Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yāmāmananti munayaḥ prakr̥tiṁ purāṇīṁ
vidyēti yāṁ śrutirahasyavidō vadanti |
tāmardhapallavitaśaṅkararūpamudrāṁ
dēvīmananyaśaraṇaḥ śaraṇaṁ prapadyē || 1 ||
amba stavēṣu tava tāvadakartr̥kāṇi
kuṇṭhībhavanti vacasāmapi gumbhanāni |
ḍimbhasya mē stutirasāvasamañjasāpi
vātsalyanighnahr̥dayāṁ bhavatīṁ dhinōtu || 2 ||
vyōmēti binduriti nāda itīndulēkhā-
-rūpēti vāgbhavatanūriti mātr̥kēti |
niḥsyandamānasukhabōdhasudhāsvarūpā
vidyōtasē manasi bhāgyavatāṁ janānām || 3 ||
āvirbhavatpulakasantatibhiḥ śarīrai-
-rniḥsyandamānasalilairnayanaiśca nityam |
vāgbhiśca gadgadapadābhirupāsatē yē
pādau tavāmba bhuvanēṣu ta ēva dhanyāḥ || 4 ||
vaktraṁ yadudyatamabhiṣṭutayē bhavatyā-
-stubhyaṁ namō yadapi dēvi śiraḥ karōti |
cētaśca yattvayi parāyaṇamamba tāni
kasyāpi kairapi bhavanti tapōviśēṣaiḥ || 5 ||
mūlālavālakuharāduditā bhavāni
nirbhidya ṣaṭsarasijāni taṭillatēva |
bhūyō:’pi tatra viśasi dhruvamaṇḍalēndu-
-niḥsyandamānaparamāmr̥tatōyarūpā || 6 ||
dagdhaṁ yadā madanamēkamanēkadhā tē
mugdhaḥ kaṭākṣavidhiraṅkurayāñcakāra |
dhattē tadāprabhr̥ti dēvi lalāṭanētraṁ
satyaṁ hriyaiva mukulīkr̥tamindumaulēḥ || 7 ||
ajñātasambhavamanākalitānvavāyaṁ
bhikṣuṁ kapālinamavāsasamadvitīyam |
pūrvaṁ karagrahaṇamaṅgalatō bhavatyāḥ
śambhuṁ ka ēva bubudhē girirājakanyē || 8 ||
carmāmbaraṁ ca śavabhasmavilēpanaṁ ca
bhikṣāṭanaṁ ca naṭanaṁ ca parētabhūmau |
vētālasaṁhatiparigrahatā ca śambhōḥ
śōbhāṁ bibharti girijē tava sāhacaryāt || 9 ||
kalpōpasaṁharaṇakēliṣu paṇḍitāni
caṇḍāni khaṇḍaparaśōrapi tāṇḍavāni |
ālōkanēna tava kōmalitāni māta-
-rlāsyātmanā pariṇamanti jagadvibhūtyai || 10 ||
jantōrapaścimatanōḥ sati karmasāmyē
niḥśēṣapāśapaṭalacchidurā nimēṣāt |
kalyāṇi dēśikakaṭākṣasamāśrayēṇa
kāruṇyatō bhavati śāmbhavavēdadīkṣā || 11 ||
muktāvibhūṣaṇavatī navavidrumābhā
yaccētasi sphurasi tārakitēva sandhyā |
ēkaḥ sa ēva bhuvanatrayasundarīṇāṁ
kandarpatāṁ vrajati pañcaśarīṁ vināpi || 12 ||
yē bhāvayantyamr̥tavāhibhiraṁśujālai-
-rāpyāyamānabhuvanāmamr̥tēśvarīṁ tvām |
tē laṅghayanti nanu mātaralaṅghanīyāṁ
brahmādibhiḥ suravarairapi kālakakṣām || 13 ||
yaḥ sphāṭikākṣaguṇapustakakuṇḍikāḍhyāṁ
vyākhyāsamudyatakarāṁ śaradinduśubhrām |
padmāsanāṁ ca hr̥dayē bhavatīmupāstē
mātaḥ sa viśvakavitārkikacakravartī || 14 ||
barhāvataṁsayutabarbarakēśapāśāṁ
guñjāvalīkr̥taghanastanahāraśōbhām |
śyāmāṁ pravālavadanāṁ sukumārahastāṁ
tvāmēva naumi śabarīṁ śabarasya jāyām || 15 ||
ardhēna kiṁ navalatālalitēna mugdhē
krītaṁ vibhōḥ paruṣamardhamidaṁ tvayēti |
ālījanasya parihāsavacāṁsi manyē
mandasmitēna tava dēvi jaḍī bhavanti || 16 ||
brahmāṇḍa budbudakadambakasaṅkulō:’yaṁ
māyōdadhirvividhaduḥkhataraṅgamālaḥ |
