanaḥ || 12 ||
unmatta ugraśamana udvēgaghnōragēśvaraḥ |
uruprabhāvaścōdīrṇa umāputra udāradhīḥ || 13 ||
ūrdhvarētaḥsutastūrdhvagatidastūrjapālakaḥ |
ūrjitastūrdhvagastūrdhva ūrdhvalōkaikanāyakaḥ || 14 ||
ūrjāvānūrjitōdāra ūrjitōrjitaśāsanaḥ |
r̥ṣidēvagaṇastutya r̥ṇatrayavimōcanaḥ || 15 ||
r̥jurūpō hyr̥jukara r̥jumārgapradarśanaḥ |
r̥tambharō hyr̥juprīta r̥ṣabhastvr̥ddhidastvr̥taḥ || 16 ||
lulitōddhārakō lūtabhavapāśaprabhañjanaḥ |
ēṇāṅkadharasatputra ēka ēnōvināśanaḥ || 17 ||
aiśvaryadaścaindrabhōgī caitihyaścaindravanditaḥ |
ōjasvī cauṣadhisthānamōjōdaścaudanapradaḥ || 18 ||
audāryaśīla aumēya augra aunnatyadāyakaḥ |
audārya auṣadhakara auṣadhaṁ cauṣadhākaraḥ || 19 ||
aṁśumānaṁśumālīḍya ambikātanayō:’nnadaḥ |
andhakārisutō:’ndhatvahārī cāmbujalōcanaḥ || 20 ||
astamāyō:’marādhīśō hyaspaṣṭō:’stōkapuṇyadaḥ |
astāmitrō:’starūpaścāskhalatsugatidāyakaḥ || 21 ||
kārtikēyaḥ kāmarūpaḥ kumāraḥ krauñcadāraṇaḥ |
kāmadaḥ kāraṇaṁ kāmyaḥ kamanīyaḥ kr̥pākaraḥ || 22 ||
kāñcanābhaḥ kāntiyuktaḥ kāmī kāmapradaḥ kaviḥ |
kīrtikr̥tkukkuṭadharaḥ kūṭasthaḥ kuvalēkṣaṇaḥ || 23 ||
kuṅkumāṅgaḥ klamaharaḥ kuśalaḥ kukkuṭadhvajaḥ |
kuśānusambhavaḥ krūraḥ krūraghnaḥ kalitāpahr̥t || 24 ||
kāmarūpaḥ kalpataruḥ kāntaḥ kāmitadāyakaḥ |
kalyāṇakr̥tklēśanāśaḥ kr̥pāluḥ karuṇākaraḥ || 25 ||
kaluṣaghnaḥ kriyāśaktiḥ kaṭhōraḥ kavacī kr̥tī |
kōmalāṅgaḥ kuśaprītaḥ kutsitaghnaḥ kalādharaḥ || 26 ||
khyātaḥ khēṭadharaḥ khaḍgī khaṭvāṅgī khalanigrahaḥ |
khyātipradaḥ khēcarēśaḥ khyātēhaḥ khēcarastutaḥ || 27 ||
kharatāpaharaḥ svasthaḥ khēcaraḥ khēcarāśrayaḥ |
khaṇḍēndumaulitanayaḥ khēlaḥ khēcarapālakaḥ || 28 ||
khasthalaḥ khaṇḍitārkaśca khēcarījanapūjitaḥ |
gāṅgēyō girijāputrō gaṇanāthānujō guhaḥ || 29 ||
gōptā gīrvāṇasaṁsēvyō guṇātītō guhāśrayaḥ |
gatipradō guṇanidhiḥ gambhīrō girijātmajaḥ || 30 ||
gūḍharūpō gadaharō guṇādhīśō guṇāgraṇīḥ |
gōdharō gahanō guptō garvaghnō guṇavardhanaḥ || 31 ||
guhyō guṇajñō gītijñō gatātaṅkō guṇāśrayaḥ |
gadyapadyapriyō guṇyō gōstutō gaganēcaraḥ || 32 ||
gaṇanīyacaritraśca gataklēśō guṇārṇavaḥ |
ghūrṇitākṣō ghr̥ṇinidhiḥ ghanagambhīraghōṣaṇaḥ || 33 ||
ghaṇṭānādapriyō ghōṣō ghōrāghaughavināśanaḥ |
ghanānandō gharmahantā ghr̥ṇāvān ghr̥ṣṭipātakaḥ || 34 ||
