Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībālā śrīmahādēvī śrīmatpañcāsanēśvarī |
śivavāmāṅgasambhūtā śivamānasahaṁsinī || 1 ||
tristhā trinētrā triguṇā trimūrtivaśavartinī |
trijanmapāpasaṁhartrī triyambakakuṭambinī || 2 ||
bālārkakōṭisaṅkāśā nīlālakalasatkacā |
phālasthahēmatilakā lōlamauktikanāsikā || 3 ||
pūrṇacandrānanā caiva svarṇatāṭaṅkaśōbhitā |
hariṇīnētrasākārakaruṇāpūrṇalōcanā || 4 ||
dāḍimībījaradanā bimbōṣṭhī mandahāsinī |
śaṅkhagrīvā caturhastā kucapaṅkajakuḍmalā || 5 ||
graivēyāṅgadamāṅgalyasūtraśōbhitakandharā |
vaṭapatrōdarā caiva nirmalā ghanamaṇḍitā || 6 ||
mandāvalōkinī madhyā kusumbhavadanōjjvalā |
taptakāñcanakāntyāḍhyā hēmabhūṣitavigrahā || 7 ||
māṇikyamukurādarśajānudvayavirājitā |
kāmatūṇīrajaghanā kāmaprēṣṭhagatalpagā || 8 ||
raktābjapādayugalā kvaṇanmāṇikyanūpurā |
vāsavādidiśānāthapūjitāṅghrisarōruhā || 9 ||
varābhayasphāṭikākṣamālāpustakadhāriṇī |
svarṇakaṅkaṇajvālābhakarāṅguṣṭhavirājitā || 10 ||
sarvābharaṇabhūṣāḍhyā sarvāvayavasundarī |
aiṅkārarūpā aiṅkārī aiśvaryaphaladāyinī || 11 ||
klīṅkārarūpā klīṅkārī kluptabrahmāṇḍamaṇḍalā |
sauḥkārarūpā sauḥkārī saundaryaguṇasamyutā || 12 ||
sacāmararatīndrāṇīsavyadakṣiṇasēvitā |
bindutrikōṇaṣaṭkōṇavr̥ttāṣṭadalasamyutā || 13 ||
satyādilōkapālāntadēvyāvaraṇasaṁvr̥tā |
ōḍyāṇapīṭhanilayā ōjastējaḥsvarūpiṇī || 14 ||
anaṅgapīṭhanilayā kāmitārthaphalapradā |
jālandharamahāpīṭhā jānakīnāthasōdarī || 15 ||
pūrṇāgiripīṭhagatā pūrṇāyuḥ supradāyinī |
mantramūrtirmahāyōgā mahāvēgā mahābalā || 16 ||
mahābuddhirmahāsiddhirmahādēvamanōharī |
kīrtiyuktā kīrtidharā kīrtidā kīrtivaibhavā || 17 ||
vyādhiśailavyūhavajrā yamavr̥kṣakuṭhārikā |
varamūrtigr̥hāvāsā paramārthasvarūpiṇī || 18 ||
kr̥pānidhiḥ kr̥pāpūrā kr̥tārthaphaladāyinī |
aṣṭatriṁśatkalāmūrtiḥ catuḥṣaṣṭikalātmikā || 19 ||
caturaṅgabalādātrī bindunādasvarūpiṇī |
daśābdavayasōpētā divipūjyā śivābhidhā || 20 ||
āgamāraṇyamāyūrī ādimadhyāntavarjitā |
kadambavanasampannā sarvadōṣavināśinī || 21 ||
sāmagānapriyā dhyēyā dhyānasiddhābhivanditā |
jñānamūrtirjñānarūpā jñānadā bhayasaṁharā || 22 ||
tattvajñānā tattvarūpā tattvamayyāśritāvanī |
dīrghāyurvijayārōgyaputrapautrapradāyinī || 23 ||
mandasmitamukhāmbhōjā maṅgalapradamaṅgalā |
varadābhayamudrāḍhyā bālātripurasundarī || 24 ||
bālātripurasundaryā nāmnāmaṣṭōttaraṁ śatam |
paṭhanānmananāddhyānātsarvamaṅgalakārakam || 25 ||
iti śrī bālāṣṭōttaraśatanāma stōtram |
See more śrī bālā stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.