Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvyuvāca |
tvattaḥ śrutaṁ mayā nātha dēva dēva jagatpatē |
dēvyāḥ kāmakalākālyā vidhānaṁ siddhidāyakam || 1 ||
trailōkyavijayasyāpi viśēṣēṇa śrutō mayā |
tatprasaṅgēna cānyāsāṁ mantradhyānē tathā śrutē || 2 ||
idānīṁ jāyatē nātha śuśrūṣā mama bhūyasī |
nāmnāṁ sahasrē trividhamahāpāpaughahāriṇi || 3 ||
śrutēna yēna dēvēśa dhanyā syāṁ bhāgyavatyapi |
śrīmahākāla uvāca |
bhāgyavatyasi dhanyāsi sandēhō nātra bhāvini || 4 ||
sahasranāmaśravaṇē yasmāttē niścitaṁ manaḥ |
tasyā nāmnāṁ tu lakṣāṇi vidyantē cātha kōṭayaḥ || 5 ||
tānyalpāyurmatitvēna nr̥bhirdhārayituṁ sadā |
aśakyāni varārōhē paṭhituṁ ca dinē dinē || 6 ||
tēbhyō nāmasahasrāṇi sārāṇyuddhr̥tya śambhunā |
amr̥tānīva dugdhābdhērbhūdēvēbhyaḥ samarpitam || 7 ||
kānicittatra gauṇāni gaditāni śucismitē |
rūḍhāṇyākārahīnatvādgauṇāni guṇayōgataḥ || 8 ||
rāhityādrūḍhiguṇayōstāni sāṅkētikānyapi |
trividhānyapi nāmāni paṭhitāni dinē dinē || 9 ||
rādhayantīpsitānarthān dadatyamr̥tamavyayam |
kṣapayantyapamr̥tyuṁ ca mārayanti dviṣō:’khilān || 10 ||
ghnanti rōgānathōtpātānmaṅgalaṁ kurvatē:’nvaham |
kimutānyat sadā sannidhāpayatyarthikāmapi || 11 ||
tripuraghnō:’pyadō nāmasahasraṁ paṭhati priyē |
tadājñayāpyahamapi kīrtayāmi dinēdinē | 12 ||
bhavatyapīdamasmattaḥ śikṣitvā tu paṭhiṣyati |
bhaviṣyati ca nirṇītaṁ caturvargasya bhājanam || 13 ||
manō:’nyatō nirākr̥tya sāvadhānā niśāmaya |
nāmnāṁ kāmakalākālyāḥ sahasraṁ muktidāyakam || 14 ||
asya śrīkāmakalākālī sahasranāmastōtrasya śrītripuraghna r̥ṣiḥ anuṣṭup chandaḥ trijaganmayarūpiṇī bhagavatī śrīkāmakalākālī dēvatā klīṁ bījaṁ sphrōṁ śaktiḥ hūṁ kīlakaṁ kṣrauṁ tattvaṁ śrīkāmakalākālī sahasranāmastōtra pāṭhē viniyōgaḥ |
ōṁ klīṁ kāmakalākālī kālarātriḥ kapālinī |
kātyāyanī ca kalyāṇī kālākārā karālinī || 15 ||
ugramūrtirmahābhīmā ghōrarāvā bhayaṅkarā |
bhūtidā bhayahantrī ca bhavabandhavimōcinī || 16 ||
bhavyā bhavānī bhōgāḍhyā bhujaṅgapatibhūṣaṇā |
mahāmāyā jagaddhātrī pāvanī paramēśvarī || 17 ||
yōgamātā yōgagamyā yōginī yōgipūjitā |
gaurī durgā kālikā ca mahākalpāntanartakī || 18 ||
avyayā jagadādiśca vidhātrī kālamardinī |
nityā varēṇyā vimalā dēvārādhyāmitaprabhā || 19 ||
bhāruṇḍā kōṭarī śuddhā cañcalā cāruhāsinī |
agrāhyātīndriyā:’gōtrā carcarōrdhvaśirōruhā || 20 ||
