Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tāmāhvayāmi subhagāṁ lakṣmīṁ trailōkyapūjitām |
ēhyēhi dēvi padmākṣi padmākarakr̥tālayē || 1 ||
āgacchāgaccha varadē paśya māṁ svēna cakṣuṣā |
āyāhyāyāhi dharmārthakāmamōkṣamayē śubhē || 2 ||
ēvaṁ vidhaiḥ stutipadaiḥ satyaiḥ satyārthasaṁstutā |
kanīyasī mahābhāgā candrēṇa paramātmanā || 3 ||
niśākaraśca sā dēvī bhrātarau dvau payōnidhēḥ |
utpannamātrau tāvāstāṁ śivakēśavasaṁśritau || 4 ||
sanatkumārastamr̥ṣiṁ samābhāṣya purātanam |
prōktavānitihāsaṁ tu lakṣmyāḥ stōtramanuttamam || 5 ||
athēdr̥śānmahāghōrāddāridryānnarakātkatham |
muktirbhavati lōkē:’smin dāridryaṁ yāti bhasmatām || 6 ||
sanatkumāra uvāca |
pūrvaṁ kr̥tayugē brahmā bhagavān sarvalōkakr̥t |
sr̥ṣṭiṁ nānāvidhāṁ kr̥tvā paścāccintāmupēyivān || 7 ||
kimāhārāḥ prajāstvētāḥ sambhaviṣyanti bhūtalē |
tathaiva cāsāṁ dāridryātkathamuttaraṇaṁ bhavēt || 8 ||
dāridryānmaraṇaṁ śrēyastviti sañcintya cētasi |
kṣīrōdasyōttarē kūlē jagāma kamalōdbhavaḥ || 9 ||
tatra tīvraṁ tapastaptvā kadācitparamēśvaram |
dadarśa puṇḍarīkākṣaṁ vāsudēvaṁ jagadgurum || 10 ||
sarvajñaṁ sarvaśaktīnāṁ sarvāvāsaṁ sanātanam |
sarvēśvaraṁ vāsudēvaṁ viṣṇuṁ lakṣmīpatiṁ prabhum || 11 ||
sōmakōṭipratīkāśaṁ kṣīrōdavimalē jalē |
anantabhōgaśayanaṁ viśrāntaṁ śrīnikētanam || 12 ||
kōṭisūryapratīkāśaṁ mahāyōgēśvarēśvaram |
yōganidrārataṁ śrīśaṁ sarvāvāsaṁ surēśvaram || 13 ||
jagadutpattisaṁhārasthitikāraṇakāraṇam |
lakṣmyādiśaktikaraṇaṁ jātamaṇḍalamaṇḍitam || 14 ||
āyudhairdēhavadbhiśca cakrādyaiḥ parivāritam |
durnirīkṣyaṁ suraiḥ siddhairmahāyōniśatairapi || 15 ||
ādhāraṁ sarvaśaktīnāṁ paraṁ tējaḥ sudussaham |
prabuddhaṁ dēvamīśānaṁ dr̥ṣṭvā kamalasambhavaḥ || 16 ||
śirasyañjalimādhāya stōtraṁ pūrvamuvāca ha |
manōvāñchitasiddhiṁ tvaṁ pūrayasva mahēśvara || 17 ||
jitaṁ tē puṇḍarīkṣa namastē viśvabhāvana |
namastē:’stu hr̥ṣīkēśa mahāpuruṣapūrvaja || 18 ||
sarvēśvara jayānanda sarvāvāsa parātpara |
prasīda mama bhaktasya chindhi sandēhajaṁ tamaḥ || 19 ||
ēvaṁ stutaḥ sa bhagavān brahmaṇā:’vyaktajanmanā |
prasādābhimukhaḥ prāha harirviśrāntalōcanaḥ || 20 ||
śrībhagavānuvāca |
hiraṇyagarbha tuṣṭō:’smi brūhi yattē:’bhivāñchitam |
tadvakṣyāmi na sandēhō bhaktō:’si mama suvrata || 21 ||
