Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvēṅkaṭācalavibhōparāvatāra
gōvindarāja gurugōpakulāvatāra |
śrīpūradhīśvara jayādima dēvadēva
nātha prasīda nata kalpatarō namastē || 1 ||
līlāvibhūtijanatāparirakṣaṇārthaṁ
divyaprabōdhaśukayōgisamaprabhāva |
svāmin bhavatpadasarōruhasātkr̥taṁ taṁ
yōgīśvaraṁ śaṭharipuṁ kr̥payā pradēhi || 2 ||
śrībhūmināyakadayākaradivyamūrtē
dēvādhidēvajagadēka śaraṇya viṣṇō |
gōpāṅganākucasarōruhabhr̥ṅgarāja
gōvindarāja vijayī bhava kōmalāṅga || 3 ||
dēvādhidēva phaṇirāja vihaṅgarāja
rājatkirīṭa maṇirājivirājitāṅghrē |
rājādhirāja yadurājakulādhirāja
gōvindarāja vijayī bhava gōpacandra || 4 ||
kāsārayōgi paramādbhuta bhaktibaddha
vāṅmālyabhūṣi tamahōtpalaramyapāda |
gōpādhinātha vasudēvakumāra kr̥ṣṇa
gōvindarāja vijayī bhava gōkulēndra || 5 ||
śrībhūtayōgi parikalpita divyamāna
jñānapradīpaparidr̥ṣṭa guṇāmr̥tābdhē |
gōgōpajālaparirakṣaṇabaddhadīkṣa
gōvindarāja vijayī bhava gōpavandya || 6 ||
mānyānubhāva mahadāhvayayōgidr̥ṣṭa
śrīśaṅkhacakra kamalāsahitāmalāṅga |
gōpījanapriyacaritravicitravēṣa
gōvindarāja vijayī bhava gōpanātha || 7 ||
śrīmatvadīyapadapaṅkaja bhaktiniṣṭha
śrībhaktisāra muniniścitamukhyatattva |
gōpījanārtihara gōpajanāntaraṅga
gōvindarāja vijayī bhava gōparatna || 8 ||
śrīmatparāṅkuśamunīndra sahasragāthā
saṁstūyamāna caraṇāmbuja sarvaśēṣin |
gōpālavamśatilakācyuta padmanābha
gōvindarāja vijayī bhava gōpavēṣa || 9 ||
śēṣācalē mahati pādapapakṣijanma
tvadbhaktitaḥ spr̥hayatākulaśēkharēṇa |
rājñā punaḥpunarupāsita pādapadma
gōvindarāja vijayī bhava gōrasajña || 10 ||
śrīviṣṇucittakr̥tamaṅgala divyasūktē
tanmānasāmburuhakalpita nityavāsa |
gōpālabālayuvatīviṭasārvabhauma
gōvindarāja vijayī bhava gōvr̥ṣēndra || 11 ||
śrīviṣṇucittakulanandanakalpavallī
gōpālakānta vinivēśitamālyalōla |
gōpāṅganākucakulācalamadhyasupta
gōvindarāja vijayī bhava gōdhanāḍhya || 12 ||
bhaktāṅghrirēṇumuninā paramaṁ tadīya
śēṣatva māśritavatā vimalēna nityaṁ |
prābōdhikastutikr̥tā hyavabōdhita
śrīgōvindarāja vijayī bhava gōpabandhō || 13 ||
śrīpāṇināmakamahāmuni gīyamāna
divyānubhāvadayamāna dr̥gañcalāḍhya |
sarvātmarakṣaṇavicakṣaṇa cakrapāṇē
gōvindarāja vijayī bhava gōpikēndra || 14 ||
bhaktōttamāya parakālamunīndranāmnē
viśrāṇitātula mahādhana mūlamantra |
pūrṇānukampapuruṣōttama puṣkarākṣa
gōvindarāja vijayī bhava gōsanātha || 15 ||
sattvōttarē caramaparvaṇi saktacittē
śāntē sadā madhurapūrvakavāṅmunīndrē |
nāthaprasannahr̥dayāmbujanandasūnō
gōvindarāja vijayī bhava kundadanta || 16 ||
bhaktaprapannakulanāyakabhāṣyakāra
saṅkalpakalpataru divyaphalāmalātman |
śrīśēṣaśailakaṭakāśrita śēṣaśāyin
gōvindarāja vijayī bhava viśvamūrtē || 17 ||
dēva prasīda karuṇākara bhaktavargē
sēnāpati praṇihitākhilalōkabhāra |
śrīvāsadivyanagarādhiparājarāja
gōvindarāja vijayī bhava vēdavēdya || 18 ||
śrīmacchaṭhāri karuṇāśritadēvagāna
pārajñanāthamunisannuta puṇyakīrtē |
gōbrāhmaṇapriyagurō śritapārijāta
gōvindarāja jagatāṁ kuru maṅgalāni || 19 ||
iti śrī gōvindarāja stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.