Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhairava uvāca |
adhunā tē pravakṣyāmi kavacaṁ mantravigraham |
trailōkyavijayaṁ nāma rahasyaṁ dēvadurlabham || 1 ||
śrīdēvyuvāca |
yā dēvī tryakṣarī bālā citkalā śrīsarasvatī |
mahāvidyēśvarī nityā mahātripurasundarī || 2 ||
tasyāḥ kavacamīśāna mantragarbhaṁ parātmakam |
trailōkyavijayaṁ nāma śrōtumicchāmi tattvataḥ || 3 ||
śrībhairava uvāca |
dēvadēvi mahādēvi bālākavacamuttamam |
mantragarbhaṁ paraṁ tattvaṁ lakṣmīsaṁvardhanaṁ param || 4 ||
sarvasvaṁ mē rahasyaṁ tu guhyaṁ tridaśagōpitam |
pravakṣyāmi tava snēhānnākhyēyaṁ yasya kasyacit || 5 ||
yaddhr̥tvā kavacaṁ dēvyā mātr̥kākṣaramaṇḍitam |
nārāyaṇō:’pi daityēndrān jaghāna raṇamaṇḍalē || 6 ||
tryambakaṁ kāmadēvō:’pi balaṁ śakrō jaghāna hi |
kumārastārakaṁ daityamandhakaṁ candraśēkharaḥ || 7 ||
avadhīdrāvaṇaṁ rāmō vātāpiṁ kumbhasambhavaḥ |
kavacasyāsya dēvēśi dhāraṇātpaṭhanādapi || 8 ||
sraṣṭā prajāpatirbrahmā viṣṇustrailōkyapālakaḥ |
śivō:’ṇimādisiddhīśō maghavān dēvanāyakaḥ || 9 ||
sūryastējōnidhirdēvi candrastārādhipaḥ sthitaḥ |
vahnirmahōrminilayō varuṇō:’pi diśāṁ patiḥ || 10 ||
samīrō balavāṁllōkē yamō dharmanidhiḥ smr̥taḥ |
kubērō nidhināthō:’sti nairr̥tiḥ sarvarākṣasām || 11 ||
īśvaraḥ śaṅkarō rudrō dēvi ratnākarō:’mbudhiḥ |
asya smaraṇamātrēṇa kulē tasya kulēśvari || 12 ||
āyuḥ kīrtiḥ prabhā lakṣmīrvr̥ddhirbhavati santatam |
kavacaṁ subhagaṁ dēvi bālāyāḥ kaulikēśvari || 13 ||
r̥ṣiḥ syāddakṣiṇāmūrtiḥ paṅktiśchanda udāhr̥taḥ |
bālā sarasvatī dēvi dēvatā tryakṣarī smr̥tā || 14 ||
bījaṁ tu vāgbhavaṁ prōktaṁ śaktiḥ śaktirudāhr̥tā |
kīlakaṁ kāmarājaṁ tu phaḍāśābandhanaṁ tathā |
bhōgāpavargasiddhyarthaṁ viniyōgaḥ prakīrtitaḥ || 15 ||
akulakulamayantī cakramadhyē sphurantī
madhuramadhu pibantī kaṇṭakān bhakṣayantī |
duritamapaharantī sādhakān pōṣayantī
jayatu jayatu bālā sundarī krīḍayantī || 16 ||
aiṁ bījaṁ mē śiraḥ pātu klīṁ bījaṁ bhrukuṭīṁ mama |
sauḥ phālaṁ pātu mē bālā aiṁ klīṁ sauḥ nayanē mama || 17 ||
aṁ āṁ iṁ īṁ śrutī pātu bālā kāmēśvarī mama |
uṁ ūṁ r̥ṁ r̥̄ṁ sadā pātu mama nāsāpuṭadvayam || 18 ||
luṁ* lūṁ* ēṁ aiṁ pātu gaṇḍau aiṁ klīṁ sauḥ tripurāmbikā |
ōṁ auṁ aṁ aḥ mukhaṁ pātu klīṁ aiṁ sauḥ tripurēśvarī || 19 ||
kaṁ khaṁ gaṁ ghaṁ ṅaṁ karau mē sauḥ aiṁ klīṁ śatrumardinī |