ghr̥ṇī ghr̥ṇākarō ghōrō ghōradaityaprahārakaḥ |
ghaṭitaiśvaryasandōhō ghanārthō ghanasaṅkramaḥ || 35 ||
citrakr̥ccitravarṇaśca cañcalaścapaladyutiḥ |
cinmayaścitsvarūpaśca cirānandaścirantanaḥ || 36 ||
citrakēliścitrataraścintanīyaścamatkr̥tiḥ |
cōraghnaścaturaścāruścāmīkaravibhūṣaṇaḥ || 37 ||
candrārkakōṭisadr̥śaścandramaulitanūbhavaḥ |
chāditāṅgaśchadmahantā chēditākhilapātakaḥ || 38 ||
chēdīkr̥tatamaḥklēśaśchatrīkr̥tamahāyaśāḥ |
chāditāśēṣasantāpaśchuritāmr̥tasāgaraḥ || 39 ||
channatraiguṇyarūpaśca chātēhaśchinnasaṁśayaḥ |
chandōmayaśchandagāmī chinnapāśaśchaviśchadaḥ || 40 ||
jagaddhitō jagatpūjyō jagajjyēṣṭhō jaganmayaḥ |
janakō jāhnavīsūnurjitāmitrō jagadguruḥ || 41 ||
jayī jitēndriyō jaitrō jarāmaraṇavarjitaḥ |
jyōtirmayō jagannāthō jagajjīvō janāśrayaḥ || 42 ||
jagatsēvyō jagatkartā jagatsākṣī jagatpriyaḥ |
jambhārivandyō jayadō jagajjanamanōharaḥ || 43 ||
jagadānandajanakō janajāḍyāpahārakaḥ |
japākusumasaṅkāśō janalōcanaśōbhanaḥ || 44 ||
janēśvarō jitakrōdhō janajanmanibarhaṇaḥ |
jayadō jantutāpaghnō jitadaityamahāvrajaḥ || 45 ||
jitamāyō jitakrōdhō jitasaṅgō janapriyaḥ |
jhañjhānilamahāvēgō jharitāśēṣapātakaḥ || 46 ||
jharjharīkr̥tadaityaughō jhallarīvādyasampriyaḥ |
jñānamūrtirjñānagamyō jñānī jñānamahānidhiḥ || 47 ||
ṭaṅkāranr̥ttavibhavaḥ ṭaṅkavajradhvajāṅkitaḥ |
ṭaṅkitākhilalōkaśca ṭaṅkitainastamōraviḥ || 48 ||
ḍambaraprabhavō ḍambhō ḍambō ḍamarukapriyaḥ | [ḍamaḍḍa]
ḍamarōtkaṭasannādō ḍimbharūpasvarūpakaḥ || 49 ||
ḍhakkānādaprītikarō ḍhālitāsurasaṅkulaḥ |
ḍhaukitāmarasandōhō ḍhuṇḍhivighnēśvarānujaḥ || 50 ||
tattvajñastatvagastīvrastapōrūpastapōmayaḥ |
trayīmayastrikālajñastrimūrtistriguṇātmakaḥ || 51 ||
tridaśēśastārakāristāpaghnastāpasapriyaḥ |
tuṣṭidastuṣṭikr̥ttīkṣṇastapōrūpastrikālavit || 52 ||
stōtā stavyaḥ stavaprītaḥ stutiḥ stōtraṁ stutipriyaḥ |
sthitaḥ sthāyī sthāpakaśca sthūlasūkṣmapradarśakaḥ || 53 ||
sthaviṣṭhaḥ sthaviraḥ sthūlaḥ sthānadaḥ sthairyadaḥ sthiraḥ |
dāntō dayāparō dātā duritaghnō durāsadaḥ || 54 ||
darśanīyō dayāsārō dēvadēvō dayānidhiḥ |
durādharṣō durvigāhyō dakṣō darpaṇaśōbhitaḥ || 55 ||
durdharō dānaśīlaśca dvādaśākṣō dviṣaḍbhujaḥ |
dviṣaṭkarṇō dviṣaḍbāhurdīnasantāpanāśanaḥ || 56 ||