kēśavādvacanaṁ śrutvā karuṇāviṣṭacētanaḥ |
pratyuvāca mahābuddhirbhagavantaṁ janārdanam || 22 ||
caturvidhaṁ bhavasyāsya bhūtasargasya kēśava |
paritrāṇāya mē brūhi rahasyaṁ paramādbhutam || 23 ||
dāridryaśamanaṁ dhanyaṁ manōjñaṁ pāvanaṁ param |
sarvēśvara mahābuddhē svarūpaṁ bhairavaṁ mahat || 24 ||
śriyaḥ sarvātiśāyinyāstathā jñānaṁ ca śāśvatam |
nāmāni caiva mukhyāni yāni gauṇāni cācyuta || 25 ||
tvadvaktrakamalōtthāni śrōtumicchāmi tattvataḥ |
iti tasya vacaḥ śrutvā prativākyamuvāca saḥ || 26 ||
śrībhagavānuvāca |
mahāvibhūtisamyuktā ṣāḍguṇyavapuṣaḥ prabhō |
bhagavadvāsudēvasya nityaṁ caiṣā:’napāyinī || 27 ||
ēkaiva vartatē:’bhinnā jyōtsnēva himadīdhitēḥ |
sarvaśaktyātmikā caiva viśvaṁ vyāpya vyavasthitā || 28 ||
sarvaiśvaryaguṇōpētā nityaśuddhasvarūpiṇī |
prāṇaśaktiḥ parā hyēṣā sarvēṣāṁ prāṇināṁ bhuvi || 29 ||
śaktīnāṁ caiva sarvāsāṁ yōnibhūtā parā kalā |
ahaṁ tasyāḥ paraṁ nāmnāṁ sahasramidamuttamam || 30 ||
śr̥ṇuṣvāvahitō bhūtvā paramaiśvaryabhūtidam |
dēvyākhyāsmr̥timātrēṇa dāridryaṁ yāti bhasmatām || 31 ||
atha stōtram ||
ōṁ śrīḥ padmā prakr̥tiḥ sattvā śāntā cicchaktiravyayā |
kēvalā niṣkalā śuddhā vyāpinī vyōmavigrahā || 32 ||
vyōmapadmakr̥tādhārā parā vyōmā matōdbhavā |
nirvyōmā vyōmamadhyasthā pañcavyōmapadāśritā || 33 ||
acyutā vyōmanilayā paramānandarūpiṇī |
nityaśuddhā nityatr̥ptā nirvikārā nirīkṣaṇā || 34 ||
jñānaśaktiḥ kartr̥śaktirbhōktr̥śaktiḥ śikhāvahā |
snēhābhāsā nirānandā vibhūtirvimalā calā || 35 ||
anantā vaiṣṇavī vyaktā viśvānandā vikāśinī |
śaktirvibhinnasarvārtiḥ samudraparitōṣiṇī || 36 ||
mūrtiḥ sanātanī hārdī nistaraṅgā nirāmayā |
jñānajñēyā jñānagamyā jñānajñēyavikāsinī || 37 ||
svacchandaśaktirgahanā niṣkampārciḥ sunirmalā |
svarūpā sarvagā:’pārā br̥ṁhiṇī suguṇōrjitā || 38 ||
akalaṅkā nirādhārā nissaṅkalpā nirāśrayā |
asaṅkīrṇā suśāntā ca śāśvatī bhāsurī sthirā || 39 ||
anaupamyā nirvikalpā niryantrā yantravāhinī |
abhēdyā bhēdinī bhinnā bhāratī vaikharī khagā || 40 ||
agrāhyā grāhikā gūḍhā gambhīrā viśvagōpinī |
anirdēśyā:’pratihatā nirbījā pāvanī parā || 41 ||
apratarkyā:’parimitā bhavabhrāntivināśinī |
ēkā dvirūpā trividhā asaṅkhyātā surēśvarī || 42 ||
supratiṣṭhā mahādhātrī sthitirvr̥ddhirdhruvā gatiḥ |
