Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
munayaḥ ūcuḥ |
nikhilāgamatattvajña brahmadhyānaparāyaṇa |
vadāsmākaṁ muktyupāyaṁ sūta sarvōpakārakam || 1 ||
sarvadēvēṣu kō dēvaḥ sadyō mōkṣapradō bhavēt |
kō manurvā bhavēttasya sadyaḥ prītikarō dhruvam || 2 ||
sūta uvāca |
nigamāgamatattvajñō hyavadhūtaścidambaraḥ |
bhaktavātsalyapravaṇō datta ēva hi kēvalaḥ || 3 ||
sadā prasannavadanō bhaktacintaikatatparaḥ |
tasya nāmānyanantāni vartantē:’thāpyadaḥ param || 4 ||
dattasya nāmasāhasraṁ tasya prītivivardhanam |
yastvidaṁ paṭhatē nityaṁ dattātrēyaikamānasaḥ || 5 ||
mucyatē sarvapāpēbhyaḥ sa sadyō nātra saṁśayaḥ |
antē taddhāma samyāti punarāvr̥ttidurlabham || 6 ||
asya śrīmaddattātrēyasahasranāmastōtramantrasya avadhūta r̥ṣiḥ, anuṣṭup chandaḥ, digambarō dēvatā, ōṁ bījaṁ, hrīṁ śaktiḥ, krauṁ kīlakaṁ, śrīdattātrēyaprītyarthē japē viniyōgaḥ |
atha dhyānam |
digambaraṁ bhasmavilēpitāṅgaṁ
bōdhātmakaṁ muktikaraṁ prasannam |
nirmānasaṁ śyāmatanuṁ bhajē:’haṁ
dattātrēyaṁ brahmasamādhiyuktam ||
atha stōtram |
dattātrēyō mahāyōgī yōgēśaścāmaraprabhuḥ |
munirdigambarō bālō māyāmuktō madāpahaḥ || 1 ||
avadhūtō mahānāthaḥ śaṅkarō:’maravallabhaḥ |
mahādēvaścādidēvaḥ purāṇaprabhurīśvaraḥ || 2 ||
sattvakr̥tsattvabhr̥dbhāvaḥ sattvātmā sattvasāgaraḥ |
sattvavitsattvasākṣī ca sattvasādhyō:’marādhipaḥ || 3 ||
bhūtakr̥dbhūtabhr̥ccaiva bhūtātmā bhūtasambhavaḥ |
bhūtabhāvō bhavō bhūtavittathā bhūtakāraṇaḥ || 4 ||
bhūtasākṣī prabhūtiśca bhūtānāṁ paramā gatiḥ |
bhūtasaṅgavihīnātmā bhūtātmā bhūtaśaṅkaraḥ || 5 ||
bhūtanāthō mahānātha ādināthō mahēśvaraḥ |
sarvabhūtanivāsātmā bhūtasantāpanāśanaḥ || 6 ||
sarvātmā sarvabhr̥tsarvaḥ sarvajñaḥ sarvanirṇayaḥ |
sarvasākṣī br̥hadbhānuḥ sarvavit sarvamaṅgalaḥ || 7 ||
śāntaḥ satyaḥ samaḥ pūrṇō ēkākī kamalāpatiḥ |
rāmō rāmapriyaścaiva virāmō rāmakāraṇaḥ || 8 ||
śuddhātmā pāvanō:’nantaḥ pratītaḥ paramārthabhr̥t |
haṁsasākṣī vibhuścaiva prabhuḥ pralaya ityapi || 9 ||
siddhātmā paramātmā ca siddhānāṁ paramā gatiḥ |
siddhisiddhastathā sādhyaḥ sādhanō hyuttamastathā || 10 ||
sulakṣaṇaḥ sumēdhāvī vidyāvānvigatāntaraḥ |
vijvaraśca mahābāhurbahulānandavardhanaḥ || 11 ||
avyaktapuruṣaḥ prājñaḥ parajñaḥ paramārthadr̥k |
parāparavinirmuktō yuktastattvaprakāśavān || 12 ||