dandaśūkēśvarō dēvō divyō divyākr̥tirdamaḥ |
dīrghavr̥ttō dīrghabāhurdīrghadr̥ṣṭirdivaspatiḥ || 57 ||
daṇḍō damayitā darpō dēvasiṁhō dr̥ḍhavrataḥ |
durlabhō durgamō dīptō duṣprēkṣyō divyamaṇḍanaḥ || 58 ||
durōdaraghnō duḥkhaghnō durārighnō diśāṁ patiḥ |
durjayō dēvasēnēśō durjñēyō duratikramaḥ || 59 ||
dambhō dr̥ptaśca dēvarṣirdaivajñō daivacintakaḥ |
dhurandharō dharmaparō dhanadō dhr̥tivardhanaḥ || 60 ||
dharmēśō dharmaśāstrajñō dhanvī dharmaparāyaṇaḥ |
dhanādhyakṣō dhanapatirdhr̥timāndhūtakilbiṣaḥ || 61 ||
dharmahēturdharmaśūrō dharmakr̥ddharmaviddhruvaḥ |
dhātā dhīmāndharmacārī dhanyō dhuryō dhr̥tavrataḥ || 62 ||
nityōtsavō nityatr̥ptō nirlēpō niścalātmakaḥ |
niravadyō nirādhārō niṣkalaṅkō nirañjanaḥ || 63 ||
nirmamō nirahaṅkārō nirmōhō nirupadravaḥ |
nityānandō nirātaṅkō niṣprapañcō nirāmayaḥ || 64 ||
niravadyō nirīhaśca nirdarśō nirmalātmakaḥ |
nityānandō nirjarēśō niḥsaṅgō nigamastutaḥ || 65 ||
niṣkaṇṭakō nirālambō niṣpratyūhō nirudbhavaḥ |
nityō niyatakalyāṇō nirvikalpō nirāśrayaḥ || 66 ||
nētā nidhirnaikarūpō nirākārō nadīsutaḥ |
pulindakanyāramaṇaḥ purujitparamapriyaḥ || 67 ||
pratyakṣamūrtiḥ pratyakṣaḥ parēśaḥ pūrṇapuṇyadaḥ |
puṇyākaraḥ puṇyarūpaḥ puṇyaḥ puṇyaparāyaṇaḥ || 68 ||
puṇyōdayaḥ paraṁ jyōtiḥ puṇyakr̥tpuṇyavardhanaḥ |
parānandaḥ parataraḥ puṇyakīrtiḥ purātanaḥ || 69 ||
prasannarūpaḥ prāṇēśaḥ pannagaḥ pāpanāśanaḥ |
praṇatārtiharaḥ pūrṇaḥ pārvatīnandanaḥ prabhuḥ || 70 ||
pūtātmā puruṣaḥ prāṇaḥ prabhavaḥ puruṣōttamaḥ |
prasannaḥ paramaspaṣṭaḥ paraḥ paribr̥ḍhaḥ paraḥ || 71 ||
paramātmā parabrahma parārthaḥ priyadarśanaḥ |
pavitraḥ puṣṭidaḥ pūrtiḥ piṅgalaḥ puṣṭivardhanaḥ || 72 ||
pāpahārī pāśadharaḥ pramattāsuraśikṣakaḥ |
pāvanaḥ pāvakaḥ pūjyaḥ pūrṇānandaḥ parātparaḥ || 73 ||
puṣkalaḥ pravaraḥ pūrvaḥ pitr̥bhaktaḥ purōgamaḥ |
prāṇadaḥ prāṇijanakaḥ pradiṣṭaḥ pāvakōdbhavaḥ || 74 ||
parabrahmasvarūpaśca paramaiśvaryakāraṇam |
parardhidaḥ puṣṭikaraḥ prakāśātmā pratāpavān || 75 ||
prajñāparaḥ prakr̥ṣṭārthaḥ pr̥thuḥ pr̥thuparākramaḥ |
phaṇīśvaraḥ phaṇivaraḥ phaṇāmaṇivibhūṣaṇaḥ || 76 ||
phaladaḥ phalahastaśca phullāmbujavilōcanaḥ |
phaḍuccāṭitapāpaughaḥ phaṇilōkavibhūṣaṇaḥ || 77 ||
bāhulēyō br̥hadrūpō baliṣṭhō balavān balī |
