Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhairava uvāca |
jaya dēvi jagaddhātri jaya pāpaughahāriṇi |
jaya duḥkhapraśamani śāntirbhava mamārcanē || 1 ||
śrībālē paramēśāni jaya kalpāntakāriṇi |
jaya sarvavipattighnē śāntirbhava mamārcanē || 2 ||
jaya bindunādarūpē jaya kalyāṇakāriṇi |
jaya ghōrē ca śatrughnē śāntirbhava mamārcanē || 3 ||
muṇḍamālē viśālākṣi svarṇavarṇē caturbhujē |
mahāpadmavanāntasthē śāntirbhava mamārcanē || 4 ||
jagadyōni mahāyōni nirṇayātītarūpiṇi |
parāprāsādagr̥hiṇi śāntirbhava mamārcanē || 5 ||
inducūḍayutē cākṣahastē śrīparamēśvari |
rudrasaṁsthē mahāmāyē śāntirbhava mamārcanē || 6 ||
sūkṣmē sthūlē viśvarūpē jaya saṅkaṭatāriṇi |
yajñarūpē jāpyarūpē śāntirbhava mamārcanē || 7 ||
dūtīpriyē dravyapriyē śivē pañcāṅkuśapriyē |
bhaktibhāvapriyē bhadrē śāntirbhava mamārcanē || 8 ||
bhāvapriyē lāsapriyē kāraṇānandavigrahē |
śmaśānasya dēvamūlē śāntirbhava mamārcanē || 9 ||
jñānājñānātmikē cādyē bhītinirmūlanakṣamē |
vīravandyē siddhidātri śāntirbhava mamārcanē || 10 ||
smaracandanasuprītē śōṇitārṇavasaṁsthitē |
sarvasaukhyapradē śuddhē śāntirbhava mamārcanē || 11 ||
kāpāliki kalādhārē kōmalāṅgi kulēśvari |
kulamārgaratē siddhē śāntirbhava mamārcanē || 12 ||
śāntistōtraṁ sukhakaraṁ balyantē paṭhatē śivē |
dēvyāḥ śāntirbhavēttasya nyūnādhikyādikarmaṇi || 13 ||
mantrasiddhikāmanayā daśāvr̥ttyā paṭhēdyadi |
mantrasiddhirbhavēttasya nātra kāryā vicāraṇā || 14 ||
candrasūryōparāgē ca yaḥ paṭhēt stōtramuttamam |
bālā sadmani saukhyēna bahukālaṁ vasēttataḥ || 15 ||
sarvabhadramavāpnōti sarvatra vijayī bhavēt |
tīrthakōṭiguṇaṁ caiva dānakōṭiphalaṁ tathā |
labhatē nātra sandēhaḥ satyaṁ satyaṁ mayōditam || 16 ||
iti cintāmaṇitantrē śrī bālā śānti stōtram |
See more śrī bālā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.