dayāvān bhagavān bhāvī bhāvātmā bhāvakāraṇaḥ |
bhavasantāpanāśaśca puṣpavān paṇḍitō budhaḥ || 13 ||
pratyakṣavasturviśvātmā pratyagbrahma sanātanaḥ |
pramāṇavigataścaiva pratyāhāraniyōjakaḥ || 14 ||
praṇavaḥ praṇavātītaḥ pramukhaḥ pralayātmakaḥ |
mr̥tyuñjayō viviktātmā śaṅkarātmā parō vapuḥ || 15 ||
paramastanuvijñēyaḥ paramātmani saṁsthitaḥ |
prabōdhakalanādhāraḥ prabhāvapravarōttamaḥ || 16 ||
cidambaraścidvilāsaścidākāśaściduttamaḥ |
cittacaitanyacittātmā dēvānāṁ paramā gatiḥ || 17 ||
acētyaścētanādhāraścētanācittavikramaḥ |
cittātmā cētanārūpō lasatpaṅkajalōcanaḥ || 18 ||
paraṁ brahma paraṁ jyōtiḥ paraṁ dhāma parantapaḥ |
paraṁ sūtraṁ paraṁ tantraṁ pavitraḥ paramōhavān || 19 ||
kṣētrajñaḥ kṣētragaḥ kṣētraḥ kṣētrādhāraḥ purañjanaḥ |
kṣētraśūnyō lōkasākṣī kṣētravān bahunāyakaḥ || 20 ||
yōgēndrō yōgapūjyaśca yōgya ātmavidāṁ śuciḥ |
yōgamāyādharaḥ sthāṇuracalaḥ kamalāpatiḥ || 21 ||
yōgēśō yōganirmātā yōgajñānaprakāśanaḥ |
yōgapālō lōkapālaḥ saṁsāratamanāśanaḥ || 22 ||
guhyō guhyatamō guptō muktō yuktaḥ sanātanaḥ |
gahanō gaganākārō gambhīrō gaṇanāyakaḥ || 23 ||
gōvindō gōpatirgōptā gōbhāgō bhāvasaṁsthitaḥ |
gōsākṣī gōtamāriśca gāndhārō gaganākr̥tiḥ || 24 ||
yōgayuktō bhōgayuktaḥ śaṅkāmuktasamādhimān |
sahajaḥ sakalēśānaḥ kārtavīryavarapradaḥ || 25 ||
sarajō virajō puṁsō pāvanaḥ pāpanāśanaḥ |
parāvaravinirmuktaḥ paraṁ-jyōtiḥ purātanaḥ || 26 ||
nānājyōtiranēkātmā svayaṁ-jyōtiḥ sadāśivaḥ |
divyajyōtirmayaścaiva satyavijñānabhāskaraḥ || 27 ||
nityaśuddhaḥ paraḥ pūrṇaḥ prakāśaḥ prakaṭōdbhavaḥ |
pramādavigataścaiva parēśaḥ paravikramaḥ || 28 ||
yōgī yōgō yōgapaśca yōgābhyāsaprakāśanaḥ |
yōktā mōktā vidhātā ca trātā pātā nirāyudhaḥ || 29 ||
nityamuktō nityayuktaḥ satyaḥ satyaparākramaḥ |
sattvaśuddhikaraḥ sattvastathā sattvabhr̥tāṁ gatiḥ || 30 ||
śrīdharaḥ śrīvapuḥ śrīmān śrīnivāsō:’marārcitaḥ |
śrīnidhiḥ śrīpatiḥ śrēṣṭhaḥ śrēyaskaścaramāśrayaḥ || 31 ||
tyāgī tyāgārthasampannastyāgātmā tyāgavigrahaḥ |
tyāgalakṣaṇasiddhātmā tyāgajñastyāgakāraṇaḥ || 32 ||
bhōgō bhōktā tathā bhōgyō bhōgasādhanakāraṇaḥ |
bhōgī bhōgārthasampannō bhōgajñānaprakāśanaḥ || 33 ||
kēvalaḥ kēśavaḥ kr̥ṣṇaḥ kaṁvāsāḥ kamalālayaḥ |
kamalāsanapūjyaśca harirajñānakhaṇḍanaḥ || 34 ||