kāmukī kamanīyā ca śrīkaṇṭhamahiṣī śivā |
manōharā mānanīyā matidā maṇibhūṣaṇā || 21 ||
śmaśānanilayā raudrā muktakēśyaṭ-ṭahāsinī |
cāmuṇḍā caṇḍikā caṇḍī cārvaṅgī caritōjjvalā || 22 ||
ghōrānanā dhūmraśikhā kampanā kampitānanā |
vēpamānatanurbhīdā nirbhayā bāhuśālinī || 23 ||
ulmukākṣī sarpakarṇī viśōkā girinandinī |
jyōtsnāmukhī hāsyaparā liṅgā liṅgadharā satī || 24 ||
avikārā mahācitrā candravaktrā manōjavā |
adarśanā pāpaharā śyāmalā muṇḍamēkhalā || 25 ||
muṇḍāvataṁsinī nīlā prapannānandadāyinī |
laghustanī lambakucā ghūrṇamānā harāṅganā || 26 ||
viśvāvāsā śāntikarī dīrghakēśyarikhaṇḍinī |
rucirā sundarī kamrā madōnmattā madōtkaṭā || 27 ||
ayōmukhī vahnimukhī krōdhanā:’bhayadēśvarī |
kuḍambikā sāhasinī khaḍgakī raktalēhinī || 28 ||
vidāriṇī pānaratā rudrāṇī muṇḍamālinī |
anādinidhanā dēvī durnirīkṣyā digambarā || 29 ||
vidyujjihvā mahādaṁṣṭrā vajratīkṣṇā mahāsvanā |
udayārkasamānākṣī vindhyaśailasamākr̥tiḥ || 30 ||
nīlōtpaladalaśyāmā nāgēndrāṣṭakabhūṣitā |
agnijvālakr̥tāvāsā phētkāriṇyahikuṇḍalā || 31 ||
pāpaghnī pālinī padmā pūṇyā puṇyapradā parā |
kalpāntāmbhōdanirghōṣā sahasrārkasamaprabhā || 32 ||
sahasraprētarāṭ krōdhā sahasrēśaparākramā |
sahasradhanadaiśvaryā sahasrāndhrikarāmbikā || 33 ||
sahasrakāladuṣprēkṣyā sahasrēndriyasañcayā |
sahasrabhūmisadanā sahasrākāśavigrahā || 34 ||
sahasracandrapratimā sahasragrahacāriṇī |
sahasrarudratējaskā sahasrabrahmasr̥ṣṭikr̥t || 35 ||
sahasravāyuvēgā ca sahasraphaṇakuṇḍalā |
sahasrayantramathinī sahasrōdadhisusthirā || 36 ||
sahasrabuddhakaruṇā mahābhāgā tapasvinī |
trailōkyamōhinī sarvabhūtadēvavaśaṅkarī || 37 ||
susnigdhahr̥dayā ghaṇṭākarṇā ca vyōmacāriṇī |
śaṅkhinī citriṇīśānī kālasaṅkarṣiṇī jayā || 38 ||
aparājitā ca vijayā kamalā kamalāpradā |
janayitrī jagadyōnirhēturūpā cidātmikā || 39 ||
apramēyā durādharṣā dhyēyā svacchandacāriṇī |
śātōdarī śāmbhavinī pūjyā mānōnnatā:’malā || 40 ||
ōṅkārarūpiṇī tāmrā bālārkasamatārakā |
calajjihvā ca bhīmākṣī mahābhairavanādinī || 41 ||
sāttvikī rājasī caiva tāmasī ghargharā:’calā |
māhēśvarī tathā brāhmī kaumārī māninīśvarā || 42 ||
sauparṇī vāyavī caindrī sāvitrī nairr̥tī kalā |
vāruṇī śivadūtī ca saurī saumyā prabhāvatī || 43 ||
vārāhī nārasiṁhī ca vaiṣṇavī lalitā svarā |
maitryāryamṇī ca pauṣṇī ca tvāṣṭrō vāsavyumāratiḥ || 44 ||
