Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[* prārthana –
śrīmanmarakataṁ lakṣmīgaṇēśaṁ satyapūjitam |
kānājīgūḍa nilayaṁ vandē saṅkaṣṭahārakam |
*]
śrīmanmanōjña nigamāgamavākyagīta
śrīpārvatīparamaśaṁbhuvarātmajāta |
śrīsatyavāṅmarakatōllasadātmapūta
lakṣmīgaṇēśa bhagavan tava suprabhātam || 1 ||
śrīvatsadugdhamayasāgarapūrṇacandra
vyākhyēyabhaktasumanōrcitapādapadma |
śrīsatyavāṅmarakatōllasadātmabhūṣa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 2 ||
sr̥ṣṭisthitipralayakāraṇakarmaśīla
aṣṭōttarākṣaramanūdbhavamantralōla |
śrīsatyavāṅmarakatōllasadātmakhēla
lakṣmīgaṇēśa bhagavan tava suprabhātam || 3 ||
kaṣṭapranaṣṭa paribādhita bhakta rakṣa
iṣṭārthadāna niratōdyamakāryadakṣa |
śrīsatyavāṅmarakatōllasadātmapūta
lakṣmīgaṇēśa bhagavan tava suprabhātam || 4 ||
śrīvyāsabhāratavilēkhanakāryadīkṣā
dakṣābhirakṣaṇa vicakṣaṇadīptihasta |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 5 ||
dhyānātmabhaktajanatāhr̥dayābhirāma
śrīnāmapūritasahasrasunāmadhāma |
śrīsatyavāṅmarakatōllasadātmasīma
lakṣmīgaṇēśa bhagavan tava suprabhātam || 6 ||
vaidhātr̥vardhitacarācaralōkapāla
āvāhanātmakasukr̥tyakalāpatōṣa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 7 ||
viśvaṁbharātalasukhāsanasanniviṣṭa
viśvapraśāntiparirakṣaṇakarmatuṣṭa |
śrīsatyavāṅmarakatōllasadātmahr̥ṣṭa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 8 ||
gaṅgādipuṇyamayavāritaraṅgasikta
svīyāṅghrisārasayugapravilāsadēha |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 9 ||
hastadvayāmburuhalōlanavārghyanīra
svacchaprabhāpravilasanmukhacandrabimba |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 10 ||
bimbādharaspr̥gamalāmr̥tapūritāmbu
svīkāra rājita varācamanīyaśōbha |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 11 ||
pañcāmr̥tāmalaphalōdaka samprapūrṇa
snānōpacāraparitōṣitamānasābja |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 12 ||
digvastrarājaparidhānitadivyadēha
dr̥gvāsitākhilaphalapravibhāsamāna |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 13 ||
saugandhyajāla haricandanadigdhadivya
prōdbhāsitāmalatanūvibhavaikaramya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 14 ||
svacchaprabhāsita varākṣatarājavarṣi
vyākarṣaṇīya rucirāṅgavilōkanīya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 15 ||
nānāsugandha varadhūpita dhūparāja
dvikhyātamaulilasadārṣasutattvadēha |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 16 ||
gāḍhāndhakāraparimārjanadivyatējō
lāsyatpradīparucimadvaratattvabhāsa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 17 ||
sarvartusaṁphalitakōṭiphalapravr̥ṣṭi
bhrājannivēdana vinōdana karmamōda |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 18 ||
pūgīphalādika sugandhavilāsahāsa
dravyātmatāmbulikasēvanakarmatōṣa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 19 ||
śrēṣṭhapradakṣiṇa sukarmakalāpamagna
saṁsēvakāvali surakṣaṇakāryalīna |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 20 ||
nīrājitākhilasugandhasuvastujāla
prōdbhāsadīpavarakāntivilāsadīpta |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 21 ||
dūrvāśamīmaruvakārjunajājibilva
dattūracūtatulasīvarapatrasēvya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 22 ||
mācīsudāḍimavarārkasagaṇḍakīya
prakhyātaviṣṇumayakāntasupatrasēvya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 23 ||
śrīsindhuvārasumanōrcitadēvadāru
saṁvāsabhāsakaravīradalaikasēvya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 24 ||
aśvatthadivyabadarībr̥hatīsamañcat
divyāpamārgika vanaspati patrapūjya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 25 ||
ōṅkārapūrṇabhagavannutipāṭhagamya
śrīkārabhāvitamanōharadivyarūpa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 26 ||
dainandinōnnayanacandrakalātmarūpa
prāñcatsuvarṇamaṇiratnaruciprabhāsa |
śrīsatyavāṅmarakatōllasadātmabhūṣa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 27 ||
śrīmōtukūruvaravamśajasatyaśāstri
svāntāmbujātavarapūjanakarmamōda |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 28 ||
śrīmannaṭēśvarakavīśvara sampraṇīta
śrīsuprabhātakavitābharaṇaprabōdha |
śrīsatyavāṅmarakatōllasadātmahāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 29 ||
iti śrī marakata lakṣmīgaṇapati suprabhātam sampūrṇam ||
marakata śrī lakṣmīgaṇapati stōtram >>
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.