brahmēśaviṣṇurūpaśca buddhō buddhimatāṁ varaḥ || 78 ||
bālarūpō brahmagarbhō brahmacārī budhapriyaḥ |
bahuśrutō bahumatō brahmaṇyō brāhmaṇapriyaḥ || 79 ||
balapramathanō brahmā bahurūpō bahupradaḥ |
br̥hadbhānutanūdbhūtō br̥hatsēnō bilēśayaḥ || 80 ||
bahubāhurbalaśrīmān bahudaityavināśakaḥ |
biladvārāntarālasthō br̥hacchaktidhanurdharaḥ || 81 ||
bālārkadyutimān bālō br̥hadvakṣā br̥haddhanuḥ |
bhavyō bhōgīśvarō bhāvyō bhavanāśō bhavapriyaḥ || 82 ||
bhaktigamyō bhayaharō bhāvajñō bhaktasupriyaḥ |
bhuktimuktipradō bhōgī bhagavān bhāgyavardhanaḥ || 83 ||
bhrājiṣṇurbhāvanō bhartā bhīmō bhīmaparākramaḥ |
bhūtidō bhūtikr̥dbhōktā bhūtātmā bhuvanēśvaraḥ || 84 ||
bhāvakō bhīkarō bhīṣmō bhāvakēṣṭō bhavōdbhavaḥ |
bhavatāpapraśamanō bhōgavān bhūtabhāvanaḥ || 85 ||
bhōjyapradō bhrāntināśō bhānumān bhuvanāśrayaḥ |
bhūribhōgapradō bhadrō bhajanīyō bhiṣagvaraḥ || 86 ||
mahāsēnō mahōdārō mahāśaktirmahādyutiḥ |
mahābuddhirmahāvīryō mahōtsāhō mahābalaḥ || 87 ||
mahābhōgī mahāmāyī mēdhāvī mēkhalī mahān |
munistutō mahāmānyō mahānandō mahāyaśāḥ || 88 ||
mahōrjitō mānanidhirmanōrathaphalapradaḥ |
mahōdayō mahāpuṇyō mahābalaparākramaḥ || 89 ||
mānadō matidō mālī muktāmālāvibhūṣaṇaḥ |
manōharō mahāmukhyō mahardhirmūrtimānmuniḥ || 90 ||
mahōttamō mahōpāyō mōkṣadō maṅgalapradaḥ |
mudākarō muktidātā mahābhōgō mahōragaḥ || 91 ||
yaśaskarō yōgayōniryōgiṣṭhō yamināṁ varaḥ |
yaśasvī yōgapuruṣō yōgyō yōganidhiryamī || 92 ||
yatisēvyō yōgayuktō yōgavidyōgasiddhidaḥ |
yantrō yantrī ca yantrajñō yantravānyantravāhakaḥ || 93 ||
yātanārahitō yōgī yōgīśō yōgināṁ varaḥ |
ramaṇīyō ramyarūpō rasajñō rasabhāvanaḥ || 94 ||
rañjanō rañjitō rāgī rucirō rudrasambhavaḥ |
raṇapriyō raṇōdārō rāgadvēṣavināśanaḥ || 95 ||
ratnārcī rucirō ramyō rūpalāvaṇyavigrahaḥ |
ratnāṅgadadharō ratnabhūṣaṇō ramaṇīyakaḥ || 96 ||
rucikr̥drōcamānaśca rañjitō rōganāśanaḥ |
rājīvākṣō rājarājō raktamālyānulēpanaḥ || 97 ||
rājadvēdāgamastutyō rajaḥsattvaguṇānvitaḥ |
rajanīśakalāramyō ratnakuṇḍalamaṇḍitaḥ || 98 ||
ratnasanmauliśōbhāḍhyō raṇanmañjīrabhūṣaṇaḥ |
lōkaikanāthō lōkēśō lalitō lōkanāyakaḥ || 99 ||
lōkarakṣō lōkaśikṣō lōkalōcanarañjitaḥ |
lōkabandhurlōkadhātā lōkatrayamahāhitaḥ || 100 ||