īśvarī mahimā r̥ddhiḥ pramōdā ujjvalōdyamā || 43 ||
akṣayā vardhamānā ca suprakāśā vihaṅgamā |
nīrajā jananī nityā jayā rōciṣmatī śubhā || 44 ||
tapōnudā ca jvālā ca sudīptiścāṁśumālinī |
apramēyā tridhā sūkṣmā parā nirvāṇadāyinī || 45 ||
avadātā suśuddhā ca amōghākhyā paramparā |
sandhānakī śuddhavidyā sarvabhūtamahēśvarī || 46 ||
lakṣmīstuṣṭirmahādhīrā śāntirāpūraṇēnavā |
anugrahāśaktirādyā jagajjyēṣṭhā jagadvidhiḥ || 47 ||
satyā prahvā kriyāyōgyā hyaparṇā hlādinī śivā |
sampūrṇāhlādinī śuddhā jyōtiṣmatyamatāvahā || 48 ||
rajōvatyarkapratibhā:’:’karṣiṇī karṣiṇī rasā |
parā vasumatī dēvī kāntiḥ śāntirmatiḥ kalā || 49 ||
kalā kalaṅkarahitā viśālōddīpanī ratiḥ |
sambōdhinī hāriṇī ca prabhāvā bhavabhūtidā || 50 ||
amr̥tasyandinī jīvā jananī khaṇḍikā sthirā |
dhūmā kalāvatī pūrṇā bhāsurā sumatī rasā || 51 ||
śuddhā dhvaniḥ sr̥tiḥ sr̥ṣṭirvikr̥tiḥ kr̥ṣṭirēva ca |
prāpaṇī prāṇadā prahvā viśvā pāṇḍuravāsinī || 52 ||
avanirvajranalikā citrā brahmāṇḍavāsinī |
anantarūpā:’nantātmā:’nantasthā:’nantasambhavā || 53 ||
mahāśaktiḥ prāṇaśaktiḥ prāṇadātrī ratimbharā |
mahāsamūhā nikhilā icchādhārā sukhāvahā || 54 ||
pratyakṣalakṣmīrniṣkampā prarōhā buddhigōcarā |
nānādēhā mahāvartā bahudēhavikāsinī || 55 ||
sahasrāṇī pradhānā ca nyāyavastuprakāśikā |
sarvābhilāṣapūrṇēcchā sarvā sarvārthabhāṣiṇī || 56 ||
nānāsvarūpaciddhātrī śabdapūrvā purātanā |
vyaktā:’vyaktā jīvakēśā sarvēcchāparipūritā || 57 ||
saṅkalpasiddhā sāṅkhyēyā tattvagarbhā dharāvahā |
bhūtarūpā citsvarūpā triguṇā guṇagarvitā || 58 ||
prajāpatīśvarī raudrī sarvādhārā sukhāvahā |
kalyāṇavāhikā kalyā kalikalmaṣanāśinī || 59 ||
nīrūpōdbhinnasantānā suyantrā triguṇālayā |
mahāmāyā yōgamāyā mahāyōgēśvarī priyā || 60 ||
mahāstrī vimalā kīrtirjayā lakṣmīrnirañjanā |
prakr̥tirbhagavanmāyāśaktirnidrā yaśaskarī || 61 ||
cintā buddhiryaśaḥ prajñā śāntirāprītivardhinī |
pradyumnamātā sādhvī ca sukhasaubhāgyasiddhidā || 62 ||
kāṣṭhā niṣṭhā pratiṣṭhā ca jyēṣṭhā śrēṣṭhā jayāvahā |
sarvātiśāyinī prītirviśvaśaktirmahābalā || 63 ||
variṣṭhā vijayā vīrā jayantī vijayapradā |
hr̥dgr̥hā gōpinī guhyā gaṇagandharvasēvitā || 64 ||
yōgīśvarī yōgamāyā yōginī yōgasiddhidā |
mahāyōgēśvaravr̥tā yōgā yōgēśvarapriyā || 65 ||
brahmēndrarudranamitā surāsuravarapradā |
