Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṅkārarūpiṇī dēvi viśuddhasattvarūpiṇī |
dēvānāṁ jananī tvaṁ hi prasannā bhava sundari || 1 ||
tanmātraṁ caiva bhūtāni tava vakṣaḥsthalaṁ smr̥tam |
tvamēva vēdagamyā tu prasannā bhava sundari || 2 ||
dēva dānava gandharva yakṣa rākṣasa kinnaraiḥ |
stūyasē tvaṁ sadā lakṣmi prasannā bhava sundari || 3 ||
lōkātītā dvaitātītā samastabhūtavēṣṭitā |
vidvajjanakīrtitā ca prasannā bhava sundari || 4 ||
paripūrṇā sadā lakṣmi trātrī tu śaraṇārthiṣu |
viśvādyā viśvakartrī ca prasannā bhava sundari || 5 ||
brahmarūpā ca sāvitrī tvaddīptyā bhāsatē jagat |
viśvarūpā varēṇyā ca prasannā bhava sundari || 6 ||
kṣityaptējōmarudvōmapañcabhūtasvarūpiṇī |
bandhādēḥ kāraṇaṁ tvaṁ hi prasannā bhava sundari || 7 ||
mahēśē tvaṁ haimavatī kamalā kēśavē:’pi ca |
brahmaṇaḥ prēyasī tvaṁ hi prasannā bhava sundari || 8 ||
caṇḍī durgā kālikā ca kauśikī siddhirūpiṇī |
yōginī yōgagamyā ca prasannā bhava sundari || 9 ||
bālyē ca bālikā tvaṁ hi yauvanē yuvatīti ca |
sthavirē vr̥ddharūpā ca prasannā bhava sundari || 10 ||
guṇamayī guṇātītā ādyā vidyā sanātanī |
mahattattvādisamyuktā prasannā bhava sundari || 11 ||
tapasvinī tapaḥ siddhiḥ svargasiddhistadarthiṣu |
cinmayī prakr̥tistvaṁ tu prasannā bhava sundari || 12 ||
tvamādirjagatāṁ dēvi tvamēva sthitikāraṇam |
tvamantē nidhanasthānaṁ svēcchācārā tvamēva hi || 13 ||
carācarāṇāṁ bhūtānāṁ bahirantastvamēva hi |
vyāpyavyāpakarūpēṇa tvaṁ bhāsi bhaktavatsalē || 14 ||
tvanmāyayā hr̥tajñānā naṣṭātmānō vicētasaḥ |
gatāgataṁ prapadyantē pāpapuṇyavaśātsadā || 15 ||
tāvatsatyaṁ jagadbhāti śuktikārajataṁ yathā |
yāvanna jñāyatē jñānaṁ cētasā nānvagāminī || 16 ||
tvajjñānāttu sadā yuktaḥ putradāragr̥hādiṣu |
ramantē viṣayān sarvānantē duḥkhapradān dhruvam || 17 ||
tvadājñayā tu dēvēśi gaganē sūryamaṇḍalam |
candraśca bhramatē nityaṁ prasannā bhava sundari || 18 ||
brahmēśaviṣṇujananī brahmākhyā brahmasaṁśrayā |
vyaktā:’vyaktā ca dēvēśi prasannā bhava sundari || 19 ||
acalā sarvagā tvaṁ hi māyātītā mahēśvari |
śivātmā śāśvatā nityā prasannā bhava sundari || 20 ||
sarvakāryaniyantrī ca sarvabhūtēśvarēśvarī |
anantā niṣkālā tvaṁ hi prasannā bhavasundari || 21 ||
sarvēśvarī sarvavandyā acintyā paramātmikā |
bhuktimuktipradā tvaṁ hi prasannā bhava sundari || 22 ||
brahmāṇī brahmalōkē tvaṁ vaikuṇṭhē sarvamaṅgalā |
indrāṇī amarāvatyāmambikā varuṇālayē || 23 ||
yamālayē kālarūpā kubērabhavanē śubhā |
mahānandāgnikōṇē ca prasannā bhava sundari || 24 ||
nairr̥tyāṁ raktadantā tvaṁ vāyavyāṁ mr̥gavāhinī |
pātālē vaiṣṇavīrūpā prasannā bhava sundari || 25 ||
surasā tvaṁ maṇidvīpē aiśānyāṁ śūladhāriṇī |
bhadrakālī ca laṅkāyāṁ prasannā bhava sundari || 26 ||
rāmēśvarī sētubandhē siṁhalē dēvamōhinī |
vimalā tvaṁ ca śrīkṣētrē prasannā bhava sundari || 27 ||
kālikā tvaṁ kālighaṭ-ṭē kāmākhyā nīlaparvatē |
virajā auḍradēśē tvaṁ prasannā bhava sundari || 28 ||
vārāṇasyāmannapūrṇā ayōdhyāyāṁ mahēśvarī |
gayāsurī gayādhāmni prasannā bhava sundari || 29 ||
bhadrakālī kurukṣētrē kr̥ṣṇa kātyāyanī vrajē |
mahāmāyā dvārakāyāṁ prasannā bhava sundari || 30 ||
kṣudhā tvaṁ sarvajīvānāṁ vēlā ca sāgarasya hi |
mahēśvarī mathurāyāṁ prasannā bhava sundari || 31 ||
rāmasya jānakī tvaṁ ca śivasya manamōhinī |
dakṣasya duhitā caiva prasannā bhava sundari || 32 ||
viṣṇubhaktipradā tvaṁ ca kaṁsāsura vināśinī |
rāvaṇanāśinī caiva prasannā bhava sundari || 33 ||
lakṣmīstōtramidaṁ puṇyaṁ yaḥ paṭhēdbhaktisamyutaḥ |
sarvajvarabhayaṁ naśyēt sarvavyādhinivāraṇam || 34 ||
idaṁ stōtraṁ mahāpuṇyamāpaduddhārakāraṇam |
trisandhyamēkasandhyaṁ vā yaḥ paṭhēt satataṁ naraḥ || 35 ||
mucyatē sarvapāpēbhyastathā tu sarvasaṅkaṭāt |
mucyatē nātra sandēhō bhuvi svargē rasātalē || 36 ||
samastaṁ ca tathā caikaṁ yaḥ paṭhēdbhaktitatparaḥ |
sa sarvaduṣkaraṁ tīrtvā labhatē paramāṁ gatim || 37 ||
sukhadaṁ mōkṣadaṁ stōtraṁ yaḥ paṭhēdbhaktisamyutaḥ |
sa tu kōṭitīrthaphalaṁ prāpnōti nātra saṁśayaḥ || 38 ||
ēkā dēvī tu kamalā yasmiṁstuṣṭā bhavētsadā |
tasyā:’sādhyaṁ tu dēvēśi nāstikiñcijjagattrayē || 39 ||
paṭhanādapi stōtrasya kiṁ na siddhyati bhūtalē |
tasmāt stōtravaraṁ prōktaṁ satyaṁ satyaṁ hi pārvati || 40 ||
iti śrī kamalā stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.