lōkacūḍāmaṇirlōkavandyō lāvaṇyavigrahaḥ |
lōkādhyakṣastu līlāvānlōkōttaraguṇānvitaḥ || 101 ||
variṣṭhō varadō vaidyō viśiṣṭō vikramō vibhuḥ |
vibudhāgracarō vaśyō vikalpaparivarjitaḥ || 102 ||
vipāśō vigatātaṅkō vicitrāṅgō virōcanaḥ |
vidyādharō viśuddhātmā vēdāṅgō vibudhapriyaḥ || 103 ||
vacaskarō vyāpakaśca vijñānī vinayānvitaḥ |
vidvattamō virōdhighnō vīrō vigatarāgavān || 104 ||
vītabhāvō vinītātmā vēdagarbhō vasupradaḥ |
viśvadīptirviśālākṣō vijitātmā vibhāvanaḥ || 105 ||
vēdavēdyō vidhēyātmā vītadōṣaśca vēdavit |
viśvakarmā vītabhayō vāgīśō vāsavārcitaḥ || 106 ||
vīradhvaṁsō viśvamūrtirviśvarūpō varāsanaḥ |
viśākhō vimalō vāgmī vidvānvēdadharō vaṭuḥ || 107 ||
vīracūḍāmaṇirvīrō vidyēśō vibudhāśrayaḥ |
vijayī vinayī vēttā varīyānvirajā vasuḥ || 108 ||
vīraghnō vijvarō vēdyō vēgavānvīryavānvaśī |
varaśīlō varaguṇō viśōkō vajradhārakaḥ || 109 ||
śarajanmā śaktidharaḥ śatrughnaḥ śikhivāhanaḥ |
śrīmān śiṣṭaḥ śuciḥ śuddhaḥ śāśvataḥ śrutisāgaraḥ || 110 ||
śaraṇyaḥ śubhadaḥ śarma śiṣṭēṣṭaḥ śubhalakṣaṇaḥ |
śāntaḥ śūladharaḥ śrēṣṭhaḥ śuddhātmā śaṅkaraḥ śivaḥ || 111 ||
śitikaṇṭhātmajaḥ śūraḥ śāntidaḥ śōkanāśanaḥ |
ṣāṇmāturaḥ ṣaṇmukhaśca ṣaḍguṇaiśvaryasamyutaḥ || 112 ||
ṣaṭcakrasthaḥ ṣaḍūrmighnaḥ ṣaḍaṅgaśrutipāragaḥ |
ṣaḍbhāvarahitaḥ ṣaṭkaḥ ṣaṭchāstrasmr̥tipāragaḥ || 113 ||
ṣaḍvargadātā ṣaḍgrīvaḥ ṣaḍarighnaḥ ṣaḍāśrayaḥ |
ṣaṭkirīṭadharaḥ śrīmān ṣaḍādhāraśca ṣaṭkramaḥ || 114 ||
ṣaṭkōṇamadhyanilayaḥ ṣaṇḍatvaparihārakaḥ |
sēnānīḥ subhagaḥ skandaḥ surānandaḥ satāṁ gatiḥ || 115 ||
subrahmaṇyaḥ surādhyakṣaḥ sarvajñaḥ sarvadaḥ sukhī |
sulabhaḥ siddhidaḥ saumyaḥ siddhēśaḥ siddhisādhanaḥ || 116 ||
siddhārthaḥ siddhasaṅkalpaḥ siddhasādhuḥ surēśvaraḥ |
subhujaḥ sarvadr̥ksākṣī suprasādaḥ sanātanaḥ || 117 ||
sudhāpatiḥ svayañjyōtiḥ svayambhūḥ sarvatōmukhaḥ |
samarthaḥ satkr̥tiḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhr̥t || 118 ||
suprasannaḥ suraśrēṣṭhaḥ suśīlaḥ satyasādhakaḥ |
sambhāvyaḥ sumanāḥ sēvyaḥ sakalāgamapāragaḥ || 119 ||
suvyaktaḥ saccidānandaḥ suvīraḥ sujanāśrayaḥ |
sarvalakṣaṇasampannaḥ satyadharmaparāyaṇaḥ || 120 ||
sarvadēvamayaḥ satyaḥ sadā mr̥ṣṭānnadāyakaḥ |
sudhāpī sumatiḥ satyaḥ sarvavighnavināśanaḥ || 121 ||
sarvaduḥkhapraśamanaḥ sukumāraḥ sulōcanaḥ |
