Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrībagalāmukhīhr̥dayamālāmantrasya nāradar̥ṣiḥ | anuṣṭupchandaḥ | śrībagalāmukhī dēvatā | hlīṁ bījam | klīṁ śaktiḥ | aiṁ kīlakam | śrībagalāmukhīprasādasiddhyarthē japē viniyōgaḥ ||
atha nyāsaḥ |
ōṁ nāradar̥ṣayē namaḥ śirasi |
ōṁ anuṣṭup chandasē namaḥ mukhē |
ōṁ śrībagalāmukhī dēvatāyai namaḥ hr̥dayē |
ōṁ hlīṁ bījāya namaḥ guhyē |
ōṁ klīṁ śaktayē namaḥ pādayōḥ |
ōṁ aiṁ kīlakāya namaḥ sarvāṅgē |
karanyāsaḥ |
ōṁ hlīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ hlīṁ anāmikābhyāṁ namaḥ |
ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ |
ōṁ hlīṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ hlīṁ kavacāya hum |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāya phaṭ |
ōṁ hlīṁ klīṁ aiṁ bhūrbhuvassuvarōmiti digbandhaḥ ||
dhyānam |
pītāmbarāṁ pītamālyāṁ pītābharaṇabhūṣitām |
pītakañjapadadvandvāṁ bagalāṁ cintayē:’niśam ||
iti dhyātvā pañcamudrayā sampūjya ||
pītaśaṅkhagadāhastē pītacandanacarcitē |
bagalē mē varaṁ dēhi śatrusaṅghavidāriṇī ||
samprārthya ||
ōṁ hlīṁ klīṁ aiṁ bagalāmukhyai gadādhāriṇyai prētāsanādhyāsinyai svāhā ||
iti mantraṁ japitvā punaḥ pūrvavaddhr̥dayādi ṣaḍaṅganyāsaṁ kr̥tvā
stōtraṁ paṭhēt ||
karanyāsaḥ |
ōṁ hlīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ hlīṁ anāmikābhyāṁ namaḥ |
ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ karatala karapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ |
ōṁ hlīṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ hlīṁ kavacāya hum |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāyaphaṭ |
ōṁ hlīṁ klīṁ aiṁ bhūrbhuvassuvarōmiti digvimōkaḥ ||
vandē:’haṁ bagalāṁ dēvīṁ pītabhūṣaṇabhūṣitām |
tējōrūpamayīṁ dēvīṁ pītatējassvarūpiṇīm || 1 ||
gadābhramaṇābhinnābhrāṁ bhrukuṭībhīṣaṇānanāṁ |
bhīṣayantīṁ bhīmaśatrūn bhajē bhaktasya bhavyadām || 2 ||
pūrṇacandrasamānāsyāṁ pītagandhānulēpanāṁ |
pītāmbaraparīdhānāṁ pavitrāmāśrayāmyaham || 3 ||
pālayantīmanupalaṁ prasamīkṣyāvanītalē |
pītācāraratāṁ bhaktāṁ tāṁ bhavānīṁ bhajāmyaham || 4 ||
pītapadmapadadvandvāṁ campakāraṇyavāsinīṁ |
pītāvataṁsāṁ paramāṁ vandē padmajavanditām || 5 ||
lasaccārusiñjatsumañjīrapādāṁ
calatsvarṇakarṇāvataṁsāñcitāsyāṁ |
valatpītacandrānanāṁ candravandyāṁ
bhajē padmajādīḍyasatpādapadmām || 6 ||
supītābhayāmālayā pūtamantraṁ
paraṁ tē japantō jayaṁ sallabhantē |
raṇē rāgarōṣāplutānāṁ ripūṇāṁ
vivādē balādvairakr̥ddhātamātaḥ || 7 ||
bharatpītabhāsvatprabhāhaskarābhāṁ
gadāgañjitāmitragarvāṁ gariṣṭhām |
garīyō guṇāgāra gātrāṁ guṇāḍhyāṁ
gaṇēśādigamyāṁ śrayē nirguṇāḍhyām || 8 ||
janā yē japantyugrabījaṁ jagatsu
paraṁ pratyahaṁ tē smarantaḥ svarūpam |
