Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mātaṅgīṁ madhupānamattanayanāṁ mātaṅga sañcāriṇīṁ
kumbhīkumbhavivr̥ttapīvarakucāṁ kumbhādipātrāñcitām |
dhyāyē:’haṁ madhumāraṇaikasahajāṁ dhyātuḥ suputrapradāṁ
śarvāṇīṁ surasiddhasādhyavanitā saṁsēvitā pādukām || 1 ||
mātaṅgī mahiṣādirākṣasakr̥tadhvāntaikadīpō maṇiḥ
manvādistuta mantrarājavilasatsadbhakta cintāmaṇiḥ |
śrīmatkaulikadānahāsyaracanā cāturya rākāmaṇiḥ
dēvi tvaṁ hr̥dayē vasādyamahimē madbhāgya rakṣāmaṇiḥ || 2 ||
jaya dēvi viśālākṣi jaya sarvēśvari jaya |
jayāñjanagiriprakhyē mahādēva priyaṅkari || 3 ||
mahāviśvēśadayitē jaya brahmādi pūjitē |
puṣpāñjaliṁ pradāsyāmi gr̥hāṇa kulanāyikē || 4 ||
jaya mātarmahākr̥ṣṇē jaya nīlōtpalaprabhē |
manōhāri namastē:’stu namastubhyaṁ vaśaṅkari || 5 ||
jaya saubhāgyadē nr̥̄ṇāṁ lōkamōhini tē namaḥ |
sarvaiśvaryapradē puṁsāṁ sarvavidyāpradē namaḥ || 6 ||
sarvāpadāṁ nāśakarīṁ sarvadāridryanāśinīm |
namō mātaṅgatanayē namaścāṇḍāli kāmadē || 7 ||
nīlāmbarē namastubhyaṁ nīlālakasamanvitē |
namastubhyaṁ mahāvāṇi mahālakṣmi namō:’stu tē || 8 ||
mahāmātaṅgi pādābjaṁ tava nityaṁ namāmyaham |
ētaduktaṁ mahādēvyā mātaṅgyāḥ stōtramuttamam || 9 ||
sarvakāmapradaṁ nityaṁ yaḥ paṭhēnmānavōttamaḥ |
vimuktaḥ sakalaiḥ pāpaiḥ samagraṁ puṇyamaśnutē || 10 ||
rājānō dāsatāṁ yānti nāryō dāsītvamāpnuyuḥ |
dāsībhūtaṁ jagatsarvaṁ śīghraṁ tasya bhavēddhruvam || 11 ||
mahākavī bhavēdvāgbhiḥ sākṣādvāgīśvarō bhavēt |
acalāṁ śriyamāpnōti aṇimādyaṣṭakaṁ labhēt || 12 ||
labhēnmanōrathān sarvān trailōkyē nāpi durlabhān |
antē śivatvamāpnōti nātra kāryā vicāraṇā || 13 ||
iti śrī mātaṅgī stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.