Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
amandānandēnāmaravaragr̥hē vāsaniratāṁ
naraṁ gāyantaṁ yā bhuvi bhavabhayāttrāyata iha |
surēśaiḥ sampūjyāṁ munigaṇanutāṁ tāṁ sukhakarīṁ
namāmō gāyatrīṁ nikhilamanujāghaughaśamanīm || 1 ||
avāmā samyuktaṁ sakalamanujairjāpyamabhitī
hyapāyātpāyādbhūratha bhuvi bhuvaḥ svaḥ padamiti |
padaṁ tanmē pādāvavatu savituścaiva jaghanē
varēṇyaṁ śrōṇiṁ mē satatamavatānnābhimapi ca || 2 ||
padaṁ bhargō dēvasya mama hr̥dayaṁ dhīmahi tathā
galaṁ pāyānnityaṁ dhiya iha padaṁ caiva rasanām |
tathā nētrē yō:’vyādalakamavatānnaḥ padamiti
śirōdēśaṁ pāyānmama tu paritaścāntimapadam || 3 ||
ayē divyē dēvi tridaśanivahairvanditapadē
na śēkustvāṁ stōtuṁ bhagavati mahāntō:’pi munayaḥ |
kathaṅkāraṁ tarhistutitatiriyaṁ mē śubhatarā
tathā pūrṇā bhūyāt truṭipariyutā bhāvarahitā || 4 ||
bhajantaṁ nirvyājaṁ tava sukhadamantraṁ vijayinaṁ
janaṁ yāvajjīvaṁ japati janani tvaṁ sukhayasi |
na vā kāmaṁ kācit kaluṣakaṇikā:’pi spr̥śati taṁ
saṁsāraṁ saṁsāraṁ sarati sahasā tasya satatam || 5 ||
dadhānāṁ hyādhānaṁ sitakuvalayāsphālanarucāṁ
svayaṁ vibhrājantīṁ tribhuvanajanāhlādanakarīm |
alaṁ cālaṁ cālaṁ mama cakitacittaṁ sucapalaṁ
calaccandrāsyē tvadvadanarucamācāmaya ciram || 6 ||
lalāmē bhālē tē bahutara viśālē:’ti vimalē
kalā cañcaccāndrī ruciratilakāvēndukalayā |
nitāntaṁ gōmāyā niviḍa tamasō nāśa vyasanā
tamō mē gāḍhaṁ hi hr̥dayasadanasthaṁ glapayatu || 7 ||
ayē mātaḥ kiṁ tē caraṇa śaraṇaṁ saṁśrayavatāṁ
janānāmantasthō vr̥jina hutabhuk prajvalati yaḥ |
tadasyāśu samyak praśamanahitāyaiva vidhr̥taṁ
karē pātraṁ puṇyaṁ salilabharitaṁ kāṣṭharacitam || 8 ||
athāhōsvinmātaḥ saridadhipatēḥ sāramakhilaṁ
sudhārūpaṁ kūpaṁ laghutaramanūpaṁ kalayati |
svabhaktēbhyō nityaṁ vitarasi janōddhāriṇi śubhē
vihīnē dīnē:’smin mayyapi sakaruṇāṁ kuru kr̥pām || 9 ||
sadaiva tvatpāṇau vidhr̥tamaravindaṁ dyutikaraṁ
tvidaṁ darśaṁ darśaṁ raviśaśisamaṁ nētrayugalam |
vicintya svāṁ vr̥ttiṁ bhramaviṣamajālē:’sti patitaṁ
idaṁ manyē nō cēt kathamiti bhavēdardhavikacam || 10 ||
svayaṁ mātaḥ kiṁ vā tvamasi jalajānāmapi khani-
-ryatastē sarvāṅgaṁ kamalamayamēvāsti kimu nō |
tathā bhītyā tasmāccharaṇamupayātaḥ kamalarāṭ
prayuñjānō:’śrāntaṁ bhavati tadihaivāsanavidhau || 11 ||
divaukōbhirvandyē vikasita sarōjākṣi sukhadē
kr̥pādr̥ṣṭērvr̥ṣṭiḥ sunipatati yasyōpari tava |
tadīyāṁ vāñchāṁ hi drutamanu vidadhāsi saphalāṁ
atōmantōstantūn mama sapadi chitvā:’mba sukhaya || 12 ||
karē:’kṣāṇāṁ mālā pravilasati yā tē:’tivimalē
kimarthaṁ sā kān vā gaṇayasi janān bhakti niratān |
