Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[ daśamō’dhyāyaḥ – ēkādaśō’dhyāyaḥ – dvādaśō’dhyāyaḥ ]
atha śrīmaddēvībhāgavatē dvādaśaskandhē dvādaśō:’dhyāyaḥ ||
vyāsa uvāca |
tadēva dēvīsadanaṁ madhyabhāgē virājatē |
sahasrastambhasamyuktāścatvārastēṣu maṇḍapāḥ || 1 ||
śr̥ṅgāramaṇḍapaścaikō muktimaṇḍapa ēva ca |
jñānamaṇḍapasañjñastu tr̥tīyaḥ parikīrtitaḥ || 2 ||
ēkāntamaṇḍapaścaiva caturthaḥ parikīrtitaḥ |
nānāvitānasamyuktā nānādhūpaistu dhūpitāḥ || 3 ||
kōṭisūryasamāḥ kāntyā bhrājantē maṇḍapāḥ śubhāḥ |
tanmaṇḍapānāṁ paritaḥ kāśmīravanikā smr̥tā || 4 ||
mallikākundavanikā yatra puṣkalakāḥ sthitāḥ |
asaṅkhyātā mr̥gamadaiḥ pūritāstatsravā nr̥pa || 5 ||
mahāpadmāṭavī tadvadratnasōpānanirmitā |
sudhārasēna sampūrṇā guñjanmattamadhuvratā || 6 ||
haṁsakāraṇḍavākīrṇā gandhapūritadiktaṭā |
vanikānāṁ sugandhaistu maṇidvīpaṁ suvāsitam || 7 ||
śr̥ṅgāramaṇḍapē dēvyō gāyanti vividhaiḥ svaraiḥ |
sabhāsadō dēvavarā madhyē śrījagadambikā || 8 ||
muktimaṇḍapamadhyē tu mōcayatyaniśaṁ śivā |
jñānōpadēśaṁ kurutē tr̥tīyē nr̥pa maṇḍapē || 9 ||
caturthamaṇḍapē caiva jagadrakṣāvicintanam |
mantriṇīsahitā nityaṁ karōti jagadambikā || 10 ||
cintāmaṇigr̥hē rājan śaktitattvātmakaiḥ paraiḥ |
sōpānairdaśabhiryuktō mañcakō:’pyadhirājatē || 11 ||
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |
ētē mañcakhurāḥ prōktāḥ phalakastu sadāśivaḥ || 12 ||
tasyōpari mahādēvō bhuvanēśō virājatē |
yā dēvī nijalīlārthaṁ dvidhābhūtā babhūva ha || 13 ||
sr̥ṣṭyādau tu sa ēvāyaṁ tadardhāṅgō mahēśvaraḥ |
kandarpadarpanāśōdyatkōṭikandarpasundaraḥ || 14 ||
pañcavaktrastrinētraśca maṇibhūṣaṇabhūṣitaḥ |
hariṇābhītiparaśūnvaraṁ ca nijabāhubhiḥ || 15 ||
dadhānaḥ ṣōḍaśābdō:’sau dēvaḥ sarvēśvarō mahān |
kōṭisūryapratīkāśaścandrakōṭisuśītalaḥ || 16 ||
śuddhasphaṭikasaṅkāśastrinētraḥ śītaladyutiḥ |
vāmāṅkē sanniṣaṇṇāsya dēvī śrībhuvanēśvarī || 17 ||
navaratnagaṇākīrṇakāñcīdāmavirājitā |
taptakāñcanasannaddhavaidūryāṅgadabhūṣaṇā || 18 ||
kanacchrīcakratāṭaṅkaviṭaṅkavadanāmbujā |
lalāṭakāntivibhavavijitārdhasudhākarā || 19 ||
bimbakāntitiraskāriradacchadavirājitā |
lasatkuṅkumakastūrītilakōdbhāsitānanā || 20 ||
divyacūḍāmaṇisphāracañcaccandrakasūryakā |
udyatkavisamasvacchanāsābharaṇabhāsurā || 21 ||
cintākalambitasvacchamuktāgucchavirājitā |
pāṭīrapaṅkakarpūrakuṅkumālaṅkr̥tastanī || 22 ||
vicitravividhākalpā kambusaṅkāśakandharā |
dāḍimīphalabījābhadantapaṅktivirājitā || 23 ||
anarghyaratnaghaṭitamukuṭāñcitamastakā |
mattālimālāvilasadalakāḍhyamukhāmbujā || 24 ||
kalaṅkakārśyanirmuktaśaraccandranibhānanā |