sugrīvaḥ sudhr̥tiḥ sāraḥ surārādhyaḥ suvikramaḥ || 122 ||
surārighnaḥ svarṇavarṇaḥ sarparājaḥ sadā śuciḥ |
saptārcirbhūḥ suravaraḥ sarvāyudhaviśāradaḥ || 123 ||
hasticarmāmbarasutō hastivāhanasēvitaḥ |
hastacitrāyudhadharō hr̥tāghō hasitānanaḥ || 124 ||
hēmabhūṣō haridvarṇō hr̥ṣṭidō hr̥ṣṭivardhanaḥ |
hēmādribhiddhaṁsarūpō huṅkārahatakilbiṣaḥ || 125 ||
himādrijātātanujō harikēśō hiraṇmayaḥ |
hr̥dyō hr̥ṣṭō harisakhō haṁsō haṁsagatirhaviḥ || 126 ||
hiraṇyavarṇō hitakr̥ddharṣadō hēmabhūṣaṇaḥ |
harapriyō hitakarō hatapāpō harōdbhavaḥ || 127 ||
kṣēmadaḥ kṣēmakr̥tkṣēmyaḥ kṣētrajñaḥ kṣāmavarjitaḥ |
kṣētrapālaḥ kṣamādhāraḥ kṣēmakṣētraḥ kṣamākaraḥ || 128 ||
kṣudraghnaḥ kṣāntidaḥ kṣēmaḥ kṣitibhūṣaḥ kṣamāśrayaḥ |
kṣālitāghaḥ kṣitidharaḥ kṣīṇasaṁrakṣaṇakṣamaḥ || 129 ||
kṣaṇabhaṅgurasannaddhaghanaśōbhikapardakaḥ |
kṣitibhr̥nnāthatanayāmukhapaṅkajabhāskaraḥ || 130 ||
kṣatāhitaḥ kṣaraḥ kṣantā kṣatadōṣaḥ kṣamānidhiḥ |
kṣapitākhilasantāpaḥ kṣapānāthasamānanaḥ || 131 ||
uttara nyāsaḥ |
karanyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya tarjanībhyāṁ namaḥ |
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya madhyamābhyāṁ namaḥ |
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya anāmikābhyāṁ namaḥ |
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya hr̥dayāya namaḥ |
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya śirasē svāhā |
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya śikhāyai vaṣaṭ |
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya kavacāya hum |
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya nētratrayāya vauṣaṭ |
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya astrāya phaṭ |
bhūrbhuvassuvarōmiti digvimōkaḥ |
phalaśruti |
iti nāmnāṁ sahasrāṇi ṣaṇmukhasya ca nārada |
yaḥ paṭhēcchr̥ṇuyādvāpi bhaktiyuktēna cētasā || 1 ||
sa sadyō mucyatē pāpairmanōvākkāyasambhavaiḥ |
āyurvr̥ddhikaraṁ puṁsāṁ sthairyavīryavivardhanam || 2 ||
vākyēnaikēna vakṣyāmi vāñchitārthaṁ prayacchati |
tasmātsarvātmanā brahmanniyamēna japētsudhīḥ || 3 ||
iti skandapurāṇē īśvaraprōktē brahmanāradasaṁvādē śrī subrahmaṇya sahasranāma stōtram |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.