trivartmagā trilōkasthā trivikramapadōdbhavā || 66 ||
sutārā tāriṇī tārā durgā santāriṇī parā |
sutāriṇī tārayantī bhūritārēśvaraprabhā || 67 ||
guhyavidyā yajñavidyā mahāvidyā suśōbhitā |
adhyātmavidyā vighnēśī padmasthā paramēṣṭhinī || 68 ||
ānvīkṣikī trayī vārtā daṇḍanītirnayātmikā |
gaurī vāgīśvarī gōptrī gāyatrī kamalōdbhavā || 69 ||
viśvambharā viśvarūpā viśvamātā vasupradā |
siddhiḥ svāhā svadhā svastiḥ sudhā sarvārthasādhinī || 70 ||
icchā sr̥ṣṭirdyutirbhūtiḥ kīrtiḥ śraddhā dayā matiḥ |
śrutirmēdhā dhr̥tirhrīḥ śrīrvidyā vibudhavanditā || 71 ||
anasūyā ghr̥ṇā nītirnirvr̥tiḥ kāmadhukkarā |
pratijñā santatirbhūtirdyauḥ prajñā viśvamāninī || 72 ||
smr̥tirvāgviśvajananī paśyantī madhyamā samā |
sandhyā mēdhā prabhā bhīmā sarvākārā sarasvatī || 73 ||
kāṅkṣā māyā mahāmāyā mōhinī mādhavapriyā |
saumyābhōgā mahābhōgā bhōginī bhōgadāyinī || 74 ||
sudhautakanakaprakhyā suvarṇakamalāsanā |
hiraṇyagarbhā suśrōṇī hāriṇī ramaṇī ramā || 75 ||
candrā hiraṇmayī jyōtsnā ramyā śōbhā śubhāvahā |
trailōkyamaṇḍanā nārīnarēśvaravarārcitā || 76 ||
trailōkyasundarī rāmā mahāvibhavavāhinī |
padmasthā padmanilayā padmamālāvibhūṣitā || 77 ||
padmayugmadharā kāntā divyābharaṇabhūṣitā |
vicitraratnamukuṭā vicitrāmbarabhūṣaṇā || 78 ||
vicitramālyagandhāḍhyā vicitrāyudhavāhanā |
mahānārāyaṇī dēvī vaiṣṇavī vīravanditā || 79 ||
kālasaṅkarṣiṇī ghōrā tattvasaṅkarṣiṇī kalā |
jagatsampūraṇī viśvā mahāvibhavabhūṣaṇā || 80 ||
vāruṇī varadā vyākhyā ghaṇṭākarṇavirājitā |
nr̥siṁhī bhairavī brāhmī bhāskarī vyōmacāriṇī || 81 ||
aindrī kāmadhanuḥ sr̥ṣṭiḥ kāmayōnirmahāprabhā |
dr̥ṣṭā kāmyā viśvaśaktirbījagatyātmadarśanā || 82 ||
garuḍārūḍhahr̥dayā cāndrī śrīrmadhurānanā |
mahōgrarūpā vārāhī nārasiṁhī hatāsurā || 83 ||
yugāntahutabhugjvālā karālā piṅgalā kalā |
trailōkyabhūṣaṇā bhīmā śyāmā trailōkyamōhinī || 84 ||
mahōtkaṭā mahāraktā mahācaṇḍā mahāsanā |
śaṅkhinī lēkhinī svasthā likhitā khēcarēśvarī || 85 ||
bhadrakālī caikavīrā kaumārī bhagamālinī |
kalyāṇī kāmadhugjvālāmukhī cōtpalamālikā || 86 ||
bālikā dhanadā sūryā hr̥dayōtpalamālikā |
ajitā varṣiṇī rītirbhēruṇḍā garuḍāsanā || 87 ||
vaiśvānarī mahāmāyā mahākālī vibhīṣaṇā |
mahāmandāravibhavā śivānandā ratipriyā || 88 ||
