Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ānandamantharapurandaramuktamālyaṁ
maulau haṭhēna nihitaṁ mahiṣāsurasya |
pādāmbujaṁ bhavatu mē vijayāya mañju-
-mañjīraśiñjitamanōharamambikāyāḥ || 1 ||
dēvi tryambakapatni pārvati sati trailōkyamātaḥ śivē
śarvāṇi tripurē mr̥ḍāni varadē rudrāṇi kātyāyani |
bhīmē bhairavi caṇḍi śarvarikalē kālakṣayē śūlini
tvatpādapraṇatānananyamanasaḥ paryākulānpāhi naḥ || 2 ||
dēvi tvāṁ sakr̥dēva yaḥ praṇamati kṣōṇībhr̥tastaṁ nama-
-ntyājanmasphuradaṅghripīṭhaviluṭhatkōṭīrakōṭicchaṭāḥ |
yastvāmarcati sō:’rcyatē suragaṇairyaḥ stauti sa stūyatē
yastvāṁ dhyāyati taṁ smarārtividhurā dhyāyanti vāmabhruvaḥ || 3 ||
unmattā iva sagrahā iva viṣavyāsaktamūrchā iva
prāptaprauḍhamadā ivārtivirahagrastā ivārtā iva |
yē dhyāyanti hi śailarājatanayāṁ dhanyāsta ēvāgrataḥ
tyaktōpādhivivr̥ddharāgamanasō dhyāyanti tānsubhruvaḥ || 4 ||
dhyāyanti yē kṣaṇamapi tripurē hr̥di tvāṁ
lāvaṇyayauvanadhanairapi viprayuktāḥ |
tē visphuranti lalitāyatalōcanānāṁ
cittaikabhittilikhitapratimāḥ pumāṁsaḥ || 5 ||
ētaṁ kiṁ nu dr̥śā pibāmyuta viśāmyasyāṅgamaṅgairnijaiḥ
kiṁ vā:’muṁ nigarāmyanēna sahasā kiṁ vaikatāmāśrayē |
yasyētthaṁ vivaśō vikalpalalitākūtēna yōṣijjanaḥ
kiṁ tadyanna karōti dēvi hr̥dayē yasya tvamāvartasē || 6 ||
viśvavyāpini yadvadīśvara iti sthāṇāvananyāśrayaḥ
śabdaḥ śaktiriti trilōkajanani tvayyēva tathyasthitiḥ |
itthaṁ satyapi śaknuvanti yadimāḥ kṣudrā rujō bādhituṁ
tvadbhaktānapi na kṣiṇōṣi ca ruṣā taddēvi citraṁ mahat || 7 ||
indōrmadhyagatāṁ mr̥gāṅkasadr̥śacchāyāṁ manōhāriṇīṁ
pāṇḍūtphullasarōruhāsanagatā snigdhapradīpacchavim |
varṣantīmamr̥taṁ bhavāni bhavatīṁ dhyāyanti yē dēhinaḥ
tē nirmuktarujō bhavanti ripavaḥ prōjjhanti tāndūrataḥ || 8 ||
pūrṇēndōḥ śakalairivātibahalaiḥ pīyūṣapūrairiva
kṣīrābdhērlaharībharairiva sudhāpaṅkasya piṇḍairiva |
prālēyairiva nirmitaṁ tava vapurdhyāyanti yē śraddhayā
cittāntarnihitārtitāpavipadastē sampadaṁ bibhrati || 9 ||
yē saṁsmaranti taralāṁ sahasōllasantīṁ
tvāṁ granthipañcakabhidaṁ taruṇārkaśōṇām |
rāgārṇavē bahalarāgiṇi majjayantīṁ
kr̥tsnaṁ jagaddadhati cētasi tānmr̥gākṣyaḥ || 10 ||
lākṣārasasnapitapaṅkajatantutanvīṁ
antaḥ smaratyanudinaṁ bhavatīṁ bhavāni |
yastaṁ smarapratimamapratimasvarūpāḥ
nētrōtpalairmr̥gadr̥śō bhr̥śamarcayanti || 11 ||
stumastvāṁ vācamavyaktāṁ himakundēndurōciṣam |
kadambamālāṁ bibhrāṇāmāpādatalalambinīm || 12 ||
mūrdhnīndōḥ sitapaṅkajāsanagatāṁ prālēyapāṇḍutviṣaṁ
varṣantīmamr̥taṁ sarōruhabhuvō vaktrē:’pi randhrē:’pi ca |
acchinnā ca manōharā ca lalitā cātiprasannāpi ca
tvāmēvaṁ smarataḥ smarāridayitē vāksarvatō valgati || 13 ||
dadātīṣṭānbhōgān kṣapayati ripūnhanti vipadō
dahatyādhīnvyādhīn śamayati sukhāni pratanutē |
haṭhādantarduḥkhaṁ dalayati pinaṣṭīṣṭavirahaṁ
sakr̥ddhyātā dēvī kimiva niravadyaṁ na kurutē || 14 ||
yastvāṁ dhyāyati vētti vindati japatyālōkatē cintaya-
-tyanvēti pratipadyatē kalayati stautyāśrayatyarcati |
yaśca tryambakavallabhē tava guṇānākarṇayatyādarāt
tasya śrīrna gr̥hādapaiti vijayastasyāgratō dhāvati || 15 ||
kiṁ kiṁ duḥkhaṁ danujadalini kṣīyatē na smr̥tāyāṁ
kā kā kīrtiḥ kulakamalini khyāpyatē na stutāyām |
kā kā siddhiḥ suravaranutē prāpyatē nārcitāyāṁ
kaṁ kaṁ yōgaṁ tvayi na cinutē cittamālambitāyām || 16 ||
yē dēvi durdharakr̥tāntamukhāntarasthāḥ
yē kāli kālaghanapāśanitāntabaddhāḥ |
yē caṇḍi caṇḍagurukalmaṣasindhumagnāḥ
tānpāsi mōcayasi tārayasi smr̥taiva || 17 ||
lakṣmīvaśīkaraṇacūrṇasahōdarāṇi
tvatpādapaṅkajarajāṁsi ciraṁ jayanti |
yāni praṇāmamilitāni nr̥ṇāṁ lalāṭē
lumpanti daivalikhitāni durakṣarāṇi || 18 ||
rē mūḍhāḥ kimayaṁ vr̥thaiva tapasā kāyaḥ parikliśyatē
yajñairvā bahudakṣiṇaiḥ kimitarē riktīkriyantē gr̥hāḥ |
bhaktiścēdavināśinī bhagavatīpādadvayī sēvyatāṁ
unnidrāmburuhātapatrasubhagā lakṣmīḥ purō dhāvati || 19 ||
yācē na kañcana na kañcana vañcayāmi
sēvē na kañcana nirastasamastadainyaḥ |
ślakṣṇaṁ vasē madhuramadmi bhajē varastrīḥ
dēvī hr̥di sphurati mē kulakāmadhēnuḥ || 20 ||
namāmi yāminīnāthalēkhālaṅkr̥takuntalām |
bhavānīṁ bhavasantāpanirvāpaṇasudhānadīm || 21 ||
iti śrīkālidāsa viracita pañcastavyāṁ tr̥tīyaḥ ghaṭastavaḥ |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.