Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
saundaryavibhramabhuvō bhuvanādhipatya-
-saṅkalpakalpataravastripurē jayanti |
ētē kavitvakumadaprakarāvabōdha-
-pūrṇēndavastvayi jagajjanani praṇāmāḥ || 1 ||
dēvi stutivyatikarē kr̥tabuddhayastē
vācaspati prabhr̥tayō:’pi jaḍī bhavanti |
tasmānnisargajaḍimā katamō:’hamatra
stōtraṁ tava tripuratāpanapatni kartum || 2 ||
mātastathāpi bhavatīṁ bhavatīvratāpa-
-vicchittayē stutimahārṇava karṇadhāraḥ |
stōtuṁ bhavāni sa bhavaccaraṇāravinda-
-bhaktigrahaḥ kimapi māṁ mukharī karōti || 3 ||
sūtē jaganti bhavatī bhavatī bibharti
jāgarti tatkṣayakr̥tē bhavatī bhavāni |
mōhaṁ bhinatti bhavatī bhavatī ruṇaddhi
līlāyitaṁ jayati citramidaṁ bhavatyāḥ || 4 ||
yasminmanāgapi navāmbujapatragaurīṁ
gaurīṁ prasādamadhurāṁ dr̥śamādadhāsi |
tasminnirantaramanaṅgaśarāvakīrṇa-
-sīmantinīnayanasantatayaḥ patanti || 5 ||
pr̥thvībhujō:’pyudayanaprabhavasya tasya
vidyādhara praṇati cumbita pādapīṭhaḥ |
taccakravartipadavīpraṇayaḥ sa ēṣaḥ
tvatpādapaṅkajarajaḥ kaṇajaḥ prasādaḥ || 6 ||
tvatpādapaṅkajaraja praṇipātapūrvaiḥ
puṇyairanalpamatibhiḥ kr̥tibhiḥ kavīndraiḥ |
kṣīrakṣapākaradukūlahimāvadātā
kairapyavāpi bhuvanatritayē:’pi kīrtiḥ || 7 ||
kalpadrumaprasavakalpitacitrapūjāṁ
uddīpita priyatamāmadaraktagītim |
nityaṁ bhavāni bhavatīmupavīṇayanti
vidyādharāḥ kanakaśailaguhāgr̥hēṣu || 8 ||
lakṣmīvaśīkaraṇakarmaṇi kāminīnāṁ
ākarṣaṇavyatikarēṣu ca siddhamantraḥ |
nīrandhramōhatimiracchidurapradīpō
dēvi tvadaṅghrijanitō jayati prasādaḥ || 9 ||
dēvi tvadaṅghrinakharatnabhuvō mayūkhāḥ
pratyagramauktikarucō mudamudvahanti |
sēvānativyatikarē surasundarīṇāṁ
sīmantasīmni kusumastabakāyitaṁ yaiḥ || 10 ||
mūrdhni sphurattuhinadīdhitidīptidīptaṁ
madhyē lalāṭamamarāyudharaśmicitram |
hr̥ccakracumbi hutabhukkaṇikānukāri
jyōtiryadētadidamamba tava svarūpam || 11 ||
rūpaṁ tava sphuritacandramarīcigauraṁ
ālōkatē śirasi vāgadhidaivataṁ yaḥ |
niḥsīmasūktiracanāmr̥tanirjharasya
tasya prasādamadhurāḥ prasaranti vācaḥ || 12 ||
sindūrapāṁsupaṭalacchuritāmiva dyāṁ
tvattējasā jaturasasnapitāmivōrvīm |
yaḥ paśyati kṣaṇamapi tripurē vihāya
vrīḍāṁ mr̥ḍāni sudr̥śastamanudravanti || 13 ||
mātarmuhūrtamapi yaḥ smarati svarūpaṁ
lākṣārasaprasaratantunibhaṁ bhavatyāḥ |
dhyāyantyananyamanasastamanaṅgataptāḥ
pradyumnasīmni subhagatvaguṇaṁ taruṇyaḥ || 14 ||
yō:’yaṁ cakāsti gaganārṇavaratnaminduḥ
yō:’yaṁ surāsuraguruḥ puruṣaḥ purāṇaḥ |
yadvāmamardhamidamandhakasūdanasya
dēvi tvamēva taditi pratipādayanti || 15 ||
icchānurūpamanurūpaguṇaprakarṣa
saṅkarṣiṇi tvamabhimr̥śya yadā bibharṣi |