caṁ chaṁ jaṁ jhaṁ ñaṁ pātu mē kukṣiṁ aiṁ kulanāyikā || 20 ||
ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇaṁ mē pātu vakṣaḥ klīṁ bhagamālinī |
taṁ thaṁ daṁ dhaṁ naṁ mē pātu bāhū sauḥ jayadāyinī || 21 ||
paṁ phaṁ baṁ bhaṁ maṁ mē pātu pārśvau paramasundarī |
yaṁ raṁ laṁ vaṁ pātu pr̥ṣṭhaṁ aiṁ klīṁ sauḥ viśvamātr̥kā || 22 ||
śaṁ ṣaṁ saṁ haṁ pātu nābhiṁ bhagavatyamr̥tēśvarī |
laṁ kṣaṁ kaṭiṁ sadā pātu klīṁ klīṁ klīṁ mātr̥kēśvarī || 23 ||
aiṁ aiṁ aiṁ pātu mē liṅgaṁ bhagaṁ mē bhagagarbhiṇī |
sauḥ sauḥ sauḥ pātu mē ūrū vīramātā:’ṣṭasiddhidā || 24 ||
sauḥ aiṁ klīṁ jānū mē pātu mahāmudrābhimudritā |
sauḥ klīṁ aiṁ pātu mē jaṅghē bālā tribhuvanēśvarī || 25 ||
klīṁ aiṁ sauḥ pātu gulphau mē trailōkyavijayapradā |
aiṁ klīṁ sauḥ pātu mē pādau bālā tryakṣararūpiṇī || 26 ||
śīrṣādipādaparyantaṁ sarvāvayavasamyutam |
pāyātpādādi śīrṣāntaṁ aiṁ klīṁ sauḥ sakalaṁ vapuḥ || 27 ||
brāhmī māṁ pūrvataḥ pātu vahnau vārāhikā:’vatu |
māhēśvarī dakṣiṇē ca indrāṇī pātu nairr̥tau || 28 ||
paścimē pātu kaumārī vāyavyē caṇḍikā:’vatu |
vaiṣṇavī pātu kaubēryāṁ īśānyāṁ nārasiṁhakā || 29 ||
prabhātē bhairavī pātu madhyāhnē yōginī tathā |
sāyāhnē vaṭukā pātu ardharātrē śivō:’vatu || 30 ||
niśāntē sarvagā pātu sarvadā cakranāyikā |
raṇē nāgakulē dyūtē vivādē śatrusaṅkaṭē || 31 ||
sarvatra sarvadā pātu aiṁ klīṁ sauḥ bījabhūṣitā || 32 ||
itīdaṁ kavacaṁ divyaṁ bālāyāḥ sāramuttamam |
mantravidyāmayaṁ tattvaṁ mātr̥kākṣarabhūṣitam || 33 ||
brahmavidyāmayaṁ brahmasādhanaṁ mantrasādhanam |
yaḥ paṭhētsatataṁ bhaktyā dhārayēdvā mahēśvari || 34 ||
tasya sarvārthasiddhiḥ syātsādhakasya na saṁśayaḥ |
ravau bhūrjē likhitvēdaṁ arcayēddhārayēttataḥ || 35 ||
vandhyāpi kākavandhyāpi mr̥tavatsāpi pārvati |
labhētputrān mahāvīrān mārkaṇḍēyasamāyuṣaḥ || 36 ||
vittaṁ daridrō labhatē matimānayaśaḥstriyaḥ |
ya ētaddhārayēdvarma saṅgrāmē sa ripūn jayēt || 37 ||
jitvā vairikulaṁ ghōraṁ kalyāṇaṁ gr̥hamāviśēt |
bāhau kaṇṭhē tathā dēvi dhārayēnmūrdhni santatam || 38 ||
iha lōkē dhanārōgyaṁ paramāyuryaśaḥ śriyam |
prāpya bhaktyā narō bhōgānantē yāti paraṁ padam || 39 ||
idaṁ rahasyaṁ paramaṁ sarvatastūttamōttamam |
guhyādguhyamimaṁ nityaṁ gōpanīyaṁ svayōnivat || 40 ||
iti śrīrudrayāmalē śrī bālā trailōkyavijaya kavacam ||
See more śrī bālā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.