āścaryamamba jhaṭiti pralayaṁ prayāti
tvaddhyānasantatimahābaḍabāmukhāgnau || 17 ||
dākṣāyaṇīti kuṭilēti kuhāriṇīti
kātyāyanīti kamalēti kalāvatīti |
ēkā satī bhagavatī paramārthatō:’pi
sandr̥śyasē bahuvidhā nanu nartakīva || 18 ||
ānandalakṣaṇamanāhatanāmni dēśē
nādātmanā pariṇataṁ tava rūpamīśē |
pratyaṅmukhēna manasā paricīyamānaṁ
śaṁsanti nētrasalilaiḥ pulakaiśca dhanyāḥ || 19 ||
tvaṁ candrikā śaśini tigmarucau rucistvaṁ
tvaṁ cētanāsi puruṣē pavanē balaṁ tvam |
tvaṁ svādutāsi salilē śikhini tvamūṣmā
niḥsāramēva nikhilaṁ tvadr̥tē yadi syāt || 20 ||
jyōtīṁṣi yaddivi caranti yadantarikṣaṁ
sūtē payāṁsi yadahirdharaṇīṁ ca dhattē |
yadvāti vāyuranalō yadudarcirāstē
tatsarvamamba tava kēvalamājñayaiva || 21 ||
saṅkōcamicchasi yadā girijē tadānīṁ
vāktarkayōstvamasi bhūmiranāmarūpā |
yadvā vikāsamupayāsi yadā tadānīṁ
tvannāmarūpagaṇanāḥ sukarā bhavanti || 22 ||
bhōgāya dēvi bhavatīṁ kr̥tinaḥ praṇamya
bhrūkiṅkarīkr̥tasarōjagr̥hāḥ sahasram |
cintāmaṇipracayakalpitakēliśailē
kalpadrumōpavana ēva ciraṁ ramantē || 23 ||
hartuṁ tvamēva bhavasi tvadadhīnamīśē
saṁsāratāpamakhilaṁ dayayā paśūnām |
vaikartanī kiraṇasaṁhatirēva śaktā
dharmaṁ nijaṁ śamayituṁ nijayaiva vr̥ṣṭyā || 24 ||
śaktiḥ śarīramadhidaivatamantarātmā
jñānaṁ kriyā karaṇamāsanajālamicchā |
aiśvaryamāyatanamāvaraṇāni ca tvaṁ
kiṁ tanna yadbhavasi dēvi śaśāṅkamaulēḥ || 25 ||
bhūmau nivr̥ttiruditā payasi pratiṣṭhā
vidyā:’nalē maruti śāntiratīvakāntiḥ |
vyōmnīti yāḥ kila kalāḥ kalayanti viśvaṁ
tāsāṁ hi dūrataramamba padaṁ tvadīyam || 26 ||
yāvatpadaṁ padasarōjayugaṁ tvadīyaṁ
nāṅgīkarōti hr̥dayēṣu jagaccharaṇyē |
tāvadvikalpajaṭilāḥ kuṭilaprakārā-
-starkagrahāḥ samayināṁ pralayaṁ na yānti || 27 ||
nirdēvayānapitr̥yānavihāramēkē
kr̥tvā manaḥ karaṇamaṇḍalasārvabhaumam |
dhyānē nivēśya tava kāraṇapañcakasya
parvāṇi pārvati nayanti nijāsanatvam || 28 ||
sthūlāsu mūrtiṣu mahīpramukhāsu mūrtēḥ
kasyāścanāpi tava vaibhavamamba yasyāḥ |
patyā girāmapi na śakyata ēva vaktuṁ
sāpi stutā kila mayēti titikṣitavyam || 29 ||
kālāgnikōṭirucimamba ṣaḍadhvaśuddhau
āplāvanēṣu bhavatīmamr̥taughavr̥ṣṭim |
śyāmāṁ ghanastanataṭāṁ śakalīkr̥tāghāṁ
dhyāyanta ēva jagatāṁ guravō bhavanti || 30 ||
vidyāṁ parāṁ katicidambaramamba kēci-
-dānandamēva katicitkaticicca māyām |
tvāṁ viśvamāhuraparē vayamāmanāmaḥ
sākṣādapārakaruṇāṁ gurumūrtimēva || 31 ||
kuvalayadalanīlaṁ barbarasnigdhakēśaṁ
pr̥thutarakucabhārākrāntakāntāvalagnam |
kimiha bahubhiruktaistvatsvarūpaṁ paraṁ naḥ
sakalajanani mātaḥ santataṁ sannidhattām || 32 ||
iti śrīkālidāsa viracita pañcastavyāṁ caturthaḥ ambāstavaḥ |
pañcastavi – 5. sakalajananīstavaḥ >>
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.