Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kailāsaśikharārūḍhaṁ bhairavaṁ candraśēkharam |
vakṣaḥsthalē samāsīnā bhairavī paripr̥cchati || 1 ||
śrībhairavyuvāca |
dēvēśa paramēśāna lōkānugrahakārakaḥ |
kavacaṁ sūcitaṁ pūrvaṁ kimarthaṁ na prakāśitam || 2 ||
yadi mē mahatī prītistavāsti kula bhairava |
kavacaṁ kālikā dēvyāḥ kathayasvānukampayā || 3 ||
śrībhairava uvāca |
aprakāśya midaṁ dēvi naralōkē viśēṣataḥ |
lakṣavāraṁ vāritāsi strī svabhāvāddhi pr̥cchasi || 4 ||
śrībhairavyuvāca |
sēvakā bahavō nātha kuladharma parāyaṇāḥ |
yatastē tyaktajīvāśā śavōpari citōpari || 5 ||
tēṣāṁ prayōga siddhyarthaṁ svarakṣārthaṁ viśēṣataḥ |
pr̥cchāmi bahuśō dēva kathayasva dayānidhē || 6 ||
śrībhairava uvāca |
kathayāmi śr̥ṇu prājñē kālikā kavacaṁ param |
gōpanīyaṁ paśōragrē svayōnimaparē yathā || 7 ||
asya śrī dakṣiṇakālikā kavacasya bhairava r̥ṣiḥ uṣṇik chandaḥ advaitarūpiṇī śrī dakṣiṇakālikā dēvatā hrīṁ bījaṁ hūṁ śāktiḥ krīṁ kīlakaṁ sarvārtha sādhana puraḥsara mantra siddhyarthē pāṭhē viniyōgaḥ |
atha kavacam |
sahasrārē mahāpadmē karpūradhavalō guruḥ |
vāmōrusthitatacchaktiḥ sadā sarvatra rakṣatu || 8 ||
paramēśaḥ puraḥ pātu parāparagurustathā |
paramēṣṭhī guruḥ pātu divya siddhiśca mānavaḥ || 9 ||
mahādēvī sadā pātu mahādēvaḥ sadā:’vatu |
tripurō bhairavaḥ pātu divyarūpadharaḥ sadā || 10 ||
brahmānandaḥ sadā pātu pūrṇadēvaḥ sadā:’vatu |
calaścittaḥ sadā pātu cēlāñcalaśca pātu mām || 11 ||
kumāraḥ krōdhanaścaiva varadaḥ smaradīpanaḥ |
māyāmāyāvatī caiva siddhaughāḥ pātu sarvadā || 12 ||
vimalō kuśalaścaiva bhīmasēnaḥ sudhākaraḥ |
mīnō gōrakṣakaścaiva bhōjadēvaḥ prajāpatiḥ || 13 ||
mūladēvō rantidēvō vighnēśvara hutāśānaḥ |
santōṣaḥ samayānandaḥ pātu māṁ manavā sadā || 14 ||
sarvē:’pyānandanāthāntaḥ ambāṁ tāṁ mātaraḥ kramāt |
gaṇanāthaḥ sadā pātu bhairavaḥ pātu māṁ sadā || 15 ||
vaṭukō naḥ sadā pātu durgā māṁ parirakṣatu |
śirasaḥ pādaparyantaṁ pātu māṁ ghōradakṣiṇā || 16 ||
tathā śirasi māṁ kālī hr̥di mūlē ca rakṣatu |
sampūrṇa vidyayā dēvī sadā sarvatra rakṣatu || 17 ||
krīṁ krīṁ krīṁ vadanē pātu hr̥di hūṁ hūṁ sadā:’vatu |
hrīṁ hrīṁ pātu sadādhārē dakṣiṇē kālikē hr̥di || 18 ||
krīṁ krīṁ krīṁ pātu mē pūrvē hūṁ hūṁ dakṣē sadā:’vatu |
hrīṁ hrīṁ māṁ paścimē pātu hūṁ hūṁ pātu sadōttarē || 19 ||