udrītiḥ padmamālā ca dharmavēgā vibhāvanī |
satkriyā dēvasēnā ca hiraṇyarajatāśrayā || 89 ||
sahasāvartamānā ca hastinādaprabōdhinī |
hiraṇyapadmavarṇā ca haribhadrā sudurdharā || 90 ||
sūryā hiraṇyaprakaṭasadr̥śī hēmamālinī |
padmānanā nityapuṣṭā dēvamātā:’mr̥tōdbhavā || 91 ||
mahādhanā ca yā śr̥ṅgī kardamī kambukandharā |
ādityavarṇā candrābhā gandhadvārā durāsadā || 92 ||
varārcitā varārōhā varēṇyā viṣṇuvallabhā |
kalyāṇī varadā vāmā vāmēśī vindhyavāsinī || 93 ||
yōganidrā yōgaratā dēvakīkāmarūpiṇī |
kaṁsavidrāviṇī durgā kaumārī kauśikī kṣamā || 94 ||
kātyāyanī kālarātrirniśitr̥ptā sudurjayā |
virūpākṣī viśālākṣī bhaktānāṁ parirakṣiṇī || 95 ||
bahurūpā svarūpā ca virūpā rūpavarjitā |
ghaṇṭāninādabahulā jīmūtadhvaninissvanā || 96 ||
mahādēvēndramathinī bhrukuṭīkuṭilānanā |
satyōpayācitā caikā kaubērī brahmacāriṇī || 97 ||
āryā yaśōdāsutadā dharmakāmārthamōkṣadā |
dāridryaduḥkhaśamanī ghōradurgārtināśinī || 98 ||
bhaktārtiśamanī bhavyā bhavabhargāpahāriṇī |
kṣīrābdhitanayā padmā kamalā dharaṇīdharā || 99 ||
rukmiṇī rōhiṇī sītā satyabhāmā yaśasvinī |
prajñādhārā:’mitaprajñā vēdamātā yaśōvatī || 100 ||
samādhirbhāvanā maitrī karuṇā bhaktavatsalā |
antarvēdī dakṣiṇā ca brahmacaryaparāgatiḥ || 101 ||
dīkṣā vīkṣā parīkṣā ca samīkṣā vīravatsalā |
ambikā surabhiḥ siddhā siddhavidyādharārcitā || 102 ||
sudīptā lēlihānā ca karālā viśvapūrakā |
viśvasaṁhāriṇī dīptistāpanī tāṇḍavapriyā || 103 ||
udbhavā virajā rājñī tāpanī bindumālinī |
kṣīradhārāsuprabhāvā lōkamātā suvarcasā || 104 ||
havyagarbhā cājyagarbhā juhvatō yajñasambhavā |
āpyāyanī pāvanī ca dahanī dahanāśrayā || 105 ||
mātr̥kā mādhavī mucyā mōkṣalakṣmīrmahardhidā |
sarvakāmapradā bhadrā subhadrā sarvamaṅgalā || 106 ||
śvētā suśuklavasanā śuklamālyānulēpanā |
haṁsā hīnakarī haṁsī hr̥dyā hr̥tkamalālayā || 107 ||
sitātapatrā suśrōṇī padmapatrāyatēkṣaṇā |
sāvitrī satyasaṅkalpā kāmadā kāmakāminī || 108 ||
darśanīyā dr̥śā dr̥śyā spr̥śyā sēvyā varāṅganā |
bhōgapriyā bhōgavatī bhōgīndraśayanāsanā || 109 ||
ārdrā puṣkariṇī puṇyā pāvanī pāpasūdanī |
śrīmatī ca śubhākārā paramaiśvaryabhūtidā || 110 ||
acintyānantavibhavā bhavabhāvavibhāvanī |
niśrēṇiḥ sarvadēhasthā sarvabhūtanamaskr̥tā || 111 ||