jāyēta sa tribhuvanaika gurustadānīṁ
dēvaḥ śivō:’pi bhuvanatrayasūtradhāraḥ || 16 ||
dhyātāsi haimavati yēna himāṁśuraśmi-
-mālāmaladyutirakalmaṣamānasēna |
tasyāvilambamanavadyamanantakalpaṁ
alpairdinaiḥ sr̥jasi sundari vāgvilāsam || 17 ||
ādhāramārutanirōdhavaśēna yēṣāṁ
sindūrarañjitasarōjaguṇānukāri |
dīptaṁ hr̥di sphurati dēvi vapustvadīyaṁ
dhyāyanti tāniha samīhitasiddhisārthāḥ || 18 ||
yē cintayantyaruṇamaṇḍalamadhyavarti
rūpaṁ tavāmba navayāvakapaṅkapiṅgam |
tēṣāṁ sadaiva kusumāyudhabāṇabhinna-
-vakṣaḥsthalā mr̥gadr̥śō vaśagā bhavanti || 19 ||
tvāmaindavīmiva kalāmanuphāladēśaṁ
udbhāsitāmbaratalāmavalōkayantaḥ |
sadyō bhavāni sudhiyaḥ kavayō bhavanti
tvaṁ bhāvanāhitadhiyāṁ kulakāmadhēnuḥ || 20 ||
śarvāṇi sarvajanavanditapādapadmē
padmacchadadyutiviḍambitanētralakṣmi |
niṣpāpamūrtijanamānasarājahaṁsi
haṁsi tvamāpadamanēkavidhāṁ janasya || 21 ||
uttaptahēmarucirē tripurē punīhi
cētaścirantanamaghaughavanaṁ lunīhi |
kārāgr̥hē nigalabandhanayantritasya
tvatsaṁsmr̥tau jhaṭiti mē nigalāstruṭanti || 22 ||
tvāṁ vyāpinīti sumanā iti kuṇḍalīti
tvāṁ kāminīti kamalēti kalāvatīti |
tvāṁ mālinīti lalitētyaparājitēti
dēvi stuvanti vijayēti jayētyumēti || 23 ||
uddāmakāmaparamārthasarōjakhaṇḍa-
caṇḍadyutidyutimapāsitaṣaḍvikārām |
mōhadvipēndrakadanōdyatabōdhasiṁha-
-līlāguhāṁ bhagavatīṁ tripurāṁ namāmi || 24 ||
gaṇēśavaṭukastutā ratisahāyakāmānvitā
smarārivaraviṣṭarā kusumabāṇabāṇairyutā |
anaṅgakusumādibhiḥ parivr̥tā ca siddhaistribhiḥ
kadambavanamadhyagā tripurasundarī pātu naḥ || 25 ||
rudrāṇi vidrumamayīṁ pratimāmiva tvāṁ
yē cintayantyaruṇakāntimananyarūpām |
tānētya pakṣmaladr̥śaḥ prasabhaṁ bhajantē
kaṇṭhāvasaktamr̥dubāhulatāstaruṇyaḥ || 26 ||
tvadrūpaikanirūpaṇapraṇayitābandhō dr̥śōstvadguṇa-
-grāmākarṇanarāgitā śravaṇayōstvatsaṁsmr̥tiścētasi |
tvatpādārcanacāturī karayugē tvatkīrtitaṁ vāci mē
kutrāpi tvadupāsanavyasanitā mē dēvi mā śāmyatu || 27 ||
tvadrūpamullasitadāḍimapuṣparaktaṁ
udbhāvayēnmadanadaivatamakṣaraṁ yaḥ |
taṁ rūpahīnamapi manmathanirviśēṣaṁ
ālōkayantyurunitambataṭāstaruṇyaḥ || 28 ||
brahmēndrarudraharicandrasahasraraśmi-
-skandadvipānanahutāśanavanditāyai |
vāgīśvari tribhuvanēśvari viśvamātaḥ
antarbahiśca kr̥tasaṁsthitayē namastē || 29 ||
kastōtramētadanuvāsaramīśvarāyāḥ
śrēyaskaraṁ paṭhati vā yadi vā śr̥ṇōti |
tasyēpsitaṁ phalati rājabhirīḍyatē:’sau
jāyēta sa priyatamō madirēkṣaṇānām || 30 ||
iti śrīkālidāsa viracita pañcastavyāṁ dvitīyaḥ carcāstavaḥ |
pañcastavi – 3. ghaṭastavaḥ >>
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.