Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vandē sindūravarṇābhaṁ vāmōrunyastavallabham |
ikṣuvāridhimadhyasthamibharājamukhaṁ mahaḥ || 1 ||
gambhīralaharījālagaṇḍūṣitadigantaraḥ |
avyānmāmamr̥tāmbhōdhiranarghamaṇisamyutaḥ || 2 ||
madhyē tasya manōhāri madhupāravamēduram |
prasūnavigalanmādhvīpravāhaparipūritam || 3 ||
kinnarīgānamēdasvi krīḍākandaradanturam |
kāñcanadrumadhūlībhiḥ kalpitāvālavaddrumam || 4 ||
mugdhakōkilanikvāṇamukharīkr̥tadiṅmukham |
mandāratarusantānamañjarīpuñjapiñjaram || 5 ||
nāsānāḍindhamasmēranamērusumasaurabham |
āvr̥ntahasitāmbhōjadīvyadvibhramadīrghikam || 6 ||
mandaraktaśukīdaṣṭamātuluṅgaphalānvitam |
savidhasyandamānābhrasaritkallōlavēllitam || 7 ||
prasūnapāṁsusaurabhyapaśyatōharamārutam |
vakulaprasavākīrṇaṁ vandē nandanakānanam || 8 ||
tanmadhyē nīpakāntāraṁ taraṇistambhakāraṇam |
madhupālivimardālikalakvāṇakarambitam || 9 ||
kōmalaśvaśanādhūtakōrakōdgatadhūlibhiḥ |
sindūritanabhōmārgaṁ cintitaṁ siddhavandibhiḥ || 10 ||
madhyē tasya marunmārgalambimāṇikyatōraṇam |
śāṇōllikhitavaidūryakluptasālasamākulam || 11 ||
māṇikyastambhapaṭalīmayūkhavyāptadiktaṭam |
pañcaviṁśatisālāḍhyāṁ namāmi nagarōttamam || 12 ||
tatra cintāmaṇigr̥haṁ taḍitkōṭisamujjvalam |
nīlōtpalasamākīrṇaniryūhaśatasaṅkulam || 13 ||
sōmakāntamaṇikluptasōpānōdbhāsivēdikam |
candraśālācaratkētusamālīḍhanabhōntaram || 14 ||
gārutmatamaṇīkluptamaṇḍapavyūhamaṇḍitam |
nityasēvāparāmartyanibiḍadvāraśōbhitam || 15 ||
adhiṣṭhitaṁ dvārapālairasitōmarapāṇibhiḥ |
namāmi nākanārīṇāṁ sāndrasaṅgītamēduram || 16 ||
tanmadhyē taruṇārkābhaṁ taptakāñcananirmitam |
śakrādimaddvārapālaiḥ santataṁ parivēṣṭitam || 17 ||
catuṣṣaṣṭimahāvidyākalābhirabhisaṁvr̥tam |
rakṣitaṁ yōginībr̥ndai ratnasiṁhāsanaṁ bhajē || 18 ||
madhyē tasya marutsēvyaṁ caturdvārasamujjvalam |
caturasratrirēkhāḍhyāṁ cārutrivalayānvitam || 19 ||
kalādalasamāyuktaṁ kanadaṣṭadalānvitam |
caturdaśārasahitaṁ daśāradvitayānvitam || 20 ||
aṣṭakōṇayutaṁ divyamagnikōṇavirājitam |
yōgibhiḥ pūjitaṁ yōgiyōginīgaṇasēvitam || 21 ||
sarvaduḥkhapraśamanaṁ sarvavyādhivināśanam |
viṣajvaraharaṁ puṇyaṁ vividhāpadvidāraṇam || 22 ||
sarvadāridryaśamanaṁ sarvabhūpālamōhanam |
āśābhipūrakaṁ divyamarcakānāmaharniśam || 23 ||
aṣṭādaśasumarmāḍhyaṁ caturviṁśatisandhinam |
śrīmadbindugr̥hōpētaṁ śrīcakraṁ praṇamāmyaham || 24 ||
tatraiva baindavasthānē taruṇādityasannibham |
pāśāṅkuśadhanurbāṇapariṣkr̥takarāmbujam || 25 ||
pūrṇēndubimbavadanaṁ phullapaṅkajalōcanam |
kusumāyudhaśr̥ṅgārakōdaṇḍakuṭilabhruvam || 26 ||
cārucandrakalōpētaṁ candanāgururūṣitam |
mandasmitamadhūkālikiñjalkitamukhāmbujam || 27 ||
pāṭīratilakōdbhāsiphālasthalamanōharam |
anēkakōṭikandarpalāvaṇyamaruṇādharam || 28 ||
tapanīyāṁśukadharaṁ tāruṇyaśrīniṣēvitam |
kāmēśvaramahaṁ vandē kāmitārthapradaṁ nr̥ṇām || 29 ||
tasyāṅkamadhyamāsīnāṁ taptahāṭakasannibhām |