mahātmā mahadādiśca mahēśōttamavanditaḥ |
manōbuddhivihīnātmā mānātmā mānavādhipaḥ || 35 ||
bhuvanēśō vibhūtiśca dhr̥tirmēdhā smr̥tirdayā |
duḥkhadāvānalō buddhaḥ prabuddhaḥ paramēśvaraḥ || 36 ||
kāmahā krōdhahā caiva dambhadarpamadāpahaḥ |
ajñānatimirāriśca bhavārirbhuvanēśvaraḥ || 37 ||
rūpakr̥drūpabhr̥drūpī rūpātmā rūpakāraṇaḥ |
rūpajñō rūpasākṣī ca nāmarūpō guṇāntakaḥ || 38 ||
apramēyaḥ pramēyaśca pramāṇaṁ praṇavāśrayaḥ |
pramāṇarahitō:’cintyaścētanāvigatō:’jaraḥ || 39 ||
akṣarō:’kṣaramuktaśca vijvarō jvaranāśanaḥ |
viśiṣṭō vittaśāstrī ca dr̥ṣṭō dr̥ṣṭāntavarjitaḥ || 40 ||
guṇēśō guṇakāyaśca guṇātmā guṇabhāvanaḥ |
anantaguṇasampannō guṇagarbhō guṇādhipaḥ || 41 ||
gaṇēśō guṇanāthaśca guṇātmā gaṇabhāvanaḥ |
gaṇabandhurvivēkātmā guṇayuktaḥ parākramī || 42 ||
atarkyaḥ kraturagniśca kr̥tajñaḥ saphalāśrayaḥ |
yajñaśca yajñaphaladō yajña ijyō:’marōttamaḥ || 43 ||
hiraṇyagarbhaḥ śrīgarbhaḥ khagarbhaḥ kuṇapēśvaraḥ |
māyāgarbhō lōkagarbhaḥ svayambhūrbhuvanāntakaḥ || 44 ||
niṣpāpō nibiḍō nandī bōdhī bōdhasamāśrayaḥ |
bōdhātmā bōdhanātmā ca bhēdavaitaṇḍakhaṇḍanaḥ || 45 ||
svābhāvyō bhāvanirmuktō vyaktō:’vyaktasamāśrayaḥ |
nityatr̥ptō nirābhāsō nirvāṇaḥ śaraṇaḥ suhr̥t || 46 ||
guhyēśō guṇagambhīrō guṇadōṣanivāraṇaḥ |
guṇasaṅgavihīnaśca yōgārērdarpanāśanaḥ || 47 ||
ānandaḥ paramānandaḥ svānandasukhavardhanaḥ |
satyānandaścidānandaḥ sarvānandaparāyaṇaḥ || 48 ||
sadrūpaḥ sahajaḥ satyaḥ svānandaḥ sumanōharaḥ |
sarvaḥ sarvāntaraścaiva pūrvātpūrvatarastathā || 49 ||
khamayaḥ khaparaḥ khādiḥ khaṁ-brahma khatanuḥ khagaḥ |
khavāsāḥ khavihīnaśca khanidhiḥ khaparāśrayaḥ || 50 ||
anantaścādirūpaśca sūryamaṇḍalamadhyagaḥ |
amōghaḥ paramāmōghaḥ parōkṣaḥ paradaḥ kaviḥ || 51 ||
viśvacakṣurviśvasākṣī viśvabāhurdhanēśvaraḥ |
dhanañjayō mahātējāstējiṣṭhastaijasaḥ sukhī || 52 ||
jyōtirjyōtirmayō jētā jyōtiṣāṁ jyōtirātmakaḥ |
jyōtiṣāmapi jyōtiśca janakō janamōhanaḥ || 53 ||
jitēndriyō jitakrōdhō jitātmā jitamānasaḥ |
jitasaṅgō jitaprāṇō jitasaṁsāravāsanaḥ || 54 ||
nirvāsanō nirālambō niryōgakṣēmavarjitaḥ |
nirīhō nirahaṅkārō nirāśīrnirupādhikaḥ || 55 ||
nityabōdhō viviktātmā viśuddhōttamagauravaḥ |
vidyārthī paramārthī ca śraddhārthī sādhanātmakaḥ || 56 ||