balā balādhikā dēvī gautamī gōkulālayā |
tōṣiṇī pūrṇacandrābhā ēkānandā śatānanā || 112 ||
udyānanagaradvāraharmyōpavanavāsinī |
kūṣmāṇḍī dāruṇā caṇḍā kirātī nandanālayā || 113 ||
kālāyanā kālagamyā bhayadā bhayanāśinī |
saudāminī mēgharavā daityadānavamardinī || 114 ||
jaganmātā:’bhayakarī bhūtadhātrī sudurlabhā |
kāśyapī śubhadānā ca vanamālā śubhā varā || 115 ||
dhanyā dhanyēśvarī dhanyā ratnadā vasuvardhinī |
gāndharvī rēvatī gaṅgā śakunī vimalānanā || 116 ||
iḍā śāntikarī caiva tāmasī kamalālayā |
ājyapā vajrakaumārī sōmapā kusumāśrayā || 117 ||
jagatpriyā ca sarathā durjayā khagavāhanā |
manōbhavā kāmacārā siddhacāraṇasēvitā || 118 ||
vyōmalakṣmīrmahālakṣmīstējōlakṣmīḥ sujājvalā |
rasalakṣmīrjagadyōnirgandhalakṣmīrvanāśrayā || 119 ||
śravaṇā śrāvaṇī nētrī rasanāprāṇacāriṇī |
viriñcimātā vibhavā varavārijavāhanā || 120 ||
vīryā vīrēśvarī vandyā viśōkā vasuvardhinī |
anāhatā kuṇḍalinī nalinī vanavāsinī || 121 ||
gāndhāriṇīndranamitā surēndranamitā satī |
sarvamaṅgalyamāṅgalyā sarvakāmasamr̥ddhidā || 122 ||
sarvānandā mahānandā satkīrtiḥ siddhasēvitā |
sinīvālī kuhū rākā amā cānumatirdyutiḥ || 123 ||
arundhatī vasumatī bhārgavī vāstudēvatā |
mayūrī vajravētālī vajrahastā varānanā || 124 ||
anaghā dharaṇirdhīrā dhamanī maṇibhūṣaṇā |
rājaśrīrūpasahitā brahmaśrīrbrahmavanditā || 125 ||
jayaśrīrjayadā jñēyā sargaśrīḥ svargatiḥ satām |
supuṣpā puṣpanilayā phalaśrīrniṣkalapriyā || 126 ||
dhanurlakṣmīstvamilitā parakrōdhanivāriṇī |
kadrūrdhanāyuḥ kapilā surasā suramōhinī || 127 ||
mahāśvētā mahānīlā mahāmūrtirviṣāpahā |
suprabhā jvālinī dīptistr̥ptirvyāptiḥ prabhākarī || 128 ||
tējōvatī padmabōdhā madalēkhāruṇāvatī |
ratnā ratnāvalībhūtā śatadhāmā śatāpahā || 129 ||
triguṇā ghōṣiṇī rakṣyā nardinī ghōṣavarjitā |
sādhyā:’ditirditirdēvī mr̥gavāhā mr̥gāṅkagā || 130 ||
citranīlōtpalagatā vr̥ṣaratnakarāśrayā |
hiraṇyarajatadvandvā śaṅkhabhadrāsanasthitā || 131 ||
gōmūtragōmayakṣīradadhisarpirjalāśrayā |
marīciścīravasanā pūrṇacandrārkaviṣṭarā || 132 ||
susūkṣmā nirvr̥tiḥ sthūlā nivr̥ttārātirēva ca |
marīcijvālinī dhūmrā havyavāhā hiraṇyadā || 133 ||
dāyinī kālinī siddhiḥ śōṣiṇī samprabōdhinī |
bhāsvarā saṁhatistīkṣṇā pracaṇḍajvalanōjjvalā || 134 ||
sāṅgā pracaṇḍā dīptā ca vaidyutiḥ sumahādyutiḥ |
