Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kalpānōkahapuṣpajālavilasannīlālakāṁ mātr̥kāṁ
kāntāṁ kañjadalēkṣaṇāṁ kalimalapradhvaṁsinīṁ kālikām |
kāñcīnūpurahāradāmasubhagāṁ kāñcīpurīnāyikāṁ
kāmākṣīṁ karikumbhasannibhakucāṁ vandē mahēśapriyām || 1 ||
kāśābhāṁ śukabhāsurāṁ pravilasatkōśātakī sannibhāṁ
candrārkānalalōcanāṁ surucirālaṅkārabhūṣōjjvalām |
brahmaśrīpativāsavādimunibhiḥ saṁsēvitāṅghridvayāṁ
kāmākṣīṁ gajarājamandagamanāṁ vandē mahēśapriyām || 2 ||
aiṁ klīṁ sauriti yāṁ vadanti munayastattvārtharūpāṁ parāṁ
vācāmādimakāraṇaṁ hr̥di sadā dhyāyanti yāṁ yōginaḥ |
bālāṁ phālavilōcanāṁ navajapāvarṇāṁ suṣumnāśritāṁ
kāmākṣīṁ kalitāvataṁsasubhagāṁ vandē mahēśapriyām || 3 ||
yatpādāmbujarēṇulēśamaniśaṁ labdhvā vidhattē vidhi-
-rviśvaṁ tatparipāti viṣṇurakhilaṁ yasyāḥ prasādācciram |
rudraḥ saṁharati kṣaṇāttadakhilaṁ yanmāyayā mōhitaḥ
kāmākṣīmaticitracārucaritāṁ vandē mahēśapriyām || 4 ||
sūkṣmātsūkṣmatarāṁ sulakṣitatanuṁ kṣāntākṣarairlakṣitāṁ
vīkṣāśikṣitarākṣasāṁ tribhuvanakṣēmaṅkarīmakṣayām |
sākṣāllakṣaṇalakṣitākṣaramayīṁ dākṣāyaṇīṁ sākṣiṇīṁ
kāmākṣīṁ śubhalakṣaṇaiḥ sulalitāṁ vandē mahēśapriyām || 5 ||
ōṅkārāṅgaṇadīpikāmupaniṣatprāsādapārāvatīṁ
āmnāyāmbudhicandrikāmaghatamaḥpradhvaṁsahaṁsaprabhām |
kāñcīpaṭ-ṭaṇapañjarāntaraśukīṁ kāruṇyakallōlinīṁ
kāmākṣīṁ śivakāmarājamahiṣīṁ vandē mahēśapriyām || 6 ||
hrīṅkārātmakavarṇamātrapaṭhanādaindrīṁ śriyaṁ tanvatīṁ
cinmātrāṁ bhuvanēśvarīmanudinaṁ bhikṣāpradānakṣamām |
viśvāghaughanivāriṇīṁ vimalinīṁ viśvambharāṁ mātr̥kāṁ
kāmākṣīṁ paripūrṇacandravadanāṁ vandē mahēśapriyām || 7 ||
vāgdēvīti ca yāṁ vadanti munayaḥ kṣīrābdhikanyēti ca
kṣōṇībhr̥ttanayēti ca śrutigirō yāṁ āmananti sphuṭam |
ēkānēkaphalapradāṁ bahuvidhā:’:’kārāstanūstanvatīṁ
kāmākṣīṁ sakalārtibhañjanaparāṁ vandē mahēśapriyām || 8 ||
māyāmādimakāraṇaṁ trijagatāmārādhitāṅghridvayāṁ
ānandāmr̥tavārirāśinilayāṁ vidyāṁ vipaściddhiyām |
māyāmānuṣarūpiṇīṁ maṇilasanmadhyāṁ mahāmātr̥kāṁ
kāmākṣīṁ karirājamandagamanāṁ vandē mahēśapriyām || 9 ||
kāntā kāmadughā karīndragamanā kāmārivāmāṅkagā
kalyāṇī kalitāvatārasubhagā kastūrikācarcitā
kampātīrarasālamūlanilayā kāruṇyakallōlinī
kalyāṇāni karōtu mē bhagavatī kāñcīpurīdēvatā || 10 ||
iti śrī kāmākṣī stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Dear Sir/Madam,
Kindly send me the PDF of Sri Kamakshi Stotram in Kannada and English.
Thank you very much in advance.
Regards,
Kumar