rākṣasī pāvanī raudrī dāsrī rōdasyudumbarī |
subhagā durbhagā dīnā cañcurīkā yaśasvinī || 45 ||
mahānandā bhagānandā picchilā bhagamālinī |
aruṇā rēvatī raktā śakunī śyēnatuṇḍikā || 46 ||
surabhī nandinī bhadrā balā cātibalāmalā |
ulūpī lambikā khēṭā lēlihānāntramālinī || 47 ||
vaināyikī ca vētālī trijaṭā bhr̥kuṭī satī |
kumārī yuvatī prauḍhā vidagdhā ghasmarā tathā || 48 ||
jaratī rōcanā bhīmā dōlamālā piciṇḍilā |
alambākṣī kumbhakarṇī kālakarṇī mahāsurī || 49 ||
ghaṇṭāravātha gōkarṇī kākajaṅghā ca mūṣikā |
mahāhanurmahāgrīvā lōhitā lōhitāśanī || 50 ||
kīrtiḥ sarasvatī lakṣmīḥ śraddhā buddhiḥ kriyā sthitiḥ |
cētanā viṣṇumāyā ca guṇātītā nirañjanā || 51 ||
nidrā tandrā smitā chāyā jr̥mbhā kṣudaśanāyitā |
tr̥ṣṇā kṣudhā pipāsā ca lālasā kṣāntirēva ca || 52 ||
vidyā prajñā smr̥tiḥ kāntiricchā mēdhā prabhā citiḥ |
dharitrī dharaṇī dhanyā dhōraṇī dharmasantatiḥ || 53 ||
hālāpriyā hāraratirhāriṇī hariṇēkṣaṇā |
caṇḍayōgēśvarī siddhikarālī pariḍāmarī || 54 ||
jagadānyā janānandā nityānandamayī sthirā |
hiraṇyagarbhā kuṇḍalinī jñānaṁ dhairyaṁ ca khēcarī || 55 ||
nagātmajā nāgahārā jaṭābhārā pratardinī |
khaḍginī śūlinī cakravatī bāṇavatī kṣitiḥ || 56 ||
ghr̥ṇidhartrī nālikā ca kartrī matyakṣamālinī |
pāśinī parśuhastā ca nāgahastā dhanurdharā || 57 ||
mahāmudgarahastā ca śivāpōtadharāpi ca |
nārakharpariṇī lambatkacamuṇḍapradhāriṇī || 58 ||
padmāvatyannapūrṇā ca mahālakṣmīḥ sarasvatī |
durgā ca vijayā ghōrā tathā mahiṣamardinī || 59 ||
dhanalakṣmī jayadāścā:’śvārūḍhā jayabhairavī |
śūlinī rājamātaṅgī rājarājēśvarī tathā || 60 ||
tripuṭōcchiṣṭacāṇḍālī aghōrā tvaritāpi ca |
rājyalakṣmīrjayamahācaṇḍayōgēśvarī tathā || 61 ||
guhyā mahābhairavī ca viśvalakṣmīrarundhatī |
yantrapramathinī caṇḍayōgēśvaryapyalambuṣā || 62 ||
kirātī ca mahācaṇḍabhairavī kalpavallarī |
trailōkyavijayā sampatpradā manthānabhairavī || 63 ||
mahāmantrēśvarī vajraprastāriṇyaṅgacarpaṭā |
jayalakṣmīścaṇḍarūpā jalēśī kāmadāyinī || 64 ||
svarṇakūṭēśvarī ruṇḍā marmarī buddhivardhinī |
vārtālī caṇḍavārtālī jayavārtālikā tathā || 65 ||
ugracaṇḍā śmaśānōgrā caṇḍā vai rudracaṇḍikā |
aticaṇḍā caṇḍavatī pracaṇḍā caṇḍanāyikā || 66 ||
caitanyabhairavī kr̥ṣṇā maṇḍalī tumburēśvarī |
vāgvādinī muṇḍamadhumatyanarghyā piśācinī || 67 ||