jāhnavīsalilāvartaśōbhinābhivibhūṣitā || 25 ||
māṇikyaśakalābaddhamudrikāṅgulibhūṣitā |
puṇḍarīkadalākāranayanatrayasundarī || 26 ||
kalpitācchamahārāgapadmarāgōjjvalaprabhā |
ratnakiṅkiṇikāyuktaratnakaṅkaṇaśōbhitā || 27 ||
maṇimuktāsarāpāralasatpadakasantatiḥ |
ratnāṅgulipravitataprabhājālalasatkarā || 28 ||
kañcukīguṁphitāpāranānāratnatatidyutiḥ |
mallikāmōdidhammillamallikālisarāvr̥tā || 29 ||
suvr̥ttanibiḍōttuṅgakucabhārālasā śivā |
varapāśāṅkuśābhītilasadbāhucatuṣṭayā || 30 ||
sarvaśr̥ṅgāravēṣāḍhyā sukumārāṅgavallarī |
saundaryadhārāsarvasvā nirvyājakaruṇāmayī || 31 ||
nijasaṁllāpamādhuryavinirbhartsitakacchapī |
kōṭikōṭiravīndūnāṁ kāntiṁ yā bibhratī parā || 32 ||
nānāsakhībhirdāsībhistathā dēvāṅganādibhiḥ |
sarvābhirdēvatābhistu samantātparivēṣṭitā || 33 ||
icchāśaktyā jñānaśaktyā kriyāśaktyā samanvitā |
lajjā tuṣṭistathā puṣṭiḥ kīrtiḥ kāntiḥ kṣamā dayā || 34 ||
buddhirmēdhā smr̥tirlakṣmīrmūrtimatyō:’ṅganāḥ smr̥tāḥ |
jayā ca vijayā caivāpyajitā cāparājitā || 35 ||
nityā vilāsinī dōgdhrī tvaghōrā maṅgalā navā |
pīṭhaśaktaya ētāstu sēvantē yāṁ parāmbikām || 36 ||
yasyāstu pārśvabhāgē stō nidhī tau śaṅkhapadmakau |
navaratnavahā nadyastathā vai kāñcanasravāḥ || 37 ||
saptadhātuvahā nadyō nidhibhyāṁ tu vinirgatāḥ |
sudhāsindhvantagāminyastāḥ sarvā nr̥pasattama || 38 ||
sā dēvī bhuvanēśānī tadvāmāṅkē virājatē |
sarvēśatvaṁ mahēśasya yatsaṅgādēva nānyathā || 39 ||
cintāmaṇigr̥hasyāsya pramāṇaṁ śr̥ṇu bhūmipa |
sahasrayōjanāyāmaṁ mahāntastatpracakṣatē || 40 ||
taduttarē mahāśālāḥ pūrvasmāddviguṇāḥ smr̥tāḥ |
antarikṣagataṁ tvētannirādhāraṁ virājatē || 41 ||
saṅkōcaśca vikāśaśca jāyatē:’sya nirantaram |
paṭavatkāryavaśataḥ pralayē sarjanē tathā || 42 ||
śālānāṁ caiva sarvēṣāṁ sarvakāntiparāvadhi |
cintāmaṇigr̥haṁ prōktaṁ yatra dēvī mahōmayī || 43 ||
yē yē upāsakāḥ santi pratibrahmāṇḍavartinaḥ |
dēvēṣu nāgalōkēṣu manuṣyēṣvitarēṣu ca || 44 ||
śrīdēvyāstē ca sarvē:’pi vrajantyatraiva bhūmipa |
dēvīkṣētrē yē tyajanti prāṇāndēvyarcanē ratāḥ || 45 ||
tē sarvē yānti tatraiva yatra dēvī mahōtsavā |
ghr̥takulyā dugdhakulyā dadhikulyā madhusravāḥ || 46 ||
syandanti saritaḥ sarvāstathāmr̥tavahāḥ parāḥ |
drākṣārasavahāḥ kāścijjambūrasavahāḥ parāḥ || 47 ||
āmrēkṣurasavāhinyō nadyastāstu sahasraśaḥ |
manōrathaphalā vr̥kṣā vāpyaḥ kūpāstathaiva ca || 48 ||
yathēṣṭapānaphaladā na nyūnaṁ kiñcidasti hi |
na rōgapalitaṁ vāpi jarā vāpi kadācana || 49 ||
na cintā na ca mātsaryaṁ kāmakrōdhādikaṁ tathā |
sarvē yuvānaḥ sastrīkāḥ sahasrādityavarcasaḥ || 50 ||
