Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ajānantō yānti kṣayamavaśamanyōnyakalahai-
-ramī māyāgranthau tava pariluṭhantaḥ samayinaḥ |
jaganmātarjanmajvarabhayatamaḥ kaumudi vayaṁ
namastē kurvāṇāḥ śaraṇamupayāmō bhagavatīm || 1 ||
vacastarkāgamyasvarasaparamānandavibhava-
-prabōdhākārāya dyutitulitanīlōtpalarucē |
śivādyārādhyāya stanabharavinamrāya satataṁ
namastasmai kasmaicana bhavatu mugdhāya mahasē || 2 ||
anādyantābhēdapraṇayarasikāpi praṇayinī
śivasyāsīryattvaṁ pariṇayavidhau dēvi gr̥hiṇī |
savitrī bhūtānāmapi yadudabhūḥ śailatanayā
tadētatsaṁsārapraṇayanamahānāṭakamukham || 3 ||
bruvantyēkē tattvaṁ bhagavati sadanyē vidurasa-
-tparē mātaḥ prāhustava sadasadanyē sukavayaḥ |
parē naitatsarvaṁ samabhidadhatē dēvi sudhiya-
-stadētattvanmāyāvilasitamaśēṣaṁ nanu śivē || 4 ||
luṭhadguñjāhārastanabharanamanmadhyalatikā-
-mudañcaddharmāmbhaḥ kaṇaguṇitavaktrāmbujarucam |
śivaṁ pārthatrāṇapravaṇamr̥gayākāraguṇitaṁ
śivāmanvagyāntīṁ śaraṇamahamanvēmi śabarīm || 5 ||
mithaḥ kēśākēśiprathananidhanāstarkaghaṭanāḥ
bahuśraddhābhaktipraṇativiṣayāḥ śāstravidhayaḥ |
prasīda pratyakṣībhava girisutē dēhi śaraṇaṁ
nirālambaṁ cētaḥ pariluṭhati pāriplavamidam || 6 ||
śunāṁ vā vahnērvā khagapariṣadō vā yadaśanaṁ
kadā kēna kvēti kvacidapi na kaścitkalayati |
amuṣminviśvāsaṁ vijahihi mamāhnāya vapuṣi
prapadyēthāścētaḥ sakalajananīmēva śaraṇam || 7 ||
taṭitkōṭijyōtirdyutidalitaṣaḍgranthigahanaṁ
praviṣṭaṁ svādhāraṁ punarapi sudhāvr̥ṣṭivapuṣā |
kimapyaṣṭāviṁśatkiraṇasakalībhūtamaniśaṁ
bhajē dhāma śyāmaṁ kucabharanataṁ barbarakacam || 8 ||
catuṣpatrāntaḥ ṣaḍdalapuṭabhagāntastrivalaya-
-sphuradvidyudvahnidyumaṇiniyutābhadyutilatē |
ṣaḍaśraṁ bhittvādau daśadalamatha dvādaśadalaṁ
kalāśraṁ ca dvyaśraṁ gatavati namastē girisutē || 9 ||
kulaṁ kēcitprāhurvapurakulamanyē tava budhāḥ
parē tatsambhēdaṁ samabhidadhatē kaulamaparē |
caturṇāmapyēṣāmupari kimapi prāhuraparē
mahāmāyē tattvaṁ tava kathamamī niścinumahē || 10 ||
ṣaḍadhvāraṇyānīṁ pralayaravikōṭipratirucā
rucā bhasmīkr̥tya svapadakamalaprahvaśirasām |
vitanvānaḥ śaivaṁ kimapi vapurindīvararuciḥ
kucābhyāmānamrastava puruṣakārō vijayatē || 11 ||
prakāśānandābhyāmaviditacarīṁ madhyapadavīṁ
praviśyaitaddvandvaṁ raviśaśisamākhyaṁ kabalayan |
prapadyōrdhvaṁ nādaṁ layadahanabhasmīkr̥takulaḥ
prasādāttē jantuḥ śivamakulamamba praviśati || 12 ||
manuṣyāstiryañcō maruta iti lōkatrayamidaṁ
bhavāmbhōdhau magnaṁ triguṇalaharīkōṭiluṭhitam |
kaṭākṣaścēdyatra kvacana tava mātaḥ karuṇayā
śarīrī sadyō:’yaṁ vrajati paramānandatanutām || 13 ||
priyaṅguśyāmāṅgīmaruṇataravāsaṁ kisalayāṁ
samunmīlanmuktāphalavahalanēpathyasubhagām |
stanadvandvasphārastabakanamitāṁ kalpalatikāṁ
sakr̥ddhyāyantastvāṁ dadhati śivacintāmaṇipadam || 14 ||
ṣaḍādhārāvartairaparimitamantrōrmipaṭalaiḥ
lasanmudrāphēnairbahuvidhalasaddaivatajhaṣaiḥ |
kramasrōtōbhistvaṁ vahasi paranādāmr̥tanadī
bhavāni pratyagrā śivacidamr̥tābdhipraṇayinī || 15 ||
mahīpāthōvahniśvasanaviyadātmēnduravibhi-
-rvapurbhigrastāśairapi tava kiyānamba mahimā |
amūnyālōkyantē bhagavati na kutrāpyaṇutamā-
-mavasthāṁ prāptāni tvayi tu paramavyōmavapuṣi || 16 ||
kalāmājñāṁ prajñāṁ samayamanubhūtiṁ samarasaṁ
guruṁ pāramparyaṁ vinayamupadēśaṁ śivapadam |
pramāṇaṁ nirvāṇaṁ prakr̥timabhibhūtiṁ paraguhāṁ
vidhiṁ vidyāmāhuḥ sakalajananīmēva munayaḥ || 17 ||
pralīnē śabdaughē tadanu viratē binduvibhavē
tatastattvē cāṣṭadhvanibhiranapāyinyadhigatē |
śritē śāktē parvaṇyanukalitacinmātra gahanāṁ
svasaṁvittiṁ yōgī rasayati śivākhyāṁ bhagavatīm || 18 ||
parānandākārāṁ niravadhiśivaiśvaryavapuṣaṁ
nirākārāṁ jñānaprakr̥timaparicchinnakaruṇām |
savitrīṁ lōkānāṁ niratiśayadhāmāspadapadāṁ
bhavō vā mōkṣō vā bhavatu bhavatīmēva bhajatām || 19 ||
jagatkāyē kr̥tvā tadapi hr̥dayē tacca puruṣē
pumāṁsaṁ bindusthaṁ tadapi viyadākhyē ca gahanē |
tadētadjñānākhyē tadapi paramānandagahanē
mahāvyōmākārē tvadanubhavaśīlō vijayatē || 20 ||
vidhē vēdyē vidyē vividhasamayē vēdagulikē
vicitrē viśvādyē vinayasulabhē vēdajanani |
śivajñē śūlasthē śivapadavadānyē śivanidhē
śivē mātarmahyaṁ tvayi vitara bhaktiṁ nirupamām || 21 ||
vidhērmuṇḍaṁ hr̥tvā yadakuruta pātraṁ karatalē
hariṁ śūlaprōtaṁ yadagamayadaṁsābharaṇatām |
alañcakrē kaṇṭhaṁ yadapi garalēnāmba giriśaḥ
śivasthāyāḥ śaktēstadidamakhilaṁ tē vilasitam || 22 ||
viriñcyākhyā mātaḥ sr̥jasi harisañjñā tvamavasi
trilōkīṁ rudrākhyā harasi vidadhāsīśvaradaśām |
bhavantī nādākhyā viharasi ca pāśaughadalanī
tvamēvaikā:’nēkā bhavasi kr̥tibhēdairgirisutē || 23 ||
munīnāṁ cētōbhiḥ pramr̥ditakaṣāyairapi manā-
-gaśakyaṁ saṁspraṣṭuṁ cakitacakitairamba satatam |
śrutīnāṁ mūrdhānaḥ prakr̥tikaṭhināḥ kōmalatarē
kathaṁ tē vindantē padakisalayē pārvati padam || 24 ||
taṭidvallīṁ nityāmamr̥tasaritaṁ pārarahitāṁ
malōttīrṇāṁ jyōtsnāṁ prakr̥timaguṇagranthigahanām |
girāṁ dūrāṁ vidyāmavinatakucāṁ viśvajananī-
-maparyantāṁ lakṣmīmabhidadhati santō bhagavatīm || 25 ||
śarīraṁ kṣityambhaḥ prabhr̥tiracitaṁ kēvalamacit
sukhaṁ duḥkhaṁ cāyaṁ kalayati pumāṁścētana iti |
sphuṭaṁ jānānō:’pi prabhavati na dēhī rahayituṁ
śarīrāhaṅkāraṁ tava samayabāhyō girisutē || 26 ||
pitā mātā bhrātā suhr̥danucaraḥ sadma gr̥hiṇī
vapuḥ kṣētraṁ mitraṁ dhanamapi yadā māṁ vijahati |
tadā mē bhindānā sapadi bhayamōhāndhatamasaṁ
mahājyōtsnē mātarbhava karuṇayā sannidhikarī || 27 ||
sutā dakṣasyādau kila sakalamātastvamudabhūḥ
sadōṣaṁ taṁ hitvā tadanu girirājasya duhitā |
anādyantā śambhōrapr̥thagapi śaktirbhagavatī
vivāhājjāyāsītyahaha caritaṁ vētti tava kaḥ || 28 ||
kaṇāstvaddīptīnāṁ raviśaśikr̥śānuprabhr̥tayaḥ
paraṁ brahma kṣudraṁ tava niyatamānandakaṇikā |
śivādi kṣityantaṁ trivalayatanōḥ sarvamudarē
tavāstē bhaktasya sphurasi hr̥di citraṁ bhagavati || 29 ||
puraḥ paścādantarbahiraparimēyaṁ parimitaṁ
paraṁ sthūlaṁ sūkṣmaṁ sakalamakulaṁ guhyamaguham |
davīyō nēdīyaḥ sadasaditi viśvaṁ bhagavatī
sadā paśyantyākhyāṁ vahasi bhuvanakṣōbhajananīm || 30 ||
praviśya tvanmārgaṁ sahajadayayā dēśikadr̥śā
ṣaḍadhvadhvāntaughacchiduragaṇanātītakaruṇām |
parāmājñākārāṁ sapadi śivayantīṁ śivatanuṁ
svamātmānaṁ dhanyāściramupalabhantē bhagavatīm || 31 ||
mayūkhāḥ pūṣṇīva jvalana iva taddīptikaṇikāḥ
payōdhau kallōlāḥ pratihatamahimnīva pr̥ṣataḥ |
udētyōdētyāmba tvayi saha nijaiḥ sāttvikaguṇai-
-rbhajantē tattvaughāḥ praśamamanukalpaṁ paravaśāḥ || 32 ||
vidhurviṣṇurbrahmā prakr̥tiraṇurātmā dinakaraḥ
svabhāvō jainēndraḥ sugatamunirākāśamalinaḥ |
śivaḥ śaktiścēti śrutiviṣayatāṁ tāmupagatāṁ
vikalpairēbhistvāmabhidadhati santō bhagavatīm || 33 ||
śivastvaṁ śaktistvaṁ tvamasi samayā tvaṁ samayinī
tvamātmā tvaṁ dīkṣā tvamayamaṇimādirguṇagaṇaḥ |
avidyā tvaṁ vidyā tvamasi nikhilaṁ tvaṁ kimaparaṁ
pr̥thaktattvaṁ tvattō bhagavati na vīkṣāmaha imē || 34 ||
tvayāsau jānītē racayati bhavatyaiva satataṁ
tvayaivēcchatyamba tvamasi nikhilā yasya tanavaḥ |
jagatsāmyaṁ śambhōrvahasi paramavyōmavapuṣaḥ
tathāpyardhaṁ bhūtvā viharasi śivasyēti kimidam || 35 ||
asaṅkhyaiḥ prācīnairjanani jananaiḥ karmavilayā-
-tsakr̥jjanmanyantē guruvapuṣamāsādya giriśam |
avāpyājñāṁ śaivīṁ śivatanumapi tvāṁ viditavā-
-nnayēyaṁ tvatpūjāstutiviracanēnaiva divasān || 36 ||
yatṣaṭpatraṁ kamalamuditaṁ tasya yā karṇikākhyā
yōnistasyāḥ prathitamudarē yattadōṅkārapīṭham |
tasyāpyantaḥ kucabharanatāṁ kuṇḍalīti prasiddhāṁ
śyāmākārāṁ sakalajananīṁ santataṁ bhāvayāmi || 37 ||
bhuvi payasi kr̥śānau mārutē khē śaśāṅkē
savitari yajamānē:’pyaṣṭadhā śaktirēkā |
vahasi kucabharābhyāṁ yāvanamrāpi viśvaṁ
sakalajanani sā tvaṁ pāhi māmityavācyam || 38 ||
iti śrīkālidāsa viracita pañcastavyāṁ pañcamaḥ sakalajananīstavaḥ |
See more dēvī stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.