mañjīrā rōhiṇī kulyā tuṅgā pūrṇēśvarī varā |
viśālā raktacāmuṇḍā aghōrā caṇḍavāruṇī || 68 ||
dhanadā tripurā vāgīśvarī ca jayamaṅgalā |
daigambarī kubjikā ca kuḍukkā kālabhairavī || 69 ||
kukkuṭī saṅkaṭā vīrā karpaṭā bhramarāmbikā |
mahārṇavēśvarī bhōgavatī laṅkēśvarī tathā || 70 ||
pulindī śavarī mlēcchī piṅgalā śavarēśvarī |
mōhinī siddhilakṣmīśca bālā tripurasundarī || 71 ||
ugratārā caikajaṭā mahānīlasarasvatī |
trikaṇṭakī chinnamastā mahiṣaghnī jayāvahā || 72 ||
harasiddhānaṅgamālā phētkārī lavaṇēśvarī |
caṇḍēśvarī nākulī ca hayagrīvēśvarī tathā || 73 ||
kālindī vajravārāhī mahānīlapatākikā |
haṁsēśvarī mōkṣalakṣmīrbhūtinī jātarētasā || 74 ||
śātakarṇā mahānīlā vāmā guhyēśvarī bhramiḥ |
ēkānaṁśā:’bhayā tārkṣī bābhravī ḍāmarī tathā || 75 ||
kōraṅgī carcikā vinnā saṁśikā brahmavādinī |
trikālavēdinī nīlalōhitā raktadantikā || 76 ||
kṣēmaṅkarī viśvarūpā kāmākhyā kulakuṭ-ṭanī |
kāmāṅkuśā vēśinī ca māyūrī ca kulēśvarī || 77 ||
ibhākṣī ghōṇakī śārṅgī bhīmā dēvī varapradā |
dhūmāvatī mahāmārī maṅgalā hāṭakēśvarī || 78 ||
kirātī śaktisauparṇī bāndhavī caṇḍakhēcarī |
nistandrā bhavabhūtiśca jvālāghaṇṭāgnimardinī || 79 ||
suraṅgā kaulinī ramyā naṭī nārāyaṇī dhr̥tiḥ |
anantā puñjikā jihmā dharmādharmapravartikā || 80 ||
bandinī bandanīyā ca bēlā:’haskariṇī sudhā |
araṇī mādhavī gōtrā patākā vāṅmayī śrutiḥ || 81 ||
gūḍhā trigūḍhā vispaṣṭā mr̥gāṅkā ca nirindriyā |
mēnānandakarī vōdhrī trinētrā vēdavāhanā || 82 ||
kalasvanā tāriṇī ca satyāsatyapriyā:’jaḍā |
ēkavaktrā mahāvaktrā bahuvaktrā ghanānanā || 83 ||
indirā kāśyapī jyōtsnā śavārūḍhā tanūdarī |
mahāśaṅkhadharā nāgōpavītinyakṣatāśayā || 84 ||
nirindhanā dharādhārā vyādhighnī kalpakāriṇī |
viśvēśvarī viśvadhātrī viśvēśī viśvavanditā || 85 ||
viśvā viśvātmikā viśvavyāpikā viśvatāriṇī |
viśvasaṁhāriṇī viśvahastā viśvōpakārikā || 86 ||
viśvamātā viśvagatā viśvātītā virōdhitā |
trailōkyatrāṇakartrī ca kūṭākārā kaṭaṅkaṭā || 87 ||
kṣāmōdarī ca kṣētrajñā kṣayahīnā kṣayajjitā | [kṣaravarjitā]
kṣapā kṣōbhakarī kṣēmyā:’kṣōbhyā kṣēmadughā kṣiyā || 88 ||
sukhadā sumukhī saumyā svaṅgā suraparā sudhīḥ |
sarvāntaryāminī sarvā sarvārādhyā samāhitā || 89 ||
tapinī tāpinī tīvrā tapanīyā tu nābhigā |
haimī haimavatī r̥ddhirvr̥ddhirjñānapradā narā || 90 ||
mahājaṭā mahāpādā mahāhastā mahāhanuḥ |