kapilā nīlaraktā ca suṣumnā visphuliṅginī || 135 ||
arciṣmatī ripuharā dīrghā dhūmāvalī jarā |
sampūrṇamaṇḍalā pūṣā sraṁsinī sumanōharā || 136 ||
jayā puṣṭikarī chāyā mānasā hr̥dayōjjvalā |
suvarṇakaraṇī śrēṣṭhā mr̥tasañjīvanī raṇē || 137 ||
viśalyakaraṇī śubhrā sandhinī paramauṣadhiḥ |
brahmiṣṭhā brahmasahitā aindavī ratnasambhavā || 138 ||
vidyutprabhā bindumatī trisvabhāvaguṇāmbikā |
nityōditā nityadr̥ṣṭā nityakāmakarīṣiṇī || 139 ||
padmāṅkā vajracihnā ca vakradaṇḍavibhāsinī |
vidēhapūjitā kanyā māyā vijayavāhinī || 140 ||
māninī maṅgalā mānyā māninī mānadāyinī |
viśvēśvarī gaṇavatī maṇḍalā maṇḍalēśvarī || 141 ||
haripriyā bhaumasutā manōjñā matidāyinī |
pratyaṅgirā sōmaguptā manō:’bhijñā vadanmatiḥ || 142 ||
yaśōdharā ratnamālā kr̥ṣṇā trailōkyabandhinī |
amr̥tā dhāriṇī harṣā vinatā vallakī śacī || 143 ||
saṅkalpā bhāminī miśrā kādambaryamr̥tā prabhā |
āgatā nirgatā vajrā suhitā sahitā:’kṣatā || 144 ||
sarvārthasādhanakarī dhāturdhāraṇikā:’malā |
karuṇādhārasambhūtā kamalākṣī śaśipriyā || 145 ||
saumyarūpā mahādīptā mahājvālā vikāsinī |
mālā kāñcanamālā ca sadvajrā kanakaprabhā || 146 ||
prakriyā paramā yōktrī kṣōbhikā ca sukhōdayā |
vijr̥mbhaṇā ca vajrākhyā śr̥ṅkhalā kamalēkṣaṇā || 147 ||
jayaṅkarī madhumatī haritā śaśinī śivā |
mūlaprakr̥tirīśānī yōgamātā manōjavā || 148 ||
dharmōdayā bhānumatī sarvābhāsā sukhāvahā |
dhurandharā ca bālā ca dharmasēvyā tathāgatā || 149 ||
sukumārā saumyamukhī saumyasambōdhanōttamā |
sumukhī sarvatōbhadrā guhyaśaktirguhālayā || 150 ||
halāyudhā ca kāvīrā sarvaśāstrasudhāriṇī |
vyōmaśaktirmahādēhā vyōmagā madhumanmayī || 151 ||
gaṅgā vitastā yamunā candrabhāgā sarasvatī |
tilōttamōrvaśī rambhā svāminī surasundarī || 152 ||
bāṇapraharaṇā bālā bimbōṣṭhī cāruhāsinī |
kakudminī cārupr̥ṣṭhā dr̥ṣṭādr̥ṣṭaphalapradā || 153 ||
kāmyacārī ca kāmyā ca kāmācāravihāriṇī |
himaśailēndrasaṅkāśā gajēndravaravāhanā || 154 ||
aśēṣasukhasaubhāgyasampadāṁ yōniruttamā |
sarvōtkr̥ṣṭā sarvamayī sarvā sarvēśvarapriyā || 155 ||
sarvāṅgayōniḥ sā:’vyaktā sampradhānēśvarēśvarī |
viṣṇuvakṣaḥsthalagatā kimataḥ paramucyatē || 156 ||
parā nirmahimā dēvī harivakṣaḥsthalāśrayā |
sā dēvī pāpahantrī ca sānnidhyaṁ kurutānmama || 157 ||