bhavēdvādināṁ vāṅmukhastambha ādyē
jayō jāyatē jalpatāmāśu tēṣām || 9 ||
tava dhyānaniṣṭhā pratiṣṭhātmaprajñā-
vatāṁ pādapadmārcanē prēmayuktāḥ |
prasannā nr̥pāḥ prākr̥tāḥ paṇḍitā vā
purāṇādigādhāsutulyā bhavanti || 10 ||
namāmastē mātaḥ kanakakamanīyāṅghri jalajaṁ
baladvidyudvarṇāṁ ghanatimira vidhvaṁsa karaṇam |
bhavābdhau magnātmōttaraṇakaraṇaṁ sarvaśaraṇaṁ
prapannānāṁ mātarjagati bagalē duḥkhadamanam || 11 ||
jvalajjyōtsnāratnākaramaṇiviṣaktāṅkabhavanaṁ
smarāmastē dhāma smaraharaharīndrēndu pramukhaiḥ |
ahōrātraṁ prātaḥ praṇayanavanīyaṁ suviśadaṁ
paraṁ pītākāraṁ paricitamaṇidvīpavasanam || 12 ||
vadāmastē mātaḥ śrutisukhakaraṁ nāma lalitaṁ
lasanmātrāvarṇaṁ jagati bagalēti pracaritam |
calantastiṣṭhantō vayamupaviśantō:’pi śayanē
bhajāmō yacchrēyō divi duravalabhyaṁ diviṣadām || 13 ||
padārcāyāṁ prītiḥ pratidinamapūrvā prabhavatu
yathā tē prāsannyaṁ pratiphalamapēkṣyaṁ praṇamatām |
analpaṁ tanmātarbhavati bhr̥tabhaktyā bhavatu nō
diśātaḥ sadbhaktiṁ bhuvi bhagavatāṁ bhūri bhavadām || 14 ||
mama sakalaripūṇāṁ vāṅmukhē stambhayāśu
bhagavati ripujihvāṁ kīlaya prasthatulyām |
vyavasitakhalabuddhiṁ nāśayāśu pragalbhāṁ
mama kuru bahukāryaṁ satkr̥pē:’mba prasīda || 15 ||
vrajatu mama ripūṇāṁ sadmani prētasaṁsthā
karadhr̥tagadayā tān ghātayitvāśu rōṣāt |
sadhana vasana dhānyaṁ sadma tēṣāṁ pradahya
punarapi bagalā svasthānamāyātu śīghram || 16 ||
karadhr̥taripu jihvāpīḍana vyagrahastāṁ
punarapi gadayā tāṁstāḍayantīṁ sutantrām |
praṇatasuragaṇānāṁ pālikāṁ pītavastrāṁ
bahubala bagalāṁ tāṁ pītavastrāṁ namāmaḥ || 17 ||
hr̥dayavacanakāyaiḥ kurvatāṁ bhaktipuñjaṁ
prakaṭita karuṇārdrāṁ prīṇatījalpatīti |
dhanamatha bahudhānyaṁ putrapautrādivr̥ddhiḥ
sakalamapi kimēbhyō dēyamēvaṁ tvavaśyam || 18 ||
tava caraṇasarōjaṁ sarvadā sēvyamānaṁ
druhiṇahariharādyairdēvabr̥ndaiḥ śaraṇyam |
mr̥dulamapi śaraṇaṁ tē śarmadaṁ sūrisēvyaṁ
vayamiha karavāmō mātarētadvidhēyam || 19 ||
bagalāhr̥dayastōtramidaṁ bhakti samanvitaḥ |
paṭhēdyō bagalā tasya prasannā pāṭhatō bhavēt || 20 ||
pītādhyānaparō bhaktō yaḥ śr̥ṇōtyavikalpataḥ |
niṣkalmaṣō bhavēnmartyō mr̥tō mōkṣamavāpnuyāt || 21 ||
āśvinasya sitē pakṣē mahāṣṭamyāṁ divāniśam |
yastvidaṁ paṭhatē prēmṇā bagalā prītimēti saḥ || 22 ||
dēvyālayē paṭhan martyō bagalāṁ dhyāyatīśvarīm |
pītavastrāvr̥tō yastu tasya naśyanti śatravaḥ || 23 ||
pītācāraratō nityaṁ pītabhūṣāṁ vicintayan |
bagalāyāḥ paṭhēnnityaṁ hr̥dayastōtramuttamam || 24 ||
na kiñcid durlabhaṁ tasya dr̥śyatē jagatītalē |
śatravō glānimāyānti tasya darśanamātrataḥ || 25 ||
iti siddhēśvaratantrē uttarakhaṇḍē śrī bagalāpaṭalē śrībagalāhr̥dayastōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.