mahābalā mahārōṣā mahādhairyā mahāghr̥ṇā || 91 ||
mahākṣamā puṇyapāpadhvajinī ghurghurāravā |
ḍākinī śākinī ramyā śaktiḥ śaktisvarūpiṇī || 92 ||
tamisrā gandharā śāntā dāntā kṣāntā jitēndriyā |
mahōdayā jñāninīcchā virāgā sukhitākr̥tiḥ || 93 ||
vāsanā vāsanāhīnā nivr̥ttirnirvr̥tiḥ kr̥tiḥ |
acalā hēturunmuktā jayinī saṁsmr̥tiḥ cyutā || 94 ||
kapardinī mukuṭinī mattā prakr̥tirūrjitā |
sadasatsākṣiṇī sphītā muditā karuṇāmayī || 95 ||
pūrvōttarā paścimā ca dakṣiṇāvidigudgatā |
ātmārāmā śivārāmā ramaṇī śaṅkarapriyā || 96 ||
varēṇyā varadā vēṇī stambhinyākarṣiṇī tathā |
uccāṭanī māraṇī ca dvēṣiṇī vaśinī mahī || 97 ||
bhramaṇī bhāratī bhāmā viśōkā śōkahāriṇī |
sinīvālī kuhū rākānumati padminītihr̥t || 98 ||
sāvitrī vēdajananī gāyatryāhutisādhikā |
caṇḍāṭ-ṭahāsā taruṇī bhūrbhuvaḥsvaḥkalēvarā || 99 ||
atanuratanuprāṇadātrī mātaṅgagāminī |
nigamābdhimaṇiḥ pr̥thvī janmamr̥tyujarauṣadhī || 100 ||
pratāriṇī kalālāpā vēdyā chēdyā vasundharā |
prakṣunnā vāsitā kāmadhēnurvāñchitadāyinī || 101 ||
saudāminī mēghamālā śarvarī sarvagōcarā |
ḍamarurḍamarukā ca niḥsvarā parinādinī || 102 ||
āhatātmā hatā cāpi nādātītā vilēśayā |
parā:’pārā ca paśyantī madhyamā vaikharī tathā || 103 ||
prathamā ca jaghanyā ca madhyasthāntavikāśinī |
pr̥ṣṭhasthā ca puraḥsthā ca pārśvasthōrdhvatalasthitā || 104 ||
nēdiṣṭhā ca daviṣṭhā ca barhiṣṭhā ca guhāśayā |
aprāpyā br̥ṁhitā pūrṇā puṇyairvēdyā hyanāmayā || 105 ||
sudarśanā ca triśikhā br̥hatī santatirvibhā |
phētkāriṇī dīrghasrukkā bhāvanā bhavavallabhā || 106 ||
bhāgīrathī jāhnavī ca kāvērī yamunāhvayā |
siprā gōdāvarī vēllā vipāśā narmadā dhunī || 107 ||
trētā svāhā sāmidhēnī sruksruvā ca dhruvāvasuḥ |
garvitā māninī mēnā nanditā nandanandinī || 108 ||
nārāyaṇī nārakaghnī rucirā raṇaśālinī |
ādhāraṇādhāratamā dharmādhvanyā dhanapradā || 109 ||
abhijñā paṇḍitā mūkā bāliśā vāgavādinī |
brahmavallī muktivallī siddhivallī vipahnavī || 110 ||
āhlādinī jitāmitrā sākṣiṇī punarākr̥tiḥ |
kirmarī sarvatōbhadrā svarvēdī muktipaddhatiḥ || 111 ||
suṣamā candrikā vanyā kaumudī kumudākarā |
trisandhyāmnāyasētuśca carcā:’rchāpārinaiṣṭhikī || 112 ||
kalā kāṣṭhā tithistārā saṅkrātirviṣuvattathā |
mañjunādā mahāvalgu bhagnabhērīsvanā:’raṭā || 113 ||
cintā suptiḥ suṣuptiśca turīyā tattvadhāraṇā |
mr̥tyuñjayā mr̥tyuharī mr̥tyumr̥tyuvidhāyinī || 114 ||