pratyāhārī nirāhārī sarvāhāraparāyaṇaḥ |
nityaśuddhō nirākāṅkṣī pārāyaṇaparāyaṇaḥ || 57 ||
aṇōraṇutaraḥ sūkṣmaḥ sthūlaḥ sthūlatarastathā |
ēkastathā:’nēkarūpō viśvarūpaḥ sanātanaḥ || 58 ||
naikarūpō virūpātmā naikabōdhamayastathā |
naikanāmamayaścaiva naikavidyāvivardhanaḥ || 59 ||
ēkaścaikāntikaścaiva nānābhāvavivarjitaḥ |
ēkākṣarastathā bījaḥ pūrṇabimbaḥ sanātanaḥ || 60 ||
mantravīryō mantrabījaḥ śāstravīryō jagatpatiḥ |
nānāvīryadharaścaiva śakrēśaḥ pr̥thivīpatiḥ || 61 ||
prāṇēśaḥ prāṇadaḥ prāṇaḥ prāṇāyāmaparāyaṇaḥ |
prāṇapañcakanirmuktaḥ kōśapañcakavarjitaḥ || 62 ||
niścalō niṣkalō:’saṅgō niṣprapañcō nirāmayaḥ |
nirādhārō nirākārō nirvikārō nirañjanaḥ || 63 ||
niṣpratītō nirābhāsō nirāsaktō nirākulaḥ |
niṣṭhāsarvagataścaiva nirārambhō nirāśrayaḥ || 64 ||
nirantaraḥ sarvagōptā śāntō dāntō mahāmuniḥ | [sattva]
niḥśabdaḥ sukr̥taḥ svasthaḥ satyavādī surēśvaraḥ || 65 ||
jñānadō jñānavijñānī jñānātmā:’:’nandapūritaḥ |
jñānayajñavidāṁ dakṣō jñānāgnirjvalanō budhaḥ || 66 ||
dayāvān bhavarōgāriścikitsācaramāgatiḥ |
candramaṇḍalamadhyasthaścandrakōṭisuśītalaḥ || 67 ||
yantrakr̥tparamō yantrī yantrārūḍhāparājitaḥ |
yantravidyantravāsaśca yantrādhārō dharādharaḥ || 68 ||
tattvajñastattvabhūtātmā mahattattvaprakāśanaḥ |
tattvasaṅkhyānayōgajñaḥ sāṅkhyaśāstrapravartakaḥ || 69 ||
anantavikramō dēvō mādhavaśca dhanēśvaraḥ |
sādhuḥ sādhuvariṣṭhātmā sāvadhānō:’marōttamaḥ || 70 ||
niḥsaṅkalpō nirādhārō durdharō hyātmavitpatiḥ |
ārōgyasukhadaścaiva pravarō vāsavastathā || 71 ||
parēśaḥ paramōdāraḥ pratyakcaitanyadurgamaḥ |
durādharṣō durāvāsō dūratvaparināśanaḥ || 72 ||
vēdavidvēdakr̥dvēdō vēdātmā vimalāśayaḥ |
viviktasēvī ca saṁsāraśramanāśanastathā || 73 ||
brahmayōnirbr̥hadyōnirviśvayōnirvidēhavān |
viśālākṣō viśvanāthō hāṭakāṅgadabhūṣaṇaḥ || 74 ||
abādhyō jagadārādhyō jagadārjavapālanaḥ |
janavān dhanavān dharmī dharmagō dharmavardhanaḥ || 75 ||
amr̥taḥ śāśvataḥ sādhyaḥ siddhidaḥ sumanōharaḥ |
khalubrahmakhalusthānō munīnāṁ paramā gatiḥ || 76 ||
upadraṣṭā tathā śrēṣṭhaḥ śucibhūtō hyanāmayaḥ |
vēdasiddhāntavēdyaśca mānasāhlādavardhanaḥ || 77 ||
dēhādanyō guṇādanyō lōkādanyō vivēkavit |
duṣṭasvapnaharaścaiva gururguruvarōttamaḥ || 78 ||
karmī karmavinirmuktaḥ saṁnyāsī sādhakēśvaraḥ |