bhajanti satataṁ dēvīṁ tatra śrībhuvanēśvarīm |
kēcitsalōkatāpannāḥ kēcitsāmīpyatāṁ gatāḥ || 51 ||
sarūpatāṁ gatāḥ kēcitsārṣṭitāṁ ca parē gatāḥ |
yā yāstu dēvatāstatra pratibrahmāṇḍavartinām || 52 ||
samaṣṭayaḥ sthitāstāstu sēvantē jagadīśvarīm |
saptakōṭimahāmantrā mūrtimanta upāsatē || 53 ||
mahāvidyāśca sakalāḥ sāmyāvasthātmikāṁ śivām |
kāraṇabrahmarūpāṁ tāṁ māyāśabalavigrahām || 54 ||
itthaṁ rājan mayā prōktaṁ maṇidvīpaṁ mahattaram |
na sūryacandrau nō vidyutkōṭayō:’gnistathaiva ca || 55 ||
ētasya bhāsā kōṭyaṁśakōṭyaṁśēnāpi tē samāḥ |
kvacidvidrumasaṅkāśaṁ kvacinmarakatacchavi || 56 ||
vidyudbhānusamacchāyaṁ madhyasūryasamaṁ kvacit |
vidyutkōṭimahādhārā sārakāntitataṁ kvacit || 57 ||
kvacitsindūranīlēndramāṇikyasadr̥śacchavi |
hīrasāramahāgarbhadhagaddhagitadiktaṭam || 58 ||
kāntyā dāvānalasamaṁ taptakāñcanasannibham |
kvaciccandrōpalōdgāraṁ sūryōdgāraṁ ca kutracit || 59 ||
ratnaśr̥ṅgisamāyuktaṁ ratnaprākāragōpuram |
ratnapatrai ratnaphalairvr̥kṣaiśca parimaṇḍitam || 60 ||
nr̥tyanmayūrasaṅghaiśca kapōtaraṇitōjjvalam |
kōkilākākalīlāpaiḥ śukalāpaiśca śōbhitam || 61 ||
suramyaramaṇīyāmbulakṣāvadhisarōvr̥tam |
tanmadhyabhāgavilasadvikacadratnapaṅkajaiḥ || 62 ||
sugandhibhiḥ samantāttu vāsitaṁ śatayōjanam |
mandamārutasambhinnacaladdrumasamākulam || 63 ||
cintāmaṇisamūhānāṁ jyōtiṣā vitatāmbaram |
ratnaprabhābhirabhitō dhagaddhagitadiktaṭam || 64 ||
vr̥kṣavrātamahāgandhavātavrātasupūritam |
dhūpadhūpāyitaṁ rājanmaṇidīpāyutōjjvalam || 65 ||
maṇijālakasacchidrataralōdarakāntibhiḥ |
diṅmōhajanakaṁ caitaddarpaṇōdarasamyutam || 66 ||
aiśvaryasya samagrasya śr̥ṅgārasyākhilasya ca |
sarvajñatāyāḥ sarvāyāstējasaścākhilasya ca || 67 ||
parākramasya sarvasya sarvōttamaguṇasya ca |
sakalāyā dayāyāśca samāptiriha bhūpatē || 68 ||
rājña ānandamārabhya brahmalōkāntabhūmiṣu |
ānandā yē sthitāḥ sarvē tē:’traivāntarbhavanti hi || 69 ||
iti tē varṇitaṁ rājanmaṇidvīpaṁ mahattaram |
mahādēvyāḥ paraṁ sthānaṁ sarvalōkōttamōttamam || 70 ||
ētasya smaraṇātsadyaḥ sarvaṁ pāpaṁ vinaśyati |
prāṇōtkramaṇasandhau tu smr̥tvā tatraiva gacchati || 71 ||
adhyāyapañcakaṁ tvētatpaṭhēnnityaṁ samāhitaḥ |
bhūtaprētapiśācādibādhā tatra bhavēnna hi || 72 ||
navīnagr̥hanirmāṇē vāstuyāgē tathaiva ca |
paṭhitavyaṁ prayatnēna kalyāṇaṁ tēna jāyatē || 73 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē maṇidvīpavarṇanaṁ nāma dvādaśō:’dhyāyaḥ ||
[ daśamō’dhyāyaḥ – ēkādaśō’dhyāyaḥ – dvādaśō’dhyāyaḥ ]
See more śrī lalitā stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.