Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gōdāvaryā mahānadyā uttarē siṁhaparvatē |
supuṇyē māhurapurē sarvatīrthasamanvitē || 1 ||
jajñē:’trēranasūyāyāṁ pradōṣē budhavāsarē |
mārgaśīrṣyāṁ mahāyōgī dattātrēyō digambaraḥ || 2 ||
mālāṁ kuṇḍīṁ ca ḍamaruṁ śūlaṁ śaṅkhaṁ sudarśanam |
dadhānaḥ ṣaḍbhujaistryātmā yōgamārgapravartakaḥ || 3 ||
bhasmōddhūlitasarvāṅgō jaṭājūṭavirājitaḥ |
rudrākṣabhūṣitatanuḥ śāmbhavīmudrayā yutaḥ || 4 ||
bhaktānugrahakr̥nnityaṁ pāpatāpārtibhañjanaḥ |
bālōnmattapiśācābhaḥ smartr̥gāmī dayānidhiḥ || 5 ||
yasyāsti māhurē nidrā nivāsaḥ siṁhaparvatē |
prātaḥ snānaṁ ca gaṅgāyāṁ dhyānam gandharvapattanē || 6 ||
kurukṣētrē cācamanaṁ dhūtapāpēśvarē tathā |
vibhūtidhāraṇaṁ prātaḥsandhyā ca karahāṭakē || 7 ||
kōlāpurē:’sya bhikṣā ca pāñcālē:’pi ca bhōjanam |
dinagō viṭhṭhalapurē tuṅgāpānaṁ dinē dinē || 8 || [tilakō]
purāṇaśravaṇaṁ yasya naranārāyaṇāśramē |
viśrāmō saradē sāyaṁsandhyā paścimasāgarē || 9 || [raivatē]
kārtavīryārjunāyādādyōgardhimubhayīṁ prabhuḥ |
svātmatattvaṁ ca yadavē bahugurvāptamuttamam || 10 ||
ānvīkṣikīmalarkāya prahlādāya tagīyatē | [ca dhīmatē]
āyūrājāya ca varān sādhyēbhyō mōkṣasādhanam || 11 ||
mantrāṁśca viṣṇudattāya sōmakāntāya karma ca |
sa ēvāvirabhūdbhūyaḥ pūrvārṇavasamīpataḥ || 12 ||
bhādrē māsi sitē pakṣē caturthyāṁ rājaviprataḥ |
sumatyāṁ prāksindhutīrē ramyē pīṭhāpurē varē || 13 ||
ya ācāravyavahr̥tiprāyaścittōpadēśakr̥t |
nijāgrajāvandhapaṅgū vilōkya pravrajan sudhīḥ || 14 ||
mātāpitrōrmudē dr̥ṣṭiṁ gatiṁ tābhyāmupānayat |
mahīṁ pradakṣiṇīkr̥tya gōkarṇē tryabdamāvasan || 15 ||
tataḥ kr̥ṣṇātaṭaṁ prāpya martukāmāṁ saputrakām |
nivartya brāhmaṇīṁ mandaṁ pradōṣaṁ vratamādiśat || 16 ||
tatputraṁ vibudhaṁ kr̥tvā tasyā janmāntarē prabhuḥ |
putrō bhūtvā naraharināmakō dēśa uttarē || 17 ||
kāñcanē nagarē:’pyambāmānayadvipadō vibhuḥ |
māsi pauṣē sitē pakṣē dvitīyāyāṁ śanērdinē || 18 ||
jātamātrō:’pi cōṅkāraṁ papāṭhāthāpi mūkavat |
saptābdān līlayā sthitvā nānākautukakr̥t prabhuḥ || 19 ||
upanītō:’paṭhadvēdān saptamē vatsarē svayam |
āśvāsya jananīṁ putradvayadānēna bōdhataḥ || 20 ||
kāśīṁ gatvā:’ṣṭāṅgayōgābhyāsī kr̥ṣṇasarasvatīm |
kr̥tvā guruṁ yatirbhūtvā vēdārthān samprakāśya ca || 21 ||
luptasannyāsidharmaṁ ca tēnē turyāśramaṁ bhuvi |
mēruṁ pradakṣiṇīkr̥tya śiṣyān kr̥tvā:’pi bhūriśaḥ || 22 ||
pitr̥bhyāṁ darśanaṁ datvā dvijaṁ śūlarujārditam |
kr̥tvā:’nāmayamāśvāsya sāyan dēvaṁ mahāmatim || 23 ||
abdaṁ sthitvā vaidyanāthakṣētrē kr̥ṣṇātaṭē tataḥ |
bhillavāṭyāṁ caturmāsān vibhurgatvā tatō:’grataḥ || 24 ||
nr̥siṁhavāṭikākṣētrē dvādaśābdān vasan sudhīḥ |
tatra sthitvā:’pi gandharvapuramētyāvasan maṭhē || 25 ||
jīvayitvā mr̥tān dugdhvā vandhyāṁ ca mahiṣīṁ hariḥ |
viśvarūpaṁ darśayitvā yatayē viśvanāṭakaḥ || 26 ||
bahvīramānuṣīrlīlāḥ kr̥tvā guptō:’pi tatra ca |
ya āstē bhagavān dattaḥ sō:’smān rakṣatu sarvadā || 27 ||
yā saptaviṁśatiślōkaiḥ kr̥tā nakṣatramālikā |
tadbhaktēbhyō:’rpitā bhaktābhinnaśrīdattatuṣṭayē || 28 ||
dvādaśyāmāśvinē kr̥ṣṇē śrīpādasyōtsavō mahān |
māghē kr̥ṣṇē pratipadi narasiṁhaprabhōstathā || 29 ||
iti śrīvāsudēvānandasarasvatīviracitā nakṣatramālikā sampūrṇā |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.