māṇikyamukuṭacchāyāmaṇḍalāruṇadiṅmukhām || 30 ||
kalavēṇīkanatphullakahlārakusumōjjvalām |
uḍurājakr̥tōttaṁsāmutpalaśyāmalālakām || 31 ||
caturthīcandrasacchātraphālarēkhāpariṣkr̥tām |
kastūrītilakārūḍhakamanīyalalantikām || 32 ||
bhrūlatāśrīparābhūtapuṣpāyudhaśarāsanām |
nālīkadaladāyādanayanatrayaśōbhitām || 33 ||
karuṇārasasampūrṇakaṭākṣahasitōjjvalām |
bhavyamuktāmaṇicārunāsāmauktikavēṣṭitām || 34 ||
kapōlayugalīnr̥tyakarṇatāṭaṅkaśōbhitām |
māṇikyavālīyugalīmayūkhāruṇadiṅmukhām || 35 ||
paripakvasubimbābhāpāṭalādharapallavām |
mañjulādharaparvasthamandasmitamanōharām || 36 ||
dvikhaṇḍadvijarājābhagaṇḍadvitayamaṇḍitām |
daraphullalasadgaṇḍadhavalāpūritānanām || 37 ||
pacēlimēndusuṣamāpāṭaccaramukhaprabhām |
kandharākāntihasitakambubimbōkaḍambarām || 38 ||
kastūrīkardamāśyāmakandharāmūlakandarām |
vāmāṁsaśikharōpāntavyālambighanavēṇikām || 39 ||
mr̥ṇālakāṇḍadāyādamr̥dubāhucatuṣṭayām |
maṇikēyūrayugalīmayūkhāruṇavigrahām || 40 ||
karamūlalasadratnakaṅkaṇakvāṇapēśalām |
karakāntisamādhūtakalpānōkahapallavām || 41 ||
padmarāgōrmikāśrēṇibhāsurāṅgulipālikām |
puṇḍrakōdaṇḍapuṣpāstrapāśāṅkuśalasatkarām || 42 ||
taptakāñcanakumbhābhastanamaṇḍalamaṇḍitām |
ghanastanataṭīkluptakāśmīrakṣōdapāṭalām || 43 ||
kūlaṅkaṣakucasphāratārahāravirājitām |
cārukausumbhakūrpāsacchannavakṣōjamaṇḍalām || 44 ||
navanīlaghanaśyāmarōmarājivirājitām |
lāvaṇyasāgarāvartanibhanābhivibhūṣitām || 45 ||
ḍimbhamuṣṭitalagrāhyamadhyayaṣṭimanōharām |
nitambamaṇḍalābhōganikvaṇanmaṇimēkhalām || 46 ||
sandhyāruṇakṣaumapaṭīsañchannajaghanasthalām |
ghanōrukāntihasitakadalīkāṇḍavibhramām || 47 ||
jānusampuṭakadvandvajitamāṇikyadarpaṇām |
jaṅghāyugalasaundaryavijitānaṅgakāhalām || 48 ||
prapadacchāyasantānajitaprācīnakacchapām |
nīrajāsanakōṭīranighr̥ṣṭacaraṇāmbujām || 49 ||
pādaśōbhāparābhūtapākāritarupallavām |
caraṇāmbhōjaśiñjānamaṇimañjīramañjulām || 50 ||
vibudhēndravadhūtsaṅgavinyastapadapallavām |
pārśvasthabhāratīlakṣmīpāṇicāmaravījitām || 51 ||
puratō nākanārīṇāṁ paśyantīṁ nr̥ttamadbhutam |
bhrūlatāñcalasambhūtapuṣpāyudhaparamparām || 52 ||
pratyagrayauvanōnmattapariphullavilōcanām |
tāmrōṣṭhīṁ taralāpāṅgīṁ sunāsāṁ sundarasmitām || 53 ||
caturarthadhruvōdārāṁ cāmpēyōdgandhikuntalām |
madhusnapitamr̥dvīkamadhurālāpapēśalām || 54 ||
śivāṁ ṣōḍaśavārṣīkāṁ śivāṅkatalavāsinīm |
cinmayīṁ hr̥dayāmbhōjē cintayējjāpakōttamaḥ || 55 ||
iti tripurasundaryā hr̥dayaṁ sarvakāmadam |
sarvadāridryaśamanaṁ sarvasampatpradaṁ nr̥ṇām || 56 ||
tāpajvarārtiśamanaṁ taruṇījanamōhanam |
mahāviṣaharaṁ puṇyaṁ māṅgalyakaramadbhutam || 57 ||
apamr̥tyuharaṁ divyamāyuṣyaśrīkaraṁ param |
apavargaikanilayamavanīpālavaśyadam || 58 ||
paṭhati dhyānaratnaṁ yaḥ prātaḥ sāyamatandritaḥ |
na viṣādaiḥ sa ca pumān prāpnōti bhuvanatrayam || 59 ||
iti śrīmahātripurasundarīhr̥dayaṁ sampūrṇam |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.