Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvēṅkaṭācalavibhōparāvatāra
gōvindarāja gurugōpakulāvatāra |
śrīpūradhīśvara jayādima dēvadēva
nātha prasīda nata kalpatarō namastē || 1 ||
līlāvibhūtijanatāparirakṣaṇārthaṁ
divyaprabōdhaśukayōgisamaprabhāva |
svāmin bhavatpadasarōruhasātkr̥taṁ taṁ
yōgīśvaraṁ śaṭharipuṁ kr̥payā pradēhi || 2 ||
śrībhūmināyakadayākaradivyamūrtē
dēvādhidēvajagadēka śaraṇya viṣṇō |
gōpāṅganākucasarōruhabhr̥ṅgarāja
gōvindarāja vijayī bhava kōmalāṅga || 3 ||
dēvādhidēva phaṇirāja vihaṅgarāja
rājatkirīṭa maṇirājivirājitāṅghrē |
rājādhirāja yadurājakulādhirāja
gōvindarāja vijayī bhava gōpacandra || 4 ||
kāsārayōgi paramādbhuta bhaktibaddha
vāṅmālyabhūṣi tamahōtpalaramyapāda |
gōpādhinātha vasudēvakumāra kr̥ṣṇa
gōvindarāja vijayī bhava gōkulēndra || 5 ||
śrībhūtayōgi parikalpita divyamāna
jñānapradīpaparidr̥ṣṭa guṇāmr̥tābdhē |
gōgōpajālaparirakṣaṇabaddhadīkṣa
gōvindarāja vijayī bhava gōpavandya || 6 ||
mānyānubhāva mahadāhvayayōgidr̥ṣṭa
śrīśaṅkhacakra kamalāsahitāmalāṅga |
gōpījanapriyacaritravicitravēṣa
gōvindarāja vijayī bhava gōpanātha || 7 ||
śrīmatvadīyapadapaṅkaja bhaktiniṣṭha
śrībhaktisāra muniniścitamukhyatattva |
gōpījanārtihara gōpajanāntaraṅga
gōvindarāja vijayī bhava gōparatna || 8 ||
śrīmatparāṅkuśamunīndra sahasragāthā
saṁstūyamāna caraṇāmbuja sarvaśēṣin |
gōpālavamśatilakācyuta padmanābha
gōvindarāja vijayī bhava gōpavēṣa || 9 ||
śēṣācalē mahati pādapapakṣijanma
tvadbhaktitaḥ spr̥hayatākulaśēkharēṇa |
rājñā punaḥpunarupāsita pādapadma
gōvindarāja vijayī bhava gōrasajña || 10 ||
śrīviṣṇucittakr̥tamaṅgala divyasūktē
tanmānasāmburuhakalpita nityavāsa |
gōpālabālayuvatīviṭasārvabhauma
gōvindarāja vijayī bhava gōvr̥ṣēndra || 11 ||
śrīviṣṇucittakulanandanakalpavallī
gōpālakānta vinivēśitamālyalōla |
gōpāṅganākucakulācalamadhyasupta
gōvindarāja vijayī bhava gōdhanāḍhya || 12 ||
bhaktāṅghrirēṇumuninā paramaṁ tadīya
śēṣatva māśritavatā vimalēna nityaṁ |
prābōdhikastutikr̥tā hyavabōdhita
śrīgōvindarāja vijayī bhava gōpabandhō || 13 ||
śrīpāṇināmakamahāmuni gīyamāna
divyānubhāvadayamāna dr̥gañcalāḍhya |
sarvātmarakṣaṇavicakṣaṇa cakrapāṇē
gōvindarāja vijayī bhava gōpikēndra || 14 ||
bhaktōttamāya parakālamunīndranāmnē
viśrāṇitātula mahādhana mūlamantra |
pūrṇānukampapuruṣōttama puṣkarākṣa
gōvindarāja vijayī bhava gōsanātha || 15 ||
sattvōttarē caramaparvaṇi saktacittē
śāntē sadā madhurapūrvakavāṅmunīndrē |
nāthaprasannahr̥dayāmbujanandasūnō
gōvindarāja vijayī bhava kundadanta || 16 ||
bhaktaprapannakulanāyakabhāṣyakāra
saṅkalpakalpataru divyaphalāmalātman |
śrīśēṣaśailakaṭakāśrita śēṣaśāyin
gōvindarāja vijayī bhava viśvamūrtē || 17 ||
dēva prasīda karuṇākara bhaktavargē
sēnāpati praṇihitākhilalōkabhāra |
śrīvāsadivyanagarādhiparājarāja
gōvindarāja vijayī bhava vēdavēdya || 18 ||
śrīmacchaṭhāri karuṇāśritadēvagāna
pārajñanāthamunisannuta puṇyakīrtē |
gōbrāhmaṇapriyagurō śritapārijāta
gōvindarāja jagatāṁ kuru maṅgalāni || 19 ||
iti śrī gōvindarāja stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.