pr̥ṣṭhē pātu sadā svāhā mūlā sarvatra rakṣatu |
ṣaḍaṅgē yuvatī pātu ṣaḍaṅgēṣu sadaiva mām || 20 ||
mantrarājaḥ sadā pātu ūrdhvādhō digvidik sthitaḥ |
cakrarājē sthitāścāpi dēvatāḥ paripāntu mām || 21 ||
ugrā ugraprabhā dīptā pātu pūrvē trikōṇakē |
nīlā ghanā balākā ca tathā paratrikōṇakē || 22 ||
mātrā mudrā mitā caiva tathā madhya trikōṇakē |
kālī kapālinī kullā kurukullā virōdhinī || 23 ||
bahiḥ ṣaṭkōṇakē pāntu vipracittā tathā priyē |
sarvāḥ śyāmāḥ khaḍgadharā vāmahastēna tarjanīḥ || 24 ||
brāhmī pūrvadalē pātu nārāyaṇī tathāgnikē |
māhēśvarī dakṣadalē cāmuṇḍā rakṣasē:’vatu || 25 ||
kaumārī paścimē pātu vāyavyē cāparājitā |
vārāhī cōttarē pātu nārasiṁhī śivē:’vatu || 26 ||
aiṁ hrīṁ asitāṅgaḥ pūrvē bhairavaḥ parirakṣatu |
aiṁ hrīṁ ruruścājinakōṇē aiṁ hrīṁ caṇḍastu dakṣiṇē || 27 ||
aiṁ hrīṁ krōdhō nairr̥tē:’vyāt aiṁ hrīṁ unmattakastathā |
paścimē pātu aiṁ hrīṁ māṁ kapālī vāyu kōṇakē || 28 ||
aiṁ hrīṁ bhīṣaṇākhyaśca uttarē:’vatu bhairavaḥ |
aiṁ hrīṁ saṁhāra aiśānyāṁ mātr̥ṇāmaṅkagā śivāḥ || 29 ||
aiṁ hētukō vaṭukaḥ pūrvadalē pātu sadaiva mām |
aiṁ tripurāntakō vaṭukaḥ āgnēyyāṁ sarvadā:’vatu || 30 ||
aiṁ vahni vētālō vaṭukō dakṣiṇē māṁ sadā:’vatu |
aiṁ agnijihvavaṭukō:’vyāt nairr̥tyāṁ paścimē tathā || 31 ||
aiṁ kālavaṭukaḥ pātu aiṁ karālavaṭukastathā |
vāyavyāṁ aiṁ ēkaḥ pātu uttarē vaṭukō:’vatu || 32 ||
aiṁ bhīmavaṭukaḥ pātu aiśānyāṁ diśi māṁ sadā |
aiṁ hrīṁ hrīṁ hūṁ phaṭ svāhāntāścatuḥ ṣaṣṭi mātaraḥ || 33 ||
ūrdhvādhō dakṣavāmārgē pr̥ṣṭhadēśē tu pātu mām |
aiṁ hūṁ siṁhavyāghramukhī pūrvē māṁ parirakṣatu || 34 ||
aiṁ kāṁ kīṁ sarpamukhī agnikōṇē sadā:’vatu |
aiṁ māṁ māṁ mr̥gamēṣamukhī dakṣiṇē māṁ sadā:’vatu || 35 ||
aiṁ cauṁ cauṁ gajarājamukhī nairr̥tyāṁ māṁ sadā:’vatu |
aiṁ mēṁ mēṁ viḍālamukhī paścimē pātu māṁ sadā || 36 ||
aiṁ khauṁ khauṁ krōṣṭumukhī vāyukōṇē sadā:’vatu |
aiṁ hāṁ hāṁ hrasvadīrghamukhī lambōdara mahōdarī || 37 ||
pātumāmuttarē kōṇē aiṁ hrīṁ hrīṁ śivakōṇakē |
hrasvajaṅghatālajaṅghaḥ pralambauṣṭhī sadā:’vatu || 38 ||
ētāḥ śmaśānavāsinyō bhīṣaṇā vikr̥tānanāḥ |
pāntu mā sarvadā dēvyaḥ sādhakābhīṣṭapūrikāḥ || 39 ||
indrō māṁ pūrvatō rakṣēdāgnēyyāmagnidēvatā |
dakṣē yamaḥ sadā pātu nairr̥tyāṁ nairr̥tiśca mām || 40 ||
varuṇō:’vatu māṁ paścāt vāyurmāṁ vāyavē:’vatu |
kubēraścōttarē pāyāt aiśānyāṁ tu sadāśivaḥ || 41 ||
ūrdhvaṁ brahmā sadā pātu adhaścānantadēvatā |
pūrvādidik sthitāḥ pāntu vajrādyāścāyudhāśca mām || 42 ||
kālikā:’vātu śirasi hr̥dayē kālikā:’vatu |
ādhārē kālikā pātu pādayōḥ kālikā:’vatu || 43 ||
dikṣu māṁ kālikā pātu vidikṣu kālikā:’vatu |
ūrdhvaṁ mē kālikā pātu adhaśca kālikā:’vatu || 44 ||
carmāsr̥ṅmāṁsamēdā:’sthi majjā śukrāṇi mē:’vatu |
indriyāṇi manaścaiva dēhaṁ siddhiṁ ca mē:’vatu || 45 ||
ākēśāt pādaparyantaṁ kālikā mē sadā:’vatu |
viyati kālikā pātu pathi māṁ kālikā:’vatu || 46 ||
śayanē kālikā pātu sarvakāryēṣu kālikā |
putrān mē kālikā pātu dhanaṁ mē pātu kālikā || 47 ||
yatra mē saṁśayāviṣṭāstā naśyantu śivājñayā |
itīdaṁ kavacaṁ dēvi brahmalōkē:’pi durlabham || 48 ||
tava prītyā māyākhyātaṁ gōpanīyaṁ svayōnivat |
tava nāmni smr̥tē dēvi sarvajñaṁ ca phalaṁ labhēt || 49 ||
sarvapāpakṣayaṁ yānti vāñchā sarvatra siddhyati |
nāmnāḥ śataguṇaṁ stōtraṁ dhyānam tasmācchatādhikam || 50 ||
tasmāt śatādhikō mantraḥ kavacaṁ tacchatādhikam |
śuciḥ samāhitō bhūtvā bhakti śraddhā samanvitaḥ || 51 ||
saṁsthāpya vāmabhāgē tu śaktiṁ svāmi parāyaṇām |
raktavastraparidhānāṁ śivamantradharāṁ śubhām || 52 ||
yā śaktiḥ sā mahādēvī hararūpaśca sādhakaḥ |
anyō:’nya cintayēddēvīṁ dēvatvamupajāyatē || 53 ||
śaktiyuktō yajēddēvīṁ cakrē vā manasāpi vā |
bhōgaiśca madhuparkādyaistāmbūlaiśca suvāsitaiḥ || 54 ||
tatastu kavacaṁ divyaṁ paṭhadēkamanāḥ priyē |
tasya sarvārtha siddhisyānnātra kāryāvicāraṇā || 55 ||
idaṁ rahasyaṁ paramaṁ paraṁ svastyayanaṁ mahat |
yā sakr̥ttu paṭhēddēvi kavacaṁ dēvadurlabham || 56 ||
sarvayajñaphalaṁ tasya bhavēdēva na saṁśayaḥ |
saṅgrāmē ca jayēt śatrūn mātaṅgāniva kēśarī || 57 ||
nāstrāṇi tasya śastrāṇi śarīrē prabhavanti ca |
tasya vyādhi kadācinna duḥkhaṁ nāsti kadācana || 58 ||
gatistasyaiva sarvatra vāyutulyaḥ sadā bhavēt |
dīrghāyuḥ kāmabhōgīśō gurubhaktaḥ sadā bhavēt || 59 ||
ahō kavaca māhātmyaṁ paṭhyamānasya nityaśaḥ |
vināpi nayayōgēna yōgīśa samatāṁ vrajēt || 60 ||
satyaṁ satyaṁ punaḥ satyaṁ satyaṁ satyaṁ punaḥ punaḥ |
na śaknōmi prabhāvaṁ tu kavacasyāsya varṇitam || 61 ||
iti śrī dakṣiṇakālikā kavacam |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.