japantī kaṁ mantraṁ praśamayasi duḥkhaṁ janijuṣā
mayē kā vā vāñchā bhavati tava tvatra suvaradē || 13 ||
na manyē dhanyē:’haṁ tvavitathamidaṁ lōkagaditaṁ
mamātrōktirmatvā kamalapati phullaṁ tava karam |
vijr̥mbhā samyukta dyutimidamabhi kōkanadami-
-tyaraṁ jānānēyaṁ madhukaratati saṁvilasati || 14 ||
mahāmōhāmbhōdhau mama nipatitā jīvanatari-
-rnirālambā dōlā calati duravasthāmadhigatā |
jalāvarta vyālō grasitumabhitō vāñchati ca tāṁ
karālambaṁ datvā bhagavati drutaṁ tāraya śivē || 15 ||
dadhānāsitvaṁ yat svavapuṣi payōdhāra yugala-
-miti śrutvā lōkairmama manasi cintā samabhavat |
kathaṁ syāt sā tasmādalaka latikā mastaka bhuvi
śirōdyau hr̥dyēyaṁ jaladapaṭalī khēlati kila || 16 ||
tathā tatraivōpasthitamapi niśīthinyadhipatēḥ
prapaśyāmi śyāmē saha sahacaraistāraka gaṇaiḥ |
ahōrātra krīḍā paravaśamitāstē:’pi cakitā-
-ściraṁ cikrīḍantē tadapi mahadāścaryacaritam || 17 ||
yadāhustaṁ muktā paṭala jaṭitaṁ ratnamukuṭaṁ
na dhattē tēṣāṁ sā vacanaracanā sādhupadavīm |
niśaiṣā kēśāstu nahi vigata vēśā dhruvamiti
prasannā:’dhyāsannā vidhupariṣadēṣā vilasati || 18 ||
tribījē hē dēvi tripraṇavasahitē tryakṣarayutē
trimātrā rājantē bhuvanavibhavē hyōmitipadē |
trikālaṁ saṁsēvyē triguṇavati ca trisvaramayi
trilōkēśaiḥ pūjyē tribhuvanabhayāttrāhi satatam || 19 ||
na candrō naivēmē nabhasi vitatā tārakagaṇāḥ
tviṣāṁ rāśī ramyā tava caraṇayōrambunicayē |
patitvā kallōlaiḥ saha paricayādvistr̥timitā
prabhā saivā:’nantā gaganamukurē dīvyati sadā || 20 ||
tvamēva brahmāṇī tvamasi kamalā tvaṁ nagasutā
trisandhyaṁ sēvantē caraṇayugalaṁ yē tava janāḥ |
jagajjālē tēṣāṁ nipatita janānāmiha śubhē
samuddhārārthaṁ kiṁ matimati matistē na bhavati || 21 ||
anēkaiḥ pāpaughairlulita vapuṣaṁ śōka sahitaṁ
luṭhantaṁ dīnaṁ māṁ vimala padayō rēṇuṣu tava |
galadbāṣpaṁ śaśvad janani sahasāśvāsanavacō
bruvāṇōttiṣṭha tvaṁ amr̥takaṇikāṁ pāsyasi kadā || 22 ||
na vā mādr̥k pāpī na hi tava samā pāpaharaṇī
na durbuddhirmādr̥k na ca tava samā dhī vitariṇī |
na mādr̥g garviṣṭhō na hi tava samā garvaharaṇī
hr̥di smr̥tvā hyēvaṁ mayi kuru yathēcchā tava yathā || 23 ||
darīdharti svāntē:’kṣara vara caturviṁśatimitaṁ
tvadantarmantraṁ yattvayi nihita cētō hi manujaḥ |
samantādbhāsvantaṁ bhavati bhuvi sañjīvanavanaṁ
bhavāmbhōdhēḥ pāraṁ vrajati sa nitarāṁ sukhayutaḥ || 24 ||
bhagavati laharīyaṁ rudradēva praṇītā
tava caraṇasarōjē sthāpyatē bhaktibhāvaiḥ |
kumatitimirapaṅkasyāṅkamagnaṁ saśaṅkaṁ
ayi khalu kuru datvā vītaśaṅkaṁ svamaṅkam || 25 ||
iti śrī rudradēva viracita śrī gāyatrī laharī ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.