haṁsī paramahaṁsī ca bindunādāntavāsinī |
vaihāyasī traidaśī ca bhaimī vāsātanī tathā || 115 ||
dīkṣā śikṣā anūḍhā ca kaṅkālī taijasī tathā |
surī daityā dānavī ca narī nāthā surītvarī || 116 ||
mādhvā svanā kharā rēkhā niṣkalā nirmamā mr̥tiḥ |
mahatī vipulā svalpā krūrā krūrāśayāpi ca || 117 ||
unmāthinī dhr̥timatī vāmanī kalpacāriṇī |
vāḍavī vaḍavāśvōḍhā kōlā pitr̥vanālayā || 118 ||
prasāriṇī viśārā ca darpitā darpaṇapriyā |
uttānādhōmukhī suptā vañcanyākuñcanī truṭiḥ || 119 ||
krādinī yātanādātrī durgā durgatināśinī |
dharādharasutā dhīrā dharādharakr̥tālayā || 120 ||
sucaritrī tathātrī ca pūtanā prētamālinī |
rambhōrvaśī mēnakā ca kalihr̥tkālakr̥tkaśā || 121 ||
harīṣṭadēvī hērambamātā haryakṣavāhanā |
śikhaṇḍinī kōṇḍapinī vētuṇḍī mantramayyapi || 122 ||
vajrēśvarī lōhadaṇḍā durvijñēyā durāsadā |
jālinī jālapā yājyā bhaginī bhagavatyapi || 123 ||
bhaujaṅgī turvarā babhru mahanīyā ca mānavī |
śrīmatī śrīkarī gārdhrī sadānandā gaṇēśvarī || 124 ||
asandigdhā śāśvatā ca siddhā siddhēśvarīḍitā |
jyēṣṭhā śrēṣṭhā variṣṭhā ca kauśāmbī bhaktavatsalā || 125 ||
indranīlanibhā nētrī nāyikā ca trilōcanā |
bārhaspatyā bhārgavī ca ātrēyāṅgirasī tathā || 126 ||
dhuryādhihartrī dhāritrī vikaṭā janmamōcinī |
āpaduttāriṇī dr̥ptā pramitā mitivarjitā || 127 ||
citrarēkhā cidākārā cañcalākṣī calatpadā |
valāhakī piṅgasaṭā mūlabhūtā vanēcarī || 128 ||
khagī karandhamā dhmākṣī saṁhitā kērarīndhanā |
apunarbhavinī vāntariṇī ca yamagañjinī || 129 ||
varṇātītāśramātītā mr̥ḍānī mr̥ḍavallabhā |
dayākarī damaparā dambhahīnā dr̥tipriyā || 130 ||
nirvāṇadā ca nirbandhā bhāvābhāvavidhāyinī |
naiḥśrēyasī nirvikalpā nirbījā sarvabījikā || 131 ||
anādyantā bhēdahīnā bandhōnmūlinyabādhitā |
nirābhāsā manōgamyā sāyujyāmr̥tadāyinī || 132 ||
itīdaṁ nāmasāhasraṁ nāmakōṭiśatādhikam |
dēvyāḥ kāmakalākālyā mayā tē pratipāditam || 133 ||
nānēna sadr̥śaṁ stōtraṁ triṣu lōkēṣu vidyatē |
yadyapyamuṣya mahimā varṇituṁ naiva śakyatē || 134 ||
prarōcanātayā kaścittathāpi vinigadyatē |
pratyahaṁ ya idaṁ dēvi kīrtayēdvā śr̥ṇōti vā || 135 ||
guṇādhikyamr̥tē kō:’pi dōṣō naivōpajāyatē |
aśubhāni kṣayaṁ yānti jāyantē maṅgalānyathā || 136 ||
pāratrikāmuṣmikau dvau lōkau tēna prasādhitau |
brāhmaṇō jāyatē vāgmī vēdavēdāṅgapāragaḥ || 137 ||
