Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
agastya uvāca |
ēvaṁ sutīkṣṇa sītāyāḥ kavacaṁ tē mayēritam |
ataḥ paraṁ śruṇuṣvānyat sītāyāḥ stōtramuttamam || 1 ||
yasminaṣṭōttaraśataṁ sītā nāmāni santi hi |
aṣṭōttaraśataṁ sītā nāmnāṁ stōtramanuttamam || 2 ||
yē paṭhanti narāstvatra tēṣāṁ ca saphalō bhavaḥ |
tē dhanyā mānavā lōkē tē vaikuṇṭhaṁ vrajanti hi || 3
nyāsaḥ –
asya śrī sītānāmāṣṭōttara śatamantrasya, agastya r̥ṣiḥ, anuṣṭup chandaḥ, ramēti bījaṁ, mātuluṅgīti śaktiḥ, padmākṣajēti kīlakaṁ, avanijētyastraṁ, janakajēti kavacaṁ , mūlakāsuramardinīti paramō mantraḥ, śrī sītārāmacandra prītyarthaṁ sakala kāmanā siddhyarthaṁ japē viniyōgaḥ ||
karanyāsaḥ |
ōṁ sītāyai aṅguṣṭhābhyāṁ namaḥ |
ōṁ ramāyai tarjanībhyāṁ namaḥ |
ōṁ mātuluṅgyai madhyamābhyāṁ namaḥ |
ōṁ padmākṣajāyai anāmikābhyāṁ namaḥ |
ōṁ avanijāyai kaniṣṭhikābhyāṁ namaḥ |
ōṁ janakajāyai karatala karapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ |
ōṁ sītāyai hr̥dayāya namaḥ |
ōṁ ramāyai śirasē svāhā |
ōṁ mātuluṅgyai śikhāyai vaṣaṭ |
ōṁ padmākṣajāyai nētratrayāya vauṣaṭ |
ōṁ janakātmajāyai astrāya phaṭ |
ōṁ mūlakāsuramardinyai iti digbandhaḥ ||
dhyānam |
vāmāṅgē raghunāyakasya rucirē yā saṁsthitā śōbhanā
yā viprādhipayānaramyanayanā yā viprapālānanā |
vidyutpuñjavirājamānavasanā bhaktārtisaṅkhaṇḍanā
śrīmadrāghavapādapadmayugala nyastēkṣaṇā sā:’vatu ||
stōtram |
śrīsītā jānakī dēvī vaidēhī rāghavapriyā |
ramā:’vanisutā rāmā rākṣasāntaprakāriṇī || 1 ||
ratnaguptā mātuluṅgī maithilī bhaktatōṣadā |
padmākṣajā kañjanētrā smitāsyā nūpurasvanā || 2 ||
vaikuṇṭhanilayā mā śrīrmuktidā kāmapūraṇī |
nr̥pātmajā hēmavarṇā mr̥dulāṅgī subhāṣiṇī || 3 ||
kuśāmbikā divyadā ca lavamātā manōharā |
hanumadvanditapadā mugdhā kēyūradhāriṇī || 4 ||
aśōkavanamadhyasthā rāvaṇādikamōhinī |
vimānasaṁsthitā subhrūḥ sukēśī raśanānvitā || 5 ||
rajōrūpā sattvarūpā tāmasī vahnivasinī |
hēmamr̥gāsaktacittā vālmīkyāśramavāsinī || 6 ||
pativratā mahāmāyā pītakauśēyavāsinī |
mr̥ganētrā ca bimbōṣṭhī dhanurvidyāviśāradā || 7 ||
saumyarūpā daśarathasnuṣā cāmaravījitā |
sumēdhāduhitā divyarūpā trailōkyapālinī || 8 ||
annapūrṇā mahālakṣmīrdhīrlajjā ca sarasvatī |
śāntiḥ puṣṭiḥ kṣamā gaurī prabhā:’yōdhyānivāsinī || 9 ||
vasantaśītalā gaurī snānasantuṣṭamānasā |
ramānāmabhadrasaṁsthā hēmakumbhapayōdharā || 10 ||
surārcitā dhr̥tiḥ kāntiḥ smr̥tirmēdhā vibhāvarī |
laghūdarā varārōhā hēmakaṅkaṇamaṇḍitā || 11 ||
dvijapatnyarpitanijabhūṣā rāghavatōṣiṇī |
śrīrāmasēvāniratā ratnatāṭaṅkadhāriṇī || 12 ||
rāmavāmāṅkasaṁsthā ca rāmacandraikarañjanī |
sarayūjalasaṅkrīḍākāriṇī rāmamōhinī || 13 ||
suvarṇatulitā puṇyā puṇyakīrtiḥ kalāvatī |
kalakaṇṭhā kambukaṇṭhā rambhōrurgajagāminī || 14 ||
rāmārpitamanā rāmavanditā rāmavallabhā |
śrīrāmapadacihnāṅkā rāmarāmētibhāṣiṇī || 15 ||
rāmaparyaṅkaśayanā rāmāṅghrikṣāliṇī varā |
kāmadhēnvannasantuṣṭā mātuluṅgakarēdhr̥tā || 16 ||
divyacandanasaṁsthā śrīrmūlakāsuramardinī |
ēvamaṣṭōttaraśataṁ sītānāmnāṁ supuṇyadam || 17 ||
yē paṭhanti narā bhūmyāṁ tē dhanyāḥ svargagāminaḥ |
aṣṭōttaraśataṁ nāmnāṁ sītāyāḥ stōtramuttamam || 18 ||
japanīyaṁ prayatnēna sarvadā bhaktipūrvakam |
santi stōtrāṇyanēkāni puṇyadāni mahānti ca || 19 ||
nānēna sadr̥śānīha tāni sarvāṇi bhūsura |
stōtrāṇāmuttamaṁ cēdaṁ bhuktimuktipradaṁ nr̥ṇām || 20 ||
ēvaṁ sutīkṣṇa tē prōktamaṣṭōttaraśataṁ śubham |
sītānāmnāṁ puṇyadaṁ ca śravaṇānmaṅgalapradam || 21 ||
naraiḥ prātaḥ samutthāya paṭhitavyaṁ prayatnataḥ |
sītāpūjanakālē:’pi sarvavāñchitadāyakam || 22 ||
iti śrīmadānandarāmāyaṇē sītāṣṭōttaraśatanāma stōtram |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.