Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prāgdēhasthōya dāhaṁ tava caraṇa yugānnāśritō nārcitō:’haṁ
tēnādyā kīrtivargērjaṭharajadahanairbāddhyamānō baliṣṭhaiḥ |
kṣiptvā janmāntarānnaḥ punarihabhavitā kvāśrayaḥ kvāpi sēvā
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 1 ||
bālyēvālābhilāyairjaḍita jaḍamatirbālalīlā prasaktō
na tvāṁ jānāmi mātaḥ kalikaluṣaharā bhōgamōkṣa pradātrīm |
nācārō naiva pūjā na ca yajana kathā na smr̥tirnaiva sēvā
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 2 ||
prāptō:’haṁ yauvanaṁ cēdviṣadhara sadr̥śairindriyairdr̥ṣṭa gātrō
naṣṭa prajñaḥ parastrī paradhana haraṇē sarvadā sābhilāṣaḥ |
tvatpādāmbhōjayugmaṁ kṣaṇamapi manasā na smr̥tō:’haṁ kadāpi
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 3 ||
prauḍhō bhikṣābhilāṣī suta duhitr̥ kalatrārthamannādi cēṣṭa
kva prāpsyē kutrayāmī tvanudinamaniśaṁ cintayāmagna dēhaḥ |
nōtēdhyānanta cāsthā na ca bhajana vidhinnāma saṅkīrtanaṁ vā
kṣantavyōmē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 4 ||
vr̥ddhatvē buddhihīnaḥ kr̥śa vivaśatanuḥ śvāsakāsātisāraiḥ
karṇanihō:’kṣihīnaḥ pragalita daśanaḥ kṣutpipāsābhibhūtaḥ |
paścāttāpēnadagdhō maraṇamanudinaṁ dhyēya mātrannacānyat
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 5 ||
kr̥tvāsnānaṁ dinādau kvacidapi salilaṁ nōkr̥taṁ naiva puṣpaṁ
tē naivēdyādikaṁ ca kvacidapi na kr̥taṁ nāpibhāvō na bhaktiḥ |
na nyāsō naiva pūjāṁ na ca guṇa kathanaṁ nāpi cārcākr̥tā tē
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 6 ||
jānāmi tvāṁ na cāhaṁ bhavabhayaharaṇīṁ sarvasiddhipradātrīṁ
nityānandōdayāḍhyāṁ tritaya guṇamayī nityaśuddhōdayāḍhyām |
mithyākarmābhilāṣairanudinamabhitaḥ pīḍitō duḥkha saṅghaiḥ
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 7 ||
kālābhrāṁ śyāmālāṅgīṁ vigalita cikurā khaḍgamuṇḍābhirāmāṁ
trāsa trāṇēṣṭadātrīṁ kuṇapagaṇaśirō mālinīṁ dīrghanētrām |
saṁsārasyaikasārāṁ bhavajana na harāmbhāvitōbhāvanābhiḥ
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 8 ||
brahmā viṣṇustathēśaḥ pariṇamati sadā tvatpadāmbhōja yuktaṁ
bhāgyābhāvānna cāhaṁ bhavajanani bhavatpādayugmaṁ bhajāmi |
nityaṁ lōbha pralōbhaiḥ kr̥taviśamatiḥ kāmukastvāṁ prayāṣē
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 9 ||
rāgadvēṣaiḥ pramattaḥ kaluṣayutatanuḥ kāmanābhōgalubdhaḥ
kāryākāryā vicārī kulamati rahitaḥ kaulasaṅghairvihīnaḥ |
kva dhyānam tē kva cārcā kva manujapanannaiva kiñcit kr̥tō:’haṁ
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 10 ||
rōgī duḥkhī daridraḥ paravaśakr̥paṇaḥ pāṁśulaḥ pāpa cētā
nidrālasya prasaktāḥ sujaṭharabharaṇē vyākulaḥ kalpitātmā |
kiṁ tē pūjā vidhānaṁ tvayi kvacanumatiḥ kvānurāgaḥ kvacāsthā
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 11 ||
mithyā vyāmōha rāgaiḥ parivr̥tamanasaḥ klēśasaṅghānvitasya
kṣunnidraughānvitasya smaraṇa virahiṇaḥ pāpakarma pravr̥ttēḥ |
dāridryasya kva dharmaḥ kva ca jananiruciḥ kva sthitiḥ sādhusaṅghaiḥ
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 12 ||
mātastātasyadēhājjanani jaṭharagaḥ saṁsthitastvadvaśēhan
tvaṁ hartā kārayitrī karaṇa guṇamayī karmahētu svarūpā |
tvaṁ buddhiścitta saṁsthāpyahamatibhavatī sarvamētat kṣamasva
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 13 ||
tvaṁ bhūmistvaṁ jalaṁ ca tvamasi hutavahastvaṁ jagadvāyurūpā
tvaṁ cākāśaṁ manaśca prakr̥tirasi mahatpūrvikā pūrvapūrvā |
ātmā tvaṁ cā:’si mātaḥ paramasi bhavatī tvatparannaiva kiñcit
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 14 ||
tvaṁ kālī tvaṁ ca tārā tvamasi girisutā sundarī bhairavī tvaṁ
tvaṁ durgā chinnamastā tvamasi ca bhuvanā tvaṁ hi lakṣmīḥ śivā tvam |
dhūmā mātaṅginī tvaṁ tvamasi ca bagalā maṅgalādistavākhyā
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 15 ||
stōtrēṇānēna dēvīṁ pariṇamati janō yaḥ sadābhaktiyuktō
duṣkr̥tyādurga saṅghaṁ paritarati śataṁ vighnatāṁ nāśamēti |
nādhirvyādhi kadācidbhavati yadi punaḥ sarvadā sā:’parādhaḥ
sarvaṁ tat kāmarūpē tribhuvanajanani kṣāmayē putra buddhyā || 16 ||
jñātā vaktā kavīśō bhavati dhanapatirdānaśīlō dayātmā
niṣpāpī niṣkalaṅkī kulapati kuśalaḥ satyavāgdhārmikaśca |
nityānandō dayāḍhyaḥ paśugaṇavimukhaḥ satpathā cāruśīlaḥ
saṁsārābdhiṁ sukēna pratarati girijā pādayugmāvalambāt || 17 ||
iti śrī kālī aparādhakṣamāpaṇa stōtram ||
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.