sarvabhāvavihīnaśca tr̥ṣṇāsaṅganivārakaḥ || 79 ||
tyāgī tyāgavapustyāgastyāgadānavivarjitaḥ |
tyāgakāraṇatyāgātmā sadguruḥ sukhadāyakaḥ || 80 ||
dakṣō dakṣādivandyaśca jñānavādapravartakaḥ |
śabdabrahmamayātmā ca śabdabrahmaprakāśavān || 81 ||
grasiṣṇuḥ prabhaviṣṇuśca sahiṣṇurvigatāntaraḥ |
vidvattamō mahāvandyō viśālōttamavāṅmuniḥ || 82 ||
brahmavidbrahmabhāvaśca brahmarṣirbrāhmaṇapriyaḥ |
brahma brahmaprakāśātmā brahmavidyāprakāśanaḥ || 83 ||
atrivaṁśaprabhūtātmā tāpasōttamavanditaḥ |
ātmavāsī vidhēyātmā hyatrivaṁśavivardhanaḥ || 84 ||
pravartanō nivr̥ttātmā pralayōdakasannibhaḥ |
nārāyaṇō mahāgarbhō bhārgavapriyakr̥ttamaḥ || 85 ||
saṅkalpaduḥkhadalanaḥ saṁsāratamanāśanaḥ |
trivikramastridhākārastrimūrtistriguṇātmakaḥ || 86 ||
bhēdatrayaharaścaiva tāpatrayanivārakaḥ |
dōṣatrayavibhēdī ca saṁśayārṇavakhaṇḍanaḥ || 87 ||
asaṁśayastvasammūḍhō hyavādī rājavanditaḥ |
rājayōgī mahāyōgī svabhāvagalitastathā || 88 ||
puṇyaślōkaḥ pavitrāṅghrirdhyānayōgaparāyaṇaḥ |
dhyānasthō dhyānagamyaśca vidhēyātmā purātanaḥ || 89 ||
avijñēyō hyantarātmā mukhyabimbasanātanaḥ |
jīvasañjīvanō jīvaścidvilāsaścidāśrayaḥ || 90 ||
mahēndrō:’maramānyaśca yōgēndrō yōgavittamaḥ |
yōgadharmastathā yōgastattvastattvaviniścayaḥ || 91 ||
naikabāhuranantātmā naikanāmaparākramaḥ |
naikākṣī naikapādaśca nāthanāthōttamōttamaḥ || 92 ||
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sahasrarūpadr̥k caiva sahasrāramayōddhavaḥ || 93 ||
tripādapuruṣaścaiva tripādūrdhvastathaiva ca |
tryambakaśca mahāvīryō yōgavīryaviśāradaḥ || 94 ||
vijayī vinayī jētā vītarāgī virājitaḥ |
rudrō raudrō mahābhīmaḥ prājñamukhyaḥ sadāśuciḥ || 95 ||
antarjyōtiranantātmā pratyagātmā nirantaraḥ |
arūpaścātmarūpaśca sarvabhāvavinirvr̥taḥ || 96 ||
antaḥśūnyō bahiḥśūnyaḥ śūnyātmā śūnyabhāvanaḥ |
antaḥpūrṇō bahiḥpūrṇaḥ pūrṇātmā pūrṇabhāvanaḥ || 97 ||
antastyāgī bahistyāgī tyāgātmā sarvayōgavān |
antaryōgī bahiryōgī sarvayōgaparāyaṇaḥ || 98 ||
antarbhōgī bahirbhōgī sarvabhōgaviduttamaḥ |
antarniṣṭhō bahirniṣṭhaḥ sarvaniṣṭhāmayastathā || 99 ||
bāhyāntaravimuktaśca bāhyāntaravivarjitaḥ |
śāntaḥ śuddhō viśuddhaśca nirvāṇaḥ prakr̥tēḥ paraḥ || 100 ||
akālaḥ kālanēmī ca kālakālō janēśvaraḥ |
kālātmā kālakartā ca kālajñaḥ kālanāśanaḥ || 101 ||
kaivalyapadadātā ca kaivalyasukhadāyakaḥ |
kaivalyakalanādhārō nirbharō harṣavardhanaḥ || 102 ||
hr̥dayasthō hr̥ṣīkēśō gōvindō garbhavarjitaḥ |
sakalāgamapūjyaśca nigamō nigamāśrayaḥ || 103 ||
parāśaktiḥ parākīrtiḥ parāvr̥ttirnidhismr̥tiḥ |
paravidyā parākṣāntirvibhaktiryuktasadgatiḥ || 104 ||
svaprakāśaḥ prakāśātmā parasaṁvēdanātmakaḥ |
svasēvyaḥ svavidāṁ svātmā svasaṁvēdyō:’naghaḥ kṣamī || 105 ||
svānusandhānaśīlātmā svānusandhānagōcaraḥ |
svānusandhānaśūnyātmā svānusandhānakāśrayaḥ || 106 ||
svabōdhadarpaṇō:’bhaṅgaḥ kandarpakulanāśanaḥ |
brahmacārī brahmavēttā brāhmaṇō brahmavittamaḥ || 107 ||
tattvabōdhaḥ sudhāvarṣaḥ pāvanaḥ pāpapāvakaḥ |
brahmasūtravidhēyātmā brahmasūtrārthanirṇayaḥ || 108 ||
ātyantikō mahākalpaḥ saṅkalpāvartanāśanaḥ |
ādhivyādhiharaścaiva saṁśayārṇavaśōṣakaḥ || 109 ||
tattvātmajñānasandēśō mahānubhavabhāvitaḥ |
ātmānubhavasampannaḥ svānubhāvasukhāśrayaḥ || 110 ||
acintyaśca br̥hadbhānuḥ pramadōtkarṣanāśanaḥ |
anikēta praśāntātmā śūnyāvāsō jagadvapuḥ || 111 ||
cidgatiścinmayaścakrī māyācakrapravartakaḥ |
sarvavarṇavidārambhī sarvārambhaparāyaṇaḥ || 112 ||
purāṇaḥ pravarō dātā sundaraḥ kanakāṅgadī |
anasūyātmajō dattaḥ sarvajñaḥ sarvakāmadaḥ || 113 ||
kāmajit kāmapālaśca kāmī kāmapradāgamaḥ |
kāmavān kāmapōṣaśca sarvakāmanivartakaḥ || 114 ||
sarvakarmaphalōtpattiḥ sarvakāmaphalapradaḥ |
sarvakarmaphalaiḥ pūjyaḥ sarvakarmaphalāśrayaḥ || 115 ||
viśvakarmā kr̥tātmā ca kr̥tajñaḥ sarvasākṣikaḥ |
sarvārambhaparityāgī jaḍōnmattapiśācavān || 116 ||
bhikṣurbhaikṣākaraścaiva bhaikṣāhārī nirāśramī |
akūlaścānukūlaśca vikalō hyakalastathā || 117 ||
jaṭilō vanacārī ca daṇḍī muṇḍī ca gaṇḍavān |
dēhadharmavihīnātmā hyēkākī saṅgavarjitaḥ || 118 ||
āśramyanāśramārambhō:’nācārī karmavarjitaḥ |
asandēhī ca sandēhī na kiñcinna ca kiñcanaḥ || 119 ||
nr̥dēhī dēhaśūnyaśca nābhāvī bhāvanirgataḥ |
nābrahmā ca parabrahma svayamēva nirākulaḥ || 120 ||
anaghaścāguruścaiva nāthanāthōttamō guruḥ |
dvibhujaḥ prākr̥taścaiva janakaśca pitāmahaḥ || 121 ||
anātmā na ca nānātmā nītirnītimatāṁ varaḥ |
sahajaḥ sadr̥śaḥ siddhaścaikaścinmātra ēva ca || 122 ||
na kartāpi ca kartā ca bhōktā bhōgavivarjitaḥ |
turīyasturīyātītaḥ svacchaḥ sarvamayastathā || 123 ||
sarvādhiṣṭhānarūpaśca sarvadhyēyavivarjitaḥ |
sarvalōkanivāsātmā sakalōttamavanditaḥ || 124 ||
dēhabhr̥ddēhakr̥ccaiva dēhātmā dēhabhāvanaḥ |
dēhī dēhavibhaktaśca dēhabhāvaprakāśanaḥ || 125 ||
layasthō layaviccaiva layābhāvaśca bōdhavān |
layātītō layasyāntō layabhāvanivāraṇaḥ || 126 ||
vimukhaḥ pramukhaścaiva pratyaṅmukhavadācarī |
viśvabhugviśvadhr̥gviśvō viśvakṣēmakarastathā || 127 ||
avikṣiptō:’pramādī ca parardhiḥ paramārthadr̥k |
svānubhāvavihīnaśca svānubhāvaprakāśanaḥ || 128 ||
nirindriyaśca nirbuddhirnirābhāsō nirākr̥taḥ |
nirahaṅkārarūpātmā nirvapuḥ sakalāśrayaḥ || 129 ||
śōkaduḥkhaharaścaiva bhōgamōkṣaphalapradaḥ |
suprasannastathā sūkṣmaḥ śabdabrahmārthasaṅgrahaḥ || 130 ||
āgamāpāyaśūnyaśca sthānadaśca satāṅgatiḥ |
akr̥taḥ sukr̥taścaiva kr̥takarmā vinirvr̥taḥ || 131 ||
bhēdatrayaharaścaiva dēhatrayavinirgataḥ |
sarvakāmamayaścaiva sarvakāmanivartakaḥ || 132 ||
siddhēśvarō:’jaraḥ pañcabāṇadarpahutāśanaḥ |
caturakṣarabījātmā svabhūścitkīrtibhūṣaṇaḥ || 133 ||
agādhabuddhirakṣubdhaścandrasūryāgnilōcanaḥ |
yamadaṁṣṭrō:’tisaṁhartā paramānandasāgaraḥ || 134 ||
līlāviśvambharō bhānurbhairavō bhīmalōcanaḥ |
brahmacarmāmbaraḥ kālastvacalaścalanāntakaḥ || 135 ||
ādidēvō jagadyōnirvāsavārivimardanaḥ |
vikarmakarmakarmajñō ananyagamakō:’gamaḥ || 136 ||
abaddhakarmaśūnyaśca kāmarāgakulakṣayaḥ |
yōgāndhakāramathanaḥ padmajanmādivanditaḥ || 137 ||
bhaktakāmō:’grajaścakrī bhāvanirbhāvabhāvakaḥ |
bhēdāntakō mahānagryō nigūhō gōcarāntakaḥ || 138 ||
kālāgniśamanaḥ śaṅkhacakrapadmagadādharaḥ |
dīptō dīnapatiḥ śāstā svacchandō muktidāyakaḥ || 139 ||
vyōmadharmāmbarō bhēttā bhasmadhārī dharādharaḥ |
dharmaguptō:’nvayātmā ca vyatirēkārthanirṇayaḥ || 140 ||
ēkānēkaguṇābhāsābhāsanirbhāsavarjitaḥ |
bhāvābhāvasvabhāvātmā bhāvābhāvavibhāvavit || 141 ||
yōgihr̥dayaviśrāmō:’nantavidyāvivardhanaḥ |
vighnāntakastrikālajñastattvātmā jñānasāgaraḥ || 142 ||
itīdaṁ dattasāhasraṁ sāyaṁ prātaḥ paṭhēttu yaḥ |
sa ihāmutra labhatē nirvāṇaṁ paramaṁ sukham || 143 ||
guruvārē dattabhaktō bhaktibhāvasamanvitaḥ |
paṭhēt sadaiva yō hyētat sa labhēccintitaṁ dhruvam || 144 ||
iti śrīmaddattātrēyapurāṇē śrī dattātrēya sahasranāma stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.