Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
udyadbhānusahasrakāntimaruṇakṣaumāmbarālaṅkr̥tāṁ
gandhāliptapayōdharāṁ japavaṭīṁ vidyāmabhītiṁ varam |
hastābjairdadhatīṁ triṇētravilasadvaktrāravindaśriyaṁ
dēvīṁ baddhahimāṁśuratnamakuṭāṁ vandē:’ravindasthitām || 1 ||
ēṇadharāśmakr̥tōnnatadhiṣṇyaṁ
hēmavinirmitapādamanōjñam |
śōṇaśilāphalakaṁ ca viśālaṁ
dēvi sukhāsanamadya dadāmi || 2 ||
īśamanōhararūpavilāsē
śītalacandanakuṅkumamiśram |
hr̥dyasuvarṇaghaṭē paripūrṇaṁ
pādyamidaṁ tripurēśi gr̥hāṇa || 3 ||
labdhabhavatkaruṇō:’hamidānīṁ
raktasumākṣatayuktamanargham |
rukmavinirmitapātraviśēṣē-
-ṣvarghyamidaṁ tripurēśi gr̥hāṇa || 4 ||
hrīmiti mantrajapēna sugamyē
hēmalatōjjvaladivyaśarīrē |
yōgimanaḥ samaśītajalēna
hyācamanaṁ tripurē:’dya vidhēhi || 5 ||
hastalasatkaṭakādi subhūṣāḥ
ādaratō:’mba varōpya nidhāya |
candanavāsitamantritatōyaiḥ
snānamayi tripurēśi vidhēhi || 6 ||
sañcitamamba mayā hyatimūlyaṁ
kuṅkumaśōṇamatīva mr̥du tvam |
śaṅkaratuṅgatarāṅkanivāsē
vastrayugaṁ tripurē paridhēhi || 7 ||
kandaladaṁśukirīṭamanarghaṁ
kaṅkaṇakuṇḍalanūpurahāram |
aṅgadamaṅgulibhūṣaṇamamba
svīkuru dēvi purādhinivāsē || 8 ||
hastalasadvarabhītihamudrē
śastataraṁ mr̥ganābhisamētam |
sadghanasārasukuṅkumamiśraṁ
candanapaṅkamidaṁ ca gr̥hāṇa || 9 ||
labdhavikāsakadambakajātī-
-campakapaṅkajakētakayuktaiḥ |
puṣyacayairmanasāmucitaistvāṁ
amba purēśi bhavāni bhajāmi || 10 ||
hrīṁ-padaśōbhimahāmanurūpē
dhūrasi mantravarēṇa manōjñam |
aṣṭasugandharajaḥkr̥tamādyē
dhūpamimaṁ tripurēśi dadāmi || 11 ||
santamasāpahamujjvalapātrē
gavyaghr̥taiḥ parivardhitadēham |
campakakuḍmalavr̥ntasamānaṁ
dīpagaṇaṁ tripurē:’dya gr̥hāṇa || 12 ||
kalpitamadya dhiyā:’mr̥takalpaṁ
dugdhasitāyutamannaviśēṣam |
māṣavinirmitapūpasahasraṁ
svīkuru dēvi nivēdanamādyē || 13 ||
laṅghitakētakavarṇaviśēṣaiḥ
śōdhitakōmalanāgadalaiśca |
mauktikacūrṇayutaiḥ kramukādyaiḥ
pūrṇatarāmba purastava pātrī || 14 ||
hrīṁ-trayapūritamantraviśēṣaṁ
pañcadaśīmapi ṣōḍaśarūpam |
sañcitapāpaharaṁ ca japitvā
mantrasumāñjalimamba dadāmi || 15 ||
śrīṁ-padapūrṇamahāmanurūpē
śrīśivakāmamahēśvarahr̥dyē |
śrīguhavanditapādapayōjē
bālavapurdharadēvi namastē || 16 ||
iti śrī bālā mānasa pūjā stōtram |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.