iti nāmnāṁ sahasraṁ tu lakṣmyāḥ prōktaṁ śubhāvaham |
parāvarēṇa bhēdēna mukhyagauṇēna bhāgataḥ || 158 ||
yaścaitatkīrtayēnnityaṁ śr̥ṇuyādvāpi padmaja |
śuciḥ samāhitō bhūtvā bhaktiśraddhāsamanvitaḥ || 159 ||
śrīnivāsaṁ samabhyarcya puṣpadhūpānulēpanaiḥ |
bhōgaiśca madhuparkādyairyathāśakti jagadgurum || 160 ||
tatpārśvasthāṁ śriyaṁ dēvīṁ sampūjya śrīdharapriyām |
tatō nāmasahasrēṇa tōṣayētparamēśvarīm || 161 ||
nāmaratnāvalīstōtramidaṁ yaḥ satataṁ paṭhēt |
prasādābhimukhī lakṣmīḥ sarvaṁ tasmai prayacchati || 162 ||
yasyā lakṣmyāśca sambhūtāḥ śaktayō viśvagāḥ sadā |
kāraṇatvaṁ na tiṣṭhanti jagatyasmiṁścarācarē || 163 ||
tasmātprītā jaganmātā śrīryasyācyutavallabhā |
suprītāḥ śaktayastasya siddhimiṣṭāṁ diśanti hi || 164 ||
ēka ēva jagatsvāmī śaktimānacyutaḥ prabhuḥ |
tadaṁśaśaktimantō:’nyē brahmēśānādayō yathā || 168 ||
tathaivaikā parā śaktiḥ śrīstasya karuṇāśrayā |
jñānādiṣāḍguṇyamayī yā prōktā prakr̥tiḥ parā || 166 ||
ēkaikaśaktiḥ śrīstasyā dvitīyātmani vartatē |
parā parēśī sarvēśī sarvākārā sanātanī || 167 ||
anantanāmadhēyā ca śakticakrasya nāyikā |
jagaccarācaramidaṁ sarvaṁ vyāpya vyavasthitā || 168 ||
tasmādēkaiva paramā śrīrjñēyā viśvarūpiṇī |
saumyā saumyēna rūpēṇa saṁsthitā naṭajīvavat || 169 ||
yō yō jagati pumbhāvaḥ sa viṣṇuriti niścayaḥ |
yā yā tu nārībhāvasthā tatra lakṣmīrvyavasthitā || 170 ||
prakr̥tēḥ puruṣāccānyastr̥tīyō naiva vidyatē |
atha kiṁ bahunōktēna naranārīmayō hariḥ || 171 ||
anēkabhēdabhinnastu kriyatē paramēśvaraḥ |
mahāvibhūtiṁ dayitāṁ yē stuvantyacyutapriyām || 172 ||
tē prāpnuvanti paramāṁ lakṣmīṁ saṁśuddhacētasaḥ |
padmayōniridaṁ prāpya paṭhan stōtramidaṁ kramāt || 173 ||
divyamaṣṭaguṇaiśvaryaṁ tatprasādācca labdhavān |
sakāmānāṁ ca phaladāmakāmānāṁ ca mōkṣadām || 174 ||
pustakākhyāṁ bhayatrātrīṁ sitavastrāṁ trilōcanām |
mahāpadmaniṣaṇṇāṁ tāṁ lakṣmīmajaratāṁ namaḥ || 175 ||
karayugalagr̥hītaṁ pūrṇakumbhaṁ dadhānā
kvacidamalagatasthā śaṅkhapadmākṣapāṇiḥ |
kvacidapi dayitāṅgē cāmaravyagrahastā
kvacidapi sr̥ṇipāśaṁ bibhratī hēmakāntiḥ || 176 ||
iti padmapurāṇē kāśmīravarṇanē hiraṇyagarbhahr̥dayē sarvakāmapradāyakaṁ puruṣōttamaprōktaṁ śrī lakṣmī sahasranāma stōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.