Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jñānānandāmalātmā kalikaluṣamahātūlavātūlanāmā
sīmātītātmabhūmā mama hayavadanā dēvatā dhāvitāriḥ |
yātā śvētābjamadhyaṁ pravimalakamala sragdharā dugdharāśiḥ
smērā sā rājarājaprabhr̥ti nutipadaṁ sampadaṁ saṁvidhattām || 1 ||
tārā tārādhināthasphaṭikamaṇisudhā hīrahārābhirāmā
rāmā ratnābdhikanyākucalikuca parīrambhasaṁrambhadhanyā |
mānyā:’nanyārhadāsyapraṇatatati paritrāṇasatrāttadīkṣā
dakṣā sākṣātkr̥taiṣā sapadi hayamukhō dēvatā sā:’vatānnaḥ || 2 ||
antardhvāntasya kalyaṁ nigamahr̥dasuradhvaṁsanaikāntakalyaṁ
kalyāṇānāṁ guṇānāṁ jaladhimabhinamadbāndhavaṁ saindhavāsyam |
śubhrāṁśu bhrājamānaṁ dadhatamaridarau pustakaṁ hastakañjaiḥ
bhadrāṁ vyākhyānamudrāmapi hr̥di śaraṇaṁ yāmyudāraṁ sadāram || 3 ||
vandē taṁ dēvamādyaṁ namadamaramahāratnakōṭīrakōṭī-
-vāṭīniryatnaniryadghr̥ṇigaṇamasr̥ṇībhūta pādāṁśujātam |
śrīmadrāmānujāryaśrutiśikharaguru brahmatantrasvatantraiḥ
pūjyaṁ prājyaṁ sabhājyaṁ kaliripugurubhiḥ śaśvadaśvōttamāṅgam || 4 ||
vidyā hr̥dyā:’navadyā yadanagha karuṇāsārasāraprasārāt
dhīrādhārādharāyāmajani janimatāṁ tāpanirvāpayitrī |
śrīkr̥ṣṇabrahmatantrādimapadakalijit samyamīndrārcitaṁ tat
śrīmaddhāmātibhūma prathayatu kuśalaṁ śrīhayagrīvanāma || 5 ||
iti śrī lakṣmī hayagrīva pañcaratnam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.