khyātaḥ sarvāsu vidyāsu dhanavān kavipaṇḍitaḥ |
yuddhē jayī kṣatriyaḥ syāddātā bhōktā ripuñjayaḥ || 138 ||
āhartā cāśvamēdhasya bhājanaṁ paramāyuṣām |
samr̥ddhō dhana dhānyēna vaiśyō bhavati tatkṣaṇāt || 139 ||
nānāvidhapaśūnāṁ hi samr̥ddhyā sa samr̥ddhatē |
śūdraḥ samastakalyāṇamāpnōti śrutikīrtanāt || 140 ||
bhuṅktē sukhāni suciraṁ rōgaśōkau parityajan |
ēvaṁ nāryapi saubhāgyaṁ bhartr̥hārdaṁ sutānapi || 141 ||
prāpnōti śravaṇādasya kīrtanādapi pārvati |
svasvābhīṣṭamathānyē:’pi labhantē:’sya prasādataḥ || 142 ||
āpnōti dhārmikō dharmānarthānāpnōti durgataḥ |
mōkṣārthinastathā mōkṣaṁ kāmukāḥ kāminīṁ varām || 143 ||
yuddhē jayaṁ nr̥pāḥ kṣīṇāḥ kumāryaḥ satpatiṁ tathā |
ārōgyaṁ rōgiṇaścāpi tathā vaṁśārthinaḥ sutān || 144 ||
jayaṁ vivādē kalikr̥t siddhīḥ siddhīcchuruttamāḥ |
viyuktā bandhubhiḥ saṅgaṁ gatāyuścāyuṣāñcayam || 145 ||
sadā ya ētatpaṭhati niśīthē bhaktibhāvitaḥ |
tasyāsādhyamathāprāpyaṁ trailōkyē naiva vidyatē || 146 ||
kīrtiṁ bhōgān striyaḥ putrān dhanaṁ dhānyaṁ hayān gajān |
jñātiśraiṣṭhyaṁ paśūn bhūmiṁ rājavaśyaṁ ca mānyatām || 147 ||
labhatē prēyasi kṣudrajātirapyasya kīrtanāt |
nāsya bhītirna daurbhāgyaṁ nālpāyuṣyaṁ na rōgitā || 148 ||
na prētabhūtābhibhavō na dōṣō grahajastathā |
jāyatē patitō naiva kvacidapyēṣa saṅkaṭē || 149 ||
yadīcchasi paraṁ śrēyastartuṁ saṅkaṭamēva ca |
paṭhānvahamidaṁ stōtraṁ satyaṁ satyaṁ surēśvari || 150 ||
na sāsti bhūtalē siddhiḥ kīrtanādyā na jāyatē |
śr̥ṇu cānyadvarārōhē kīrtyamānaṁ vacō mama || 151 ||
mahābhūtāni pañcāpi khānyēkādaśa yāni ca |
tanmātrāṇi ca jīvātmā paramātmā tathaiva ca || 152 ||
saptārṇavāḥ saptalōkā bhuvanāni caturdaśa |
nakṣatrāṇi diśaḥ sarvāḥ grahāḥ pātālasaptakam || 153 ||
saptadvīpavatī pr̥thvī jaṅgamājaṅgamaṁ jagat |
carācaraṁ tribhuvanaṁ vidyāścāpi caturdaśa || 154 ||
sāṅkhyaṁ yōgastathā jñānaṁ cētanā karmavāsanā |
bhagavatyāṁ sthitaṁ sarvaṁ sūkṣmarūpēṇa bījavat || 155 ||
sā cāsmin nāmasāhasrē stōtrē tiṣṭhati baddhavat |
paṭhanīyaṁ viditvaivaṁ stōtramētat sudurlabham || 156 ||
dēvīṁ kāmakalākālīṁ bhajantaḥ siddhidāyinīm |
stōtraṁ cādaḥ paṭhantō hi sādhayantīpsitān svakān || 157 ||
iti śrīmahākālasaṁhitāyāṁ kāmakalākhaṇḍē dvādaśapaṭalē śrī kāmakalākālī sahasranāma stōtram ||
See more śrī kālikā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.