Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkaṇṭhārpitapatragaṇḍayugalāṁ siṁhāsanādhyāsinīṁ
lōkānugrahakāriṇīṁ guṇavatīṁ lōlēkṣaṇāṁ śāṅkarīm |
pākāripramukhāmarārcitapadāṁ mattēbhakumbhastanīṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 1 ||
vindhyādrīndragr̥hāntarē nivasitāṁ vēdāntavēdyānidhiṁ
mandāradrumapuṣpavāsitakucāṁ māyāṁ mahāmāyinīm |
bandhūkaprasavōjjvalāruṇanibhāṁ pañcākṣarīrūpiṇīṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 2 ||
mādyacchumbhaniśumbhamēghapaṭalapradhvaṁsajhañjhānilāṁ
kaumārīṁ mahiṣākhyaśuṣkaviṭapīdhūmōrudāvānalām |
cakrādyāyudhasaṅgrahōjjvalakarāṁ cāmuṇḍikādhīśvarīṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 3 ||
dr̥kkañjātavilāsakalpitasarōjātōruśōbhānvitāṁ
nakṣatrēśvaraśēkharapriyatamāṁ dēvīṁ jaganmōhinīm |
rañjanmaṅgaladāyinīṁ śubhakarīṁ rājatsvarūpōjjvalāṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 4 ||
kēlīmandirarājatācalatalāṁ sampūrṇacandrānanāṁ
yōgīndrairnutapādapaṅkajayugāṁ ratnāmbarālaṅkr̥tām |
svargāvāsasarōjapatranayanābhīṣṭapradāṁ nirmalāṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 5 ||
saṁsārārṇavatārakāṁ bhagavatīṁ dāridryavidhvaṁsinīṁ
sandhyātāṇḍavakēlikāṁ priyasatīṁ sadbhaktakāmapradām |
śiñjannūpurapādapaṅkajayugāṁ bimbādharāṁ śyāmalāṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 6 ||
cañcatkāñcanaratnacārukaṭakāṁ sarvaṁ sahāvallabhāṁ
kāñcīkāñcanaghaṇṭikāghaṇaghaṇāṁ kañjātapatrēkṣaṇām |
sārōdāraguṇāñcitāṁ puraharaprāṇēśvarīṁ śāmbhavīṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 7 ||
brahmarṣīśvaravandyapādakamalāṁ paṅkēruhākṣastutāṁ
prālēyācalavaṁśapāvanakarīṁ śr̥ṅgārabhūṣānidhim |
tattvātītamahāprabhāṁ vijayinīṁ dākṣāyiṇīṁ bhairavīṁ
śrīśailabhramarāmbikāṁ bhaja manaḥ śrīśāradāsēvitām || 8 ||
bhramarāmbā mahādēvyāḥ aṣṭakaṁ sarvasiddhidam |
śatrūṇāṁ tu narāṇāṁ ca dhvaṁsanaṁ tadvadāmyaham || 9 ||
iti śrīdūrvāsaviracitaṁ śrībhramarāmbikāṣṭakam |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.