Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namastē yōgirājēndra dattātrēya dayānidhē |
smr̥tiṁ tē dēhi māṁ rakṣa bhaktiṁ tē dēhi mē dhr̥tim ||
1| yōgirāja –
ōṁ yōgirājāya namaḥ |
advayānandarūpāya yōgamāyādharāya ca |
yōgirājāya dēvāya śrīdattāya namō namaḥ ||
2| atrivarada –
ōṁ atrivaradāya namaḥ |
mālākamaṇḍaluradhaḥ kara padmayugmē
madhyasthapāṇiyugalē ḍamaru triśūlē |
yanyasta ūrdhvakarayōḥ śubha śaṅkha cakrē
vandē tamatrivaradaṁ bhujaṣaṭkayuktam ||
3| dattātrēya –
ōṁ dattātrēyāya namaḥ |
dattātrēyaṁ śivaṁ śāntaṁ indranīlanibhaṁ prabhum |
ātmamāyārataṁ dēvaṁ avadhūtaṁ digambaram ||
bhasmōddhūlitasarvāṅgaṁ jaṭājūṭadharaṁ vibhum |
caturbāhumudārāṅgaṁ dattātrēyaṁ namāmyaham ||
4| kālāgniśamana –
ōṁ kālāgniśamanāya namaḥ |
jñānānandaika dīptāya kālāgniśamanāya ca |
bhaktāriṣṭavināśāya namō:’stu paramātmanē ||
5| yōgijanavallabha –
ōṁ yōgijanavallabhāya namaḥ |
yōgavijjananāthāya bhaktānandakarāya ca |
dattātrēyāya dēvāya tējōrūpāya tē namaḥ ||
6| līlāviśvambhara –
ōṁ līlāviśvambharāya namaḥ |
pūrṇabrahmasvarūpāya līlāviśvāmbharāya ca |
dattātrēyāya dēvāya namō:’stu sarvasākṣiṇē ||
7| siddharāja –
ōṁ siddharājāya namaḥ |
sarvasiddhāntasiddhāya dēvāya paramātmanē |
siddharājāya siddhāya mantradātrē namō namaḥ ||
8| jñānasāgara –
ōṁ jñānasāgarāya namaḥ |
sarvatrā:’jñānanāśāya jñānadīpāya cātmanē |
saccidānandabōdhāya śrīdattāya namō namaḥ ||
9| viśvambharāvadhūta –
ōṁ viśvambharāvadhūtāya namaḥ |
viśvambharāya dēvāya bhaktapriyakarāya ca |
bhaktapriyāya dēvāya nāmapriyāya tē namaḥ ||
10| māyāmuktāvadhūta –
ōṁ māyāmuktāvadhūtāya namaḥ |
māyāmuktāya śuddhāya māyāguṇaharāya tē |
śuddhabuddhātmarūpāya namō:’stu paramātmanē ||
11| māyāyuktāvadhūta –
ōṁ māyāyuktāvadhūtāya namaḥ |
svamāyāguṇaguptāya muktāya paramātmanē |
sarvatrā:’jñānanāśāya dēvadēvāya tē namaḥ ||
12| ādiguru –
ōṁ ādiguravē namaḥ |
cidātmajñānarūpāya guravē brahmarūpiṇē |
dattātrēyāya dēvāya namō:’stu paramātmanē ||
13| śivarūpa –
ōṁ śivarūpāya namaḥ |
saṁsāraduḥkhanāśāya hitāya paramātmanē | [śivāya]
dattātrēyāya dēvāya namō:’stu paramātmanē ||
14| dēvadēva –
ōṁ dēvadēvāya namaḥ |
sarvāparādhanāśāya sarvapāpaharāya ca |
dattātrēyāya dēvāya namō:’stu paramātmanē || [dēvadēvāya]
15| digambara –
ōṁ digambarāya namaḥ |
duḥkhadurgatināśāya dattāya paramātmanē |
digambarāya śāntāya namō:’stu buddhisākṣiṇē ||
16| kr̥ṣṇaśyāma kamalanayana –
ōṁ kr̥ṣṇaśyāmakamalanayanāya namaḥ |
akhaṇḍādvaitarūpāya nirguṇāya guṇātmanē |
kr̥ṣṇāya padmanētrāya namō